________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Sha Kalassaganser Gyanmandir
आचायश्री हीरविजयसूरि संक्षिप्त जीवन
चरितं
सहस्राख्यां नृपः शृण्वन , चकार सूर्यसाधनम् । भानुञ्च वाचकं चके. शाहो हीरानुशासनात् ।। २४५ ॥
॥ शाहस्याध्यक्षतायां पण्डितानां समक्षे सेनसूरेविजयः॥ सेनसरेर्महत्वस्य, वर्णनं न भवेदिह । शाहस्य हि सभां प्राप्य, विजय लब्धवान् सुधीः ॥ २४६ ॥ जैन नास्तिकमाचख्यौ, सूर्य नहि सुसेवते । मन्यतेऽपूनगंगोद, प्रश्नास्तु चलितास्तदा ॥ २४७॥ मुग्धास्तु पण्डिताः सर्वे, सेनसूरेस्तु सम्मुखे । सेनसूरेस्तु मान्यत्वे, राजा तु संमति ददौ ॥ २४८ ॥
॥ सूरीश्वरस्य त्रयः शिष्या भारते दया-धर्मबीजमरोपयत् ॥ त्रयः प्रधानशिष्यास्ते, गुगेरास्यामतिष्ठिपन् । बीजं प्रपुष्पित चक्रुधर्मस्य भारते तदा ॥ २४९ ॥ वर्षाणाञ्च गतत्वेऽपीतिहासोऽतिदिशेत्सदा । गुणिनां गुणगानञ्च, देशे तु गौरवाद् भवेत् ॥ २५० ॥
॥ उपसंहारः॥ शाहाचे वसन्तस्ते, चमत्कारमदर्शयन् । यथाकाल समादेश, नीत्वा धर्ममवर्धयन् ॥ २५१ ।। यद्यप्येते न वर्तन्ते, स्मर्यन्ते त्वनघाः पुनः । प्रेमी प्रेमना स्मरन्नाख्या, सर्वपाः प्रमुच्यते ॥ २५२ ॥ चरित्रं हीरसूरेस्तु, लिखितं हि यथामति । उच्यतां साधुसूर्यस्य, प्रेम्ना जय रवो महान् ॥ २५३ ॥
॥ इति शम् ॥
॥११॥
For Private And Personal use only