Book Title: Agam 01 Aayaro Padhamam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003701/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmaladasaNassa pU. AnaMda-kSamA-lalita-suzIla-sudharmasAgara gurubhyo namaH AyAro-paDhama aMgasuttaM muni dIparatnasAgara Date: //2012 Jain Aagam Online Series-1 Page #2 -------------------------------------------------------------------------- ________________ gaMthANakkamo kamako visaya aNukkamo | piDheko 1 sattha pariNA 2 logavijao 3 sIosaNijjaM 4 sammattaM logasAro 0 paDhamo suyakkhaMdho0 uddesagA sutta gAhA 1-7 1-62 - 63-1051-3 1- 4 1 06-126 4-12 1- 4 127-140 - 1-6 141-172 13173-193 14-16 1-62 63-1087 109-138 139-153 14 154-185 dhyaM 186-209 7 ajjhayaNaM vivannaM 8 vimokkho 9 uvahANa suyaM 22 210-264 265-334 28 18 194-223 1 7-41 1-4 42-111 / 0bIo suyakkhaMdho0 1-11 224-286 1-3 287-333 - 1-3 334-354 1-2 355-363 335-397 397-444 445-465 466-474 475-485 57 64 364-374 68 1-2 1-2 375-377 486-488 73 76 489-496 378-385 386 ____- -497 1 piMDesaNA 2 sejjA 3 iriyA 4 bhAsajjAtaM vatthesaNA pANesaNA oggaha paDimA ThANa sattikkayaM nisihiyA sattikkayaM uccAra pAsavaNa sattikkayaM sadda sattikkayaM rUva sattikkayaM 13 parakiriyA sattikkayaM 14 aNaNNakiriyA sattikkayaM 15 bhAvanA 16 vimutti 387 __-498 388-390 499-501 391-393 502-504 394 -505 - 395-396 397 398-402 506-507 -508 -540 86 88 89 98 112-135 136-147 541-552 / / [dIparatnasAgara saMzodhitaH] [1-AyAro] Page #3 -------------------------------------------------------------------------- ________________ bAlabrahmacArI zrI neminAthAya namaH namo namo nimmaladasaNassa OM hrIM namo pavayaNassa AyAro-paDhama aMgasuttaM paDhamaM ajjhayaNaM-satthapariNNA 0 paDhamo uddeso. [1] sayaM me AusaM! teNaM bhagavayA evamakkhAyaM ihamegesiM no saNNA bhavai / [2] taM jahA - putthimAo vA disAo Agao ahamaMsi, dAhiNAo vA disAo Agao ahamaMsi, paccatthimAo vA disAo Agao ahamaMsi, uttarAo vA disAo Agao ahamaMsi, uDDhAo vA disAo Agao ahamaMsi , ahe vA disAo Agao ahamaMsi, annayarIo vA disAo anudisAo vA Agao ahamaMsi, evamegesiM no nAtaM bhavati / / [3] atthi me AyA uvavAie, natthi me AyA uvavAie, ke ahaM AsI ? ke vA io cue iha peccA bhavissAmi ? | [4] se jjaM puNa jANejjA-sahasammuiyAe paravAgaraNeNaM annesi vA aMtie soccA, taM jahA- putthimAo vA disAo Agao ahamaMsi, dakkhiNAo vA disAo Agao ahamaMsi, paccatthimAo vA disAo Agao ahamaMsi, uttarAo vA disAo Agao ahamaMsi uDDhAo vA disAo Agao ahamaMsi ahe vA disAo Agao ahamaMsi, annayarIo vA disAo anadisAo vA Agao ahamaMsi evamegesiM jaM nAyaM bhavai atthi me AyA uvavAie, jo imAo disAo adisAo vA anusaMcarai savvAo disAo savvAo adisAo, so'haM / / [1] se AyAvAdI logAvAdI kammAvAdI kiriyAvAdI / [6] akarissaM ca'haM, kAraves ca'haM, karao yAvi samaNaNNe bhavissAmi | [7] eyAvaMti savvAvaMti logaMsi kamma-samAraMbhA parijANiyavvA bhavaMti / [8] apariNNAyakamme khalu ayaM purise jo imAo disAo vA anudisAo vA anusaMcarai, savvAo disAo savvAo adisAo sAheti / [9] anegaruvAo joNIo saMdhei viruvaruve phAse paDisaMvedei / [10] tattha khalu bhagavatA pariNNA paveiyA / [11] imassa ceva jIviyassa parivaMdana-mAnana-pUyaNAe jAI-maraNa-moyaNAe dukkha-paDighAyahe [12] eyAvaMti savvAvaMti logaMsi kamma-samAraMbhA parijANiyavvA bhavaMti | [13] jassete logaMsi kammasamAraMbhA pariNAyA bhavaMti se ha manI pariNNAyakamme / ttibemi paDhame ajjhayaNe par3hamo uddeso samatto 0 bIo-uddeso . [dIparatnasAgara saMzodhitaH] [2] [1-AyAro] Page #4 -------------------------------------------------------------------------- ________________ [14] aTTe loe parijuNNe dussaMbohe avijANae assi loe pavvahie tattha tattha puDho suyakkhaMdho-1, ajjhayaNaM-1, uddeso-2 pAsa AturA paritAveti / [15] saMti pANA puDho siyA lajjamANA puDho pAsa anagArA motti ege pavayamANA jamiNaM viruvaruvehiM satthehiM puDhavi-kamma-samAraMbheNaM puDhavi-satthaM samAraMbhemANA anegaruve pANe vihiMsati / ___ [16] tattha khalu bhagavayA pariNNA paveiyA, imassa ceva jIviyassa parivaMdana-mAnana-pUyaNAe jAI-maraNa-moyaNAe dukkhapaDighAyaheuM se sayameva puDhavi-satthaM samAraMbhai annehiM vA puDhavi-satthaM samAraMbhAvei anne vA puDhavi-satthaM samAraMbhaMte samAjANai / / [17] taM se ahiAe taM se abohIe se taM saMbajjhamANe AyANIyaM samaTThAe soccA khala bhagavao anagArANaM vA aMtie ihamegesiM nAtaM bhavati esa khalu gaMthe esa khalu mohe esa khalu mAre esa khalu nirae iccatthaM gaDhie loe jamiNaM viruvaruvehiM satyehiM puDhavi-kamma-samAraMbheNaM puDhavi-satthaM samAraMbhemANe anne anegaruve pANe vihiMsai, se bemi-appege aMdhamabbhe appege aMghamacche appege pAyamabbhe appege pAyamacche appege gupphamabbhe appege gupphamacche, appege jaMghamabbhe (2), appege jAnamabbhe (2), appege Urumabbhe (2), appege kaDimabbhe (2), appege nAbhimabbhe (2), appege udaramabbhe (2), appege pAsamabbhe (2), appege piTThimabbhe (2), appege uramabbhe (2), appege hiyayamabbhe (2), appege thaNamabbhe (2), appege khaMdhamabbhe (2), appege bAhumabbhe (2), appege hatthamanbhe (2), appege aMgulimabbhe (2), appege nahamabbhe (2), appege gIvamabbhe (2), appege hanumabbhe (2), appege hohamabbhe (2), appege daMtamabbhe (2), appege jibbhamabbhe (2), appege tAlamabbhe (2), appege galamabbhe (2), appege gaMDamabbhe (2), appege kaNNamabbhe (2), appege nAsamabbhe (2), appehe acchimabbhe (2), appege bhamuhamabbhe (2), appege niDAlamabbhe (2), appege sIsamabbhe (2), appege saMpamArae appege uddavae, ettha satthaM samAraMbhamANassa iccete AraMbhA apariNNAtA bhavaMti / [18] etthaM satthaM asamAraMbhamANassa iccete AraMbhA pariNNAtA bhavaMti, taM pariNNAya mehAvI neva sayaM puDhavi-satthaM samAraMbhAvejjA, neva'nnehiM puDhavi-satthaM samAraMbhAvejjA, neva'nne puDhavi-satthaM samAraMbhaMte samaNujANejjA, jassete puDhavi-kamma-samAraMbhA pariNNAtA bhavaMti, se hu munI pariNNAtakamme - tti bemi / paDhame ajjhayaNe bIo uddeso samatto taio - uddheso . [19] se bemi - se jahAvi anagAre ujjakaDe nikAyapaDivanne amAyaM kavvamANe viyaahie| [20] jAe saddhAe nikkhaMto tameva anpAliyA vijahittA visottiyaM / [21] paNayA vIrA mahAvIhiM / [22] logaM ca ANAe abhisameccA aqatobhayaM / [23] se bemi- neva sayaM logaM abbhAikkhejjA neva attANaM abbhAikkhejjA, je loyaM abbhAikkhar3a se attANaM abbhAikkhai, je attANaM abbhAikkhar3a se loyaM abbhAikkhar3a / [24] lajjamANA puDho pAsa anagArA motti ege pavayamANA jamiNaM virUvaruvehiM satthehiM udaya-kamma-samAraMbheNaM udaya-satthaM samAraMbhamANe anne anegaruve pANe vihiMsati / tattha khala bhagavatA [dIparatnasAgara saMzodhitaH] [3] [1-AyAro] Page #5 -------------------------------------------------------------------------- ________________ syakkhaMdho-1, ajjhayaNaM-1, uddeso-3 pariNNA paveditA / imassa ceva jIviyassa parivaMdana-mAnana-pUyaNAe jAI-maraNa-moyaNAe dukkhapaDighAyaheuM se sayameva udaya-satthaM samAraMbhati annehiM vA udaya-satthaM samAraMbhAveti anne vA udaya-satthaM samAraMbhaMte samaNajANati, taM se ahiyAe taM se abohIe, se taM saMbajjhamANe AyANIyaM samaTThAe soccA bhagavao anagArANaM vA aMtie ihamegesiM nAyaM bhavati / esa khala gaMthe esa khala mohe esa khala mAre esa khala nirae iccatthaM gaDhie loe jamiNaM viruvaruvehiM satthehiM udaya-kamma-samAraMbheNaM udayasatthaM samAraMbhamANe anne anegaruve pANe vihiMsati / se bemi-saMti pANA udayanissiyA jIvA anege / [25] ihaM ca khala bho! anagArANaM udayaM-jIvA viyAhiyA / satthaM cetthaM aNavIi pAsa | [26] puDho satthaM paveiyaM / [27] aduvA adinnAdANaM / [28] kappar3a Ne kappar3a Ne pAuM advA vibhUsAe | [29] puDho satthehiM viusa'ti / [30] ettha'vi tesiM no nikaraNAe | [31] ettha satthaM samAraMbhamANassa iccete AraMbhA apariNNAyA bhavaMti, ettha satthaM asamAraMbhamANassa iccete AraMbhA pariNNAyA bhavaMti, taM pariNNAya mehAvI neva sayaM udayasatthaM samAraMbhejjA neva'nnehiM udaya-satthaM samAraMbhAvejjA udaya-satthaM samAraMbhaMte'vi anne na samaNujANejjA, jassete udayasattha-samAraMbhA pariNNAyA bhavaMti se hamanI pariNNAta-kamme, ttibemi / paDhame ajjhayaNe taio uddeso samatto 0 cauttho- uddeso. [32] se bemi neva sayaM logaM abbhAikkhejjA neva attANaM abbhAikkhejjA, je logaM abbhAikkhar3a se attANaM abbhAikkhai je attANaM abbhAikkhar3a se logaM abbhAikkhar3a / [33] je dIhalogasatthassa kheyaNNe se asatthassa kheyaNNe, je asatthassa kheyaNNe se dIhaloga satthassa kheyaNNe | [34] vIrehiM eyaM abhibhUya diheM saMjatehiM sayA jattehiM sayA appamattehiM / [35] je pamatte guNaTThie se ha daMDetti pavuccati / [36] taM pariNAya mehAvI iyANiM no jamahaM pavvamakAsI pamAeNaM / [37] lajjamANA puDho pAsa anagArA motti ege pavadamANA jamiNaM viruvaruvehiM satthehiM agani-kammasamAraMbheNaM aganisatthaM samAraMbhamANe anne anegaruve pANe vihiMsati, tattha khala bhagavatA pariNNA paveiyA, imassa ceva jIviyassa parivaMdana-mAnana-pUyaNAe jAI-maraNa-moyaNAe dukkhapaDighAyahe se sayameva aganisatthaM samArabhai annehiM vA aganisatthaM samAraMbhAvei anne vA aganisatthaM samAraMbhamANe samaNajANai, taM se ahiyAe taM se abohIyAe, se taM saMbajjhamANe AyANIyaM samuTThAe soccA bhagavao anagArANaM vA aMtie ihamegesiM nAyaM bhavati-esa khalu gaMthe esa khalu mohe esa khalu mAre esa khalu nirae iccatthaM gaDhie loe jamiNaM viruvaruvehiM satthehiM, aganikamma-samAraMbheNaM aganisatthaM samAraMbhamANe anne anegaruve pANe vihiMsati / / [dIparatnasAgara saMzodhitaH] [4] [1-AyAro] Page #6 -------------------------------------------------------------------------- ________________ suyakkhaMdho-1, ajjhayaNaM-1, uddeso-4 [38] se bemi saMti pANA puDhavinissiyA taNanissiyA pattanissiyA kaTThanissiyA gomayanissiyA kayavara - nissiyA saMti saMpAtimA pANA Ahacca saMpayaMti, aganiM ca khalu puTThA ege saMghAyamAvajjaMti; je tattha saMghAyamAvajjaMti, te tattha pariyAvajjaMti, je tattha pariyAvajjaMti te tattha udyAyaMti / [39] ettha satthaM samAraMbhamANassa iccete AraMbhA apariNNAyA bhavaMti, ettha satthaM asamAraMbhamANassa iccete AraMbhA pariNNAyA bhavaMti, taM pariNNAya mehAvI neva sayaM aganisatthaM samAraMbhejjA nevannehiM aganisatthaM samAraMbhAvejjA aganisatthaM samAraMbhamANe anne na samaNujANejjA jassete agani-kamma-samAraMbhA pariNNAyA bhavaMti se hu munI pariNNAya-kamme - tti bemi / pada ajjhayaNe carattho uddeso samatto * paMcamo - uddeso * [40] taM No karissAmi samuTThAe mattA maimaM, abhayaM vidittA, taM je No karae esovarae, etthovarae esa anagAretti pavuccai / [41] je guNe se AvaTTe, je AvaTTe se guNe / [42] uDDhaM ahaM tiriyaM pAINaM pAsamANe ruvAI pAsati, suNamANe saddAiM suNeti / [43] uDDhaM ahaM tiriyaM pAINaM mucchamANe ruvesu mucchati, saddesu Avi / esa loe viyAhie ettha agutte aNANAe / [44] puNo-puNo guNAsAe, vaMkasamAyAre / [45] pamatte'gAramAvase / [46] lajjamANA puDho pAsa, anagArA motti ege pavadamANA jamiNaM viruvaruvehiM satthehiM vaNassai-kammasamAraMbheNaM vaNassaisatthaM samAraMbhamANe anne anegaruve pANe vihiMsati, tattha khalu bhagavayA pariNNA paveditA, imassa ceva jIviyassa parivaMdana - mAnana - pUyaNAe jAtI - maraNa - moyaNAe dukkhapaDighAyaheuM se sayameva vaNassaisatthaM samAraMbhai annehiM vA vaNassaisatthaM samAraMbhAvei anne vA vaNassaisatthaM samAraMbhamANe samaNujANai, taM se ahiyAe, taM se abohI / se taM saMbujjhamANe AyANIyaM samuTThAe soccA bhagavao anagArANaM vA aMtie ihamegesiM nAyaM bhavati- esa khalu gaMthe, esa khalu mohe esa khalu mAre esa khalu nirae, iccatthaM gaDhie loe / jamiNaM viruvaruvehiM satthehiM vaNassai-kamma-samAraMbheNaM vaNassai-satthaM samAraMbhamANe anne anegaruve pANe vihiMsati / [47] se bemi imaMpi jAidhammayaM eyaMpi jAidhammayaM imaMpi vuDDhadhammayaM eyaMpi vuDhadhammayaM imapi cittamaMtayaM eyaMpi cittamaMtayaM imaMpi chinnaM milAti eyaMpi chinnaM milAti imaMpi AhAragaM eyaMpi AhAragaM imaMpi aniccayaM eyaMpi aniccayaM imapi asAsayaM eyaMpi asAsayaM [imapi adhuvaM eyaMpi adhuvaM ] imaMpi cayAvacaiyaM eyaMpi cayAvacaiyaM imaMpi vipariNAmadhammayaM eyaMpi vipariNAmadhammayaM / [48] ettha satthaM samAraMbhamANassa iccete AraMbhA apariNNAyA bhavaMti, ettha satthaM asamAraMbhamANassa iccete AraMbhA pariNNAyA bhavaMti, taM pariNNAya mehAvI neva sayaM vaNassai-satthaM samAraMbhejjA nevannehiM vaNassai-satthaM samAraMbhAvejjA nevanne vaNassa - satthaM samAraMbhaMte samaNujANejjA, [dIparatnasAgara saMzodhitaH] [1- AyAro] [5] Page #7 -------------------------------------------------------------------------- ________________ suyakkhaMdho-1, ajjhayaNaM-1, uddeso-5 jassete vaNassai-sattha samAraMbhA pariNNAyA bhavaMti se hu munI pariNNAyakamme / ttibemi / paDhame ajjhayaNe paMcamo uddeso samatto * chaTTo - uddeso * [49] se bemi saMtime tasA saMmucchimA ubbhiyA ovavAiyA esa saMsAretti [50 ] maMdassa aviyANao / pANA taM jahA- aMDayA potayA jarAuyA rasayA saMseyayA vuccati / [51] nijjhAittA paDilehittA patteyaM parinivvANaM savvesiM pANANaM savvesiM bhUyANaM savvesiM jIvANaM savvesiM sattANaM assAyaM aparinivvANaM mahabbhayaM dukkhaM, tibemi / tasaMti pANA padiso disAsu y| [52] tattha-tattha puDho pAsa AturA paritAveMti / [53] saMti pANA puDho siyA, lajjamANA puDho pAsa anagArA motti ege pavayamANA jamiNaM viruvaruvehiM satthehiM tasakAya-samAraMbheNaM tasakAya satthaM samAraMbhamANe anne anegaruve pANe vihiMsati, tattha khalu bhagavayA pariNNA paveiyA, imassa ceva jIviyassa parivaMdana - mAnana- pUyaNAe jAI - maraNa-moyA dukkhapaDighAyaheuM se sayameva tasakAya satthaM samAraMbhati annehiM vA tasakAya satthaM samAraMbhAvei anne vA tasakAya-satthaM samAraMbhamANe samaNujANai, taM se ahiyAe taM se abohIe, se taM saMbujjhamANe AyANIyaM samuTThAya soccA bhagavao anagArANaM vA aMtie ihamegesiM nAyaM bhavati, esa khalu gaMthe esa khalu mohe sa khalu mAre esa esa khalu nirae iccatthaM gaDhie loe jamiNaM viruvaruvehiM satthehiM tasakAya-samAraMbheNaM tasakAya-satthaM samAraMbhamANe anne anegaruve pANe vihiMsati / [ 54 ] se bemi- appege accAe vahaMti, appege ajiNAe vahaMti, appege maMsAe vahaMti, appege soNiyAe vahaMti, appege hiyayAe vahaMti, appege pittAe vahaMti, appege vasAe vahaMti, appege picchAe vahaMti, appege pucchAe vahaMti, appege bAlAe vahaMti, appege siMgAe vahaMti, appege visANA appege daMtAe vahaMti appege dADhAe vahaMti appege nahAe vahaMti appege NhAruNIe vahaMti appege aTThIe vahaMti, appege aTThimiMjAe vahaMti, appege aTThAe vahaMti, appege aNaTThAe vahaMti, appege hiMsisu tivA vahaMti appege hiMsaMti metti vA vahaMti appege hiMsissaMti metti vA vahati / [ 55 ] ettha satthaM samAraMbhamANassa iccete AraMbhA apariNNAyA bhavaMti, ettha satthaM asamAraMbhamANassa iccete AraMbhA pariNNAyA bhavaMti, taM pariNNAya mehAvI neva sayaM tasakAya-satthaM samAraMbhejjA nevannehiM tasakAyasatthaM samAraMbhAvejjA neva'nnehiM tasakAya - satthaM samAraMbhaMte samaNujANejjA, jassete tasakAya-sattha-samAraMbhA pariNNAyA bhavaMti se hu munI pariNNAyakamme, ttibemi / paDhame ajjhayaNe chaThTho uddeso samatto * sattamo - uddeso * [56] pahU ejassa dugaMchaNAe / [57] AyaMkadaMsI ahiyaM ti naccA, je ajjhatthaM jANai se bahiyA jANai je bahiyA jANai se ajjhatthaM jANai, eyaM tulamannesiM / [ 58 ] iha saMtigayA daviyA nAvakaMkhati jIviraM / [dIparatnasAgara saMzodhitaH] [6] [1-AyAro] Page #8 -------------------------------------------------------------------------- ________________ [59] lajjamANA paDho pAsa anagArA motti ege pavayamANA jamiNaM viruvaruvehiM satthehiM suyakkhaMdho-1, ajjhayaNaM-1, uddeso-7 vAukamma-samAraMbheNaM vAusatthaM samAraMbhamANe anne anegaruve pANe vihiMsati / tattha khala bhagavayA pariNNA paveiyA / imassa ceva jIviyassa parivaMdana-mAnana-pUyaNAe jAI-maraNa-moyaNAe dukkhapaDighAyaheuM se sayameva vAu-satthaM samAraMbhati annehiM vA vAu-satthaM samAraMbhAveti anne vA vAu-satthaM samAraMbhaMte samaNajANati, taM se ahiyAe taM se abohIe, se taM saMbajjhamANe AyANIyaM samuTThAe soccA bhagavao anagArANaM vA aMtie ihamegesiM nAyaM bhavati, esa khalu gaMthe esa khala mohe esa khalu mAre esa khala nirae iccatthaM gaDhie loe jamiNaM viruvaruvehiM satthehiM vAukamma-samAraMbheNaM vAu-satthaM samAraMbhemANe anne anegaruve pANe vihiMsati / [60] se bemi-saMti saMpAimA pANA Ahacca saMpayaMti ya pharisaM ca khala puTThA ege saMghAyamAvajjaMti, je tattha saMghAyamAvajjaMti te tattha pariyAvajjaMti, je tattha pariyAvajjati te tattha uddAyaMti, ettha satthaM samAraMbhamANassa iccete AraMbhA apariNNAyA bhavaMti, ettha satthaM asamAraMbhamANassa iccete AraMbhA pariNAyA bhavaMti, taM pariNNAya mehAvI neva sayaM vAu-satthaM samAraMbhejjA nevannehiM vAusattha samAraMbhAvejjA neva'nne vAu-satthaM samAraMbhaMte samaNajANejjA | jassete vAu-sattha-samAraMbhA pariNAyA bhavaMti, se ha manI pariNNAyakamme, ttibemi | [61] etthaM pi jANe uvAdIyamANA je AyAre na ramati AraMbhamANA vinayaM viyaMti chaMdovaNIyA ajjhovavannA AraMbhasattA pakareMti saMgaM / [62] se vasumaM savva-samannAgaya-paNNANeNaM appANeNaM akaraNijjaM pAvaM kammaM no annesiM, taM pariNNAya mehAvI neva sayaM chajjIva-nikAya-satthaM samAraMbhejjA neva'nnehiM chajjIva-nikAya-satthaM samAraMbhAvejjA nevasnne chajjIvanikAya-satthaM samAraMbhaMte samaNajANejjA, jassete chajjIvanikAya-satthasamAraMbhA pariNNAyA bhavaMti, se ha manI pariNNAyakamme, ttibemi / paDhame ajjhayaNe sattamo uddeso samatto 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca paDhamaM ajjhayaNaM samattaM . bIaM ajjhayaNaM - logavijao 0 paDhamo - uddeso . [63] je guNe se mUlaDhANe, je mUlaTThANe se guNe iti, se guNaTThI mahatA pariyAveNa puNo puNo vase pamatte, mAyA me piyA me bhAyA me bhaiNI me bhajjA me puttA me ghUyA me ehasA me sahi-sayaNa-saMgaMthasaMthuA me vivittovagaraNa-pariyaTTaNa-bhoyaNa-acchAyaNaM me, iccatthaM gaDhie loe-vase pamatte aho ya rAo ya paritappamANe kAlAkAla-samaTThAI saMjogaTThI aTThAlobhI AlaMpe sahasAkAre viniviTThacitte ettha satthe puNopuNo appaM ca khalu AuM ihamegesiM mAnavANaM taM jahA [64] soya-pariNANehiM parihAyamANehiM, cakkhu-pariNANehiM parihAyamANehiM, ghANapariNANehiM parihAyamANehiM, rasa-pariNANehiM parihAyamANehiM, phAsa-pariNNANehiM parihAyamANehiM, abhikkaMtaM ca khala vayaM sapehAe tao se egayA mUDhabhAvaM janayaMti / [65] jehiM vA saddhiM saMvasati te'vi NaM egadA niyagA puTviM parivayaMti so vi te niyage [dIparatnasAgara saMzodhitaH] [1-AyAro] [7] Page #9 -------------------------------------------------------------------------- ________________ suyakkhaMdho-1, ajjhayaNaM-2, uddeso- 1 pacchA parivaejjA nAlaM te tava tANAe vA saraNAe vA tumaM pi tesiM nAlaM tANAe vA saraNAe vA se na hassAe na kiDDA na ratIe na vibhUsAe / [66] iccevaM samuTThie ahovihArAe aMtaraM ca khalu imaM saMpehAe dhIre muhuttamavi no pamAya, vao acceti jovvaNaM ca / [67] jIvie iha je pamattA se haMtA chettA bhettA luMpittA viluMpittA uddavittA uttAsaittA akaDaM karissAmitti mannamANe jehiM vA saddhiM saMvasati te'vi NaM egayA niyagA taM puvviM poseMti so'vi te niyage pacchA posejjA nAlaM te tava tANAe vA saraNAe vA tumaMpi tesiM nAlaM tANAe vA saraNAe vA / [ 68 ] uvAiya-seseNa vA sannihi- sannicao kajjai ihamegesiM asaMjayANa bhoyaNAe tao se gayA roga samuppAyA samuppajjaMti jehiM vA saddhiM saMvasati te vA NaM egayA niyagA taM puvviM pariharati so vA te niyage pacchA pariharejjA, nAlaM te tava tANAe vA saraNAe vA tumaMpi tesiM nAlaM tANAe vA saraNAe vA / [69] jANittu dukkhaM patteyaM sAyaM / [70] anabhikkataM ca khalu vayaM sapehAe / [ 71] khaNaM jANAhi paMDie / [72] jAva soya-pariNNANA aparihInA jAva netta-pariNNANA aparihInA jAva ghANapariNNANA aparihInA jAva jIha-pariNNANA aparihInA jAva phAsa-pariNNANA aparihInA iccetehiM viruvaruvehiM paNNANehiM aparihInehiM AyaTThe saMmaM samaNuvAsijjAsi ttibemi / bIe ajjhayaNe paDhamo uddeso samatto * bIo - uddeso * [73] araiM AuTTe se mehAvI, khaNaMsi mukke / [74] aNANAe puTThA vi ege niyati, maMdA moheNa pAuDA, apariggahA bhavissAmo samuTThAe laddhe kAme abhigAhaMti, aNANAe muNiNo paDilehaMti, ettha mohe puNo puNo saNNA no havvAe no pArAe / [ 75 ] vimukkA hu te jaNA je jaNA pAragAmiNo, lobhaM alobheNa dugaMchamANe laddhe kAme nAbhigAi / [76] viNaittu lobhaM nikkhamma esa akamme jANati pAsati paDilehAe nAva anagAretti pavuccati, aho ya rAo ya paritappamANe kAlAkAlasamuTThAI saMjogaTThI aTThAlobhI AlUMpe sahasakkAre viniviTThacitte ettha satthe puNo- puNo se Ayabale se nAibale se sayaNabale se mittabale se pecca-bale se deva-bale se rAya-bale se cora-bale se atihi-bale se kivaNa-bale se samaNa-bale iccetehiM viruvaruvehiM kajjehiM daMDa - samAyANaM sapehAe bhayA kajjati pAvamokkhotti mannamANe aduvA AsaMsAe / [ 77] taM pariNNAya mehAvI neva sayaM eehiM kajjehiM daMDaM samAraMbhejjA neva'nnaM eehiM kajjehiM daMDaM samAraMbhAvejjA neva'nnaM eehiM kajjehiM daMDaM samAraMbhaMtaM samaNujANejjA, esa magge AriehiM paveie jahettha kusale novaliMpijjAsi - ttibemi / bIe ajjhayaNe bI.o uddeso samatto [8] [dIparatnasAgara saMzodhitaH ] [1-AyAro] Page #10 -------------------------------------------------------------------------- ________________ syakkhaMdho-1, ajjhayaNaM-2, uddeso-3 taio uddeso[78] se asaI uccAgoe asaI nIyAgoe, no hINe no airitte nos pIhae iti saMkhAya ke goyAvAdI ? ke mANAvAdI ? kaMsi vA ege gijjhe ? tamhA paMDie no harise no kajjhe ? bhUehiM jANa paDileha sAtaM / [79] samite eyANapassI taM jahA-aMdhattaM bahirattaM bhUyattaM kANattaM kuMTattaM khujjattaM vaDabhattaM sAmattaM sabalattaM saha pamAeNaM anegaruvAo joNIo saMdhAvai viruvaruve phAse paDisaMvedei / / [80] se abujjhamANe hatovahate jAi-maraNaM anupariyaTTamANe, jIviyaM puDho piyaM ihamegesiM mANavANaM khetta-vatth mamAyamANANaM, ArattaM virattaM maNikaMDalaM saha hiraNNeNa itthiyAo parigijjha tattheva rattA na ettha tavo vA damo vA niyamo vA dissati, saMpaNNaM bAle jIviukAme lAlappamANe muDhe vippariyAsamavei / [81] iNameva nAvakaMkhaMti je jaNA ghvaccAriNo | jAtI-maraNaM pariNAya care saMkamaNe daDhe / / [82] natthi kAlassa nAgamo, savve pANA piyAuyA suhasAyA dukkhapaDikUlA appiyavahA piyajIviNo jIviukAmA, savvesiM jIviyaM piyaM, taM parigijjha dupayaM cauppayaM abhijaMjiyA NaM saMsiciyA NaM tiviheNaM jA'vi se tattha mattA bhavai-appA vA bahagA vA se tattha gaDhie ciTThai bhoyaNAe, tao se egayA viparisiDhe saMbhUyaM mahovagaraNaM bhavai, taM pi se egayA dAyAyA vA vibhayaMti, adattahAro vA se avaharati, rAyANo vA se vilupaMti, nassati vA se vinassati vA se, agAradAheNa vA se Dajjhai, iti se parassa aTThAe kUrAI kammAiM bAle pakuvvamANe teNa dukkheNa mUDhe vippariyAsamuvei, muNiNA hu eyaM paveiyaM anohaMtarA ete, no ya ohaM tarittae, atIraMgamA ete no ya tIraM gamittae, apAraMgamA ete no ya pAraM gamittae, AyANijjaM ca AyAya taMmi ThANe na ciTThai, vitahaM pappa'kheyaNNe tammi ThANaMmi ciTThai / [83] uddeso pAsagassa natthi, bAle puNa nihe kAmasamaNuNNe asamiyadukkhe dukkhI dukkhANameva AvaDhe aNupariyaTTai - ttibemi / bIe ajjhayaNe taio uddeso samatto cauttho - uddeso . [84] tao se egayA roga-samuppAyA samppajjati jehiM vA saddhiM saMvasati te vA NaM egayA niyayA puvviM parivayaMti so vA te niyage pacchA parivaejjA nAlaM te tava tANAe vA saraNAe vA tumaMpi tesiM nAlaM tANAe vA saraNAe vA jANitta dukkhaM patteyaM sAyaM, bhogA me va anasoyaMti ihamegesiM mANavANaM / [85] tiviheNa jA'vi se tattha mattA bhavai appA vA bahagA vA se tattha gaDhie ciTThati bhoyaNAe, tato se egayA viparisiTuM saMbhUyaM mahovagaraNaM bhavati taM pi se egayA dAyAyA vibhayaMti adattahAro vA se avaharati rAyANo vA se vilaMpati nassai vA se viNassai vA se agAraDAheNa vA se Dajjhai iti se parassa aTThAe kUrAiM kammAI bAle pakuvvamANe teNa dukkheNa mUDhe vippariyAsamavei / [86] AsaM ca chaMdaM ca vigiMca dhire ! tumaM ceva taM sallamAhaTu, jeNa siyA teNa no siyA iNameva nAvabajjhaMti je janA mohapAuDA, thIbhi loe pavvahie, te bho ! vayaMti - eyAI AyataNAI se [dIparatnasAgara saMzodhitaH] [9] [1-AyAro] Page #11 -------------------------------------------------------------------------- ________________ suyakkhaMdho-1, ajjhayaNaM-2, uddeso-4 dukkhAe mohAe mArAe naragAe naraga- tirikkhAe satataM mUDhe dhammaM nAbhijANai udAhu vIre appamAdo mahAmohe, alaM kusalassa pamAeNaM, saMtimaraNaM saMpehAe bheuradhammaM saMpehAe nAlaM pAsa alaM te eehiM / [87] eyaM pAsa munI ! mahabbhayaM nAivAejja kaMcaNaM, esa vIre pasaMsie je na nivijjati AdAnAe, na me deti na kuppijjA, thovaM laghuM na khiMsae paDisehio pariNamijjA, eyaM monaM samaNuvAsejjAsi - tibemi / [88] jamiNaM viruvaruvehiM satthehiM logassa kamma-samAraMbhA kajjaMti, taM jahA- appaNo se puttANaM dhUyANaM suNhANaM nAtINaM dhAtINaM rAINaM dAsANaM dAsINaM kammakarANaM kammakarINaM AesAe Dho paheNAe sAmAsAe pAyarAsAe sannihi- sannicao kajjai ihamegesiM mANavANaM bhoyaNAe / [89] samuTThie anagAre Arie AriyapaNe AriyadaMsI ayaMsaMdhiti akkhu se nAi nAiyAva na samaNujANae savvAmagaMdhaM pariNNAya nirAmagaMdho parivvae / bIe ajjhayaNe cauttho uddeso samatto * paMcamo uddeso * [90] adissamANe kaya- vikkaesa se na kiNe na kiNAvae kiNaMtaM na samaNujANa, se bhikkhU kAlaNNe balaNNe mAyaNNe kheyaNNe khaNayaNNe viNayaNNe sasamayaNNe parasamayaNNe bhAvaNNe pariggahaM amamAyamANe kAlANuTThAI apaDaNe / [91] duhao chettA niyAi vatthaM paDiggahaM kaMbalaM pAyapuMchaNaM uggahaM ca kaDAsaNaM ete va jANijjA / [92] laddhe AhAre anagAre mAyaM jANejjA, se jaheyaM bhagavayA paveiyaM, lAbho tti na majjejjA, alAbho tti na soejjA, bahuM pi laghuM na nihe, pariggahAo appANaM avasakkejjA / [93] annahA NaM pAsae pariharejjA, esa magge AriehiM paveie, jahettha kusale novaliMpijjAsi tti bemi / [94] kAmA duratikkamA, jIviyaM duppaDivUhagaM, kAmakAmI khalu ayaM purise, se soyati jUrati tippati paritappati / [95] AyatacakkhU logavipassI logassa aho bhAgaM jANai, uDDhaM bhAgaM jANai, tirayaM bhAgaM jANai, gaDhie loe anupariyaTTamANe saMdhiM vidittA iha macciehiM, esa vIre pasaMsie je badhe paDimoyae, jahA aMto tahA bAhiM jahA bAhiM tahA aMto, aMto aMto pUtidehaMtarANi pAsati puDhovi savaMtAI paMDi paDilehAe / [96] se maimaM pariNNAya mA ya hu lAlaM paccAsI, mA tesu tiricchamappANamAvAtae, kAsaMkAse khalu ayaM purise, bahumAI kaDeNa mUDhe, puNo taM karei lobhaM veraM vaDDheti appaNo, jamiNaM parikahijjai imassa ceva paDibUhaNayAe, amarAyai mahAsaDDhI, aTTametaM tu pehAe apariNNAe kaMdati / [97] se taM jANaha jamahaM bemi, teicchaM paMDite pavayamANe se haMtA chettA bhettA luMpaittA viluMpaittA uddavaittA, akaDaM karissAmitti mannamANe, jassa vi ya NaM karei, alaM bAlassa saMgeNaM, je vA se kArei bAle, na evaM anagArassa jAyati - tibemi / bIe ajjhayaNe paMcamo uddeso samatto [10] [dIparatnasAgara saMzodhitaH] [1-AyAro] Page #12 -------------------------------------------------------------------------- ________________ syakkhaMdho-1, ajjhayaNaM-2, uddeso-6 * chaho - uddeso . [98] se taM saMbujjhamANe AyANIyaM samuTThAe tamhA pAvaM kammaM neva kujjA na kAravejjA / [99] siyA tattha egayaraM vipparAmasai chas annayaraMsi kappati suhaTThI lAlappamANe saeNa dukkheNa mUDhe vippariyAsamaveti, saeNa vippamAeNa puDho vayaM pakuvvati, jaMsime pANA pavvahiyA paDilehAe no nikaraNAe, esa pariNNA pavuccai kammovasaMti / / [100] je mamAiya-matiM jahAti se jahAti mamAiyaM, se ha diTThapahe manI jassa natthi mamAiyaM, taM pariNNAya mehAvI vidittA loga vaMtA logasaNNaM se maimaM parakkamejjAsi, ttibemi | [101] nAratiM sahate, vIre vIre no sahate ratiM / jamhA avimaNe vIre, tamhA vIre na rajjati / / [102] sadde ya phAse ahiyAsamANe, nivviMda naMdi iha jIviyassa | manI monaM samAdAya, ghuNe kamma-sarIragaM / [103] paMtaM guhaM sevaMti vIrA samattadaMsiNo esa oghaMtare munI tiNNe mutte virate viyAhite, tti bemi / [104] duvvasu munI aNANAe tucchae, gilAe vattae, esa vIre pasaMsie accei loyasaMjoyaM esa nAe pavuccai / [105] jaM dukkhaM paveditaM iha mANavANaM tassa dukkhassa kusalA pariNNamudAharaMti iti kamma pariNNAya savvaso, je anannadaMsI se anannArAme je anannArAme se anannadaMsI, jahA puNNassa katthai tahA tucchassa katthai jahA tucchassa katthai tahA puNNassa katthai / [106] avi ya haNe anAdiyamANe etthaMpi jANa seyaMti natthi, ke yaM purise kaM ca nae ?, esa vIre pasaMsie je baddhe paDimoyae uDDhaM ahaM tiriyaM disAsu, se savvato savvapariNacArI na lippaI chaNapaeNa, vIre se mehAvI anagghAyaNassa kheyaNNe je ya baMdhappamokkhamannesI, kusale paNa no baddhe no makke / [107] se jaM ca AraMbhe jaM ca nArabhe anAraddhaM ca nArabhe chaNaM chaNaM pariNNAya logasaNNaM ca savvaso | [108] uddeso pAsagassa natthi, bAle puNa nihe kAmasamaNuNNe asamiyadukkhe dukkhI dukkhANameva AvarlDa anapariyaTTai - ttibemi / bIe ajjhayaNe chaTo uddeso samatto muni dIparatnasAgareNa saMzodhitaH sampAditazca bIaM ajjhayaNaM samattaM taiyaM ajjhayaNaM -sIosaNijjaM * paDhamo - uddheso. [109] suttA amunI sayA muNiNo sayA jAgaraMti / [110] loyaMsi jANa ahiyAya dukkhaM, samayaM logassa jANittA ettha satthovarae jassime saddA ya ruvA ya gaMdhA ya rasA ya phAsA ya abhisamannAgayA bhavaMti / [dIparatnasAgara saMzodhitaH] [11] [1-AyAro] Page #13 -------------------------------------------------------------------------- ________________ sayakkhaMdho-1, ajjhayaNaM-3, uddeso-1 [111] se AyavaM nANavaM veyavaM dhammavaM baMbhavaM paNNANehiM pariyANai loyaM, manIti vacce dhammaviu ujjU AvadRsoe saMgamabhijANati / [112] sIosiNaccAI se niggaMthe arai-rai-sahe pharusiyaM no vedeti jAgara-verovarae vIre evaM dukkhA pamokkhasi jarAmaccavasovaNIe nare sayayaM mUDhe dhammaM nAbhijANati / [113] pAsiya Aure pANe appamatto parivvae, maMtA ya maimaM pAsa, AraMbhajaM dukkhamiNaM ti naccA, mAI pamAI puNarei gabbhaM, uvehamANo sadda-ruvesa ujjU mArAbhisaMkI maraNA pamaccati appamatto ___ kAmehiM uvarato pAvakammehiM vIre Ayagutte kheyaNNe, je pajjavajAya-satthasa kheyaNNe se asatthassa kheyaNNe je asatthassa kheyaNNe, se pajjavajAyasatthassa kheyaNNaM, akammassa vavahAro na vijjai, kammaNA uvAhI jAyai kammaM ca paDilehAe | [114] kammamUlaM ca jaM chaNaM, paDilehiya savvaM samAyAya dohiM aMtehiM adissamANe taM pariNAya mehAvI vidittA loga vaMtA logasaNNaM se mehAvI parakkamejjAsi- ttibemi | taie ajjhayaNe paDhamo uddeso samatto bIo - uddeso. [115] jAtiM ca vuddhiM ca ihajja! pAsaM bhUtehiM jANe paDileha sAtaM / tamhA tivijjaM paramaMti naccA samattadaMsI na kareti pAvaM / / [116] ummuMca pAsa iha macciehiM AraMbhajIvI ubhayANupassI / kAmesu giddhA nicayaM kareMti saMsiccamANA puNati gabbhaM / / [117] avi se hAsamAsajja tA naMdIti mannati / alaM bAlassa saMgeNa veraM vaDaDheti appaNo / [118] tamhA tivijjo paramaMti naccA AyaMkadaMsI na kareti pAvaM / aggaM ca mUlaM ca vigica dhIre palicchiMdiyA NaM nikkammadaMsI / / [119] esa maraNA pamuccai, se hu diTThabhae munI loyaMsI paramadaMsI vivittajIvI uvasaMte samite sahite sayA jae kAlakaMkhI parivvae bahuM ca khalu pAvakamma pagaDaM / / [120] saccaMsi dhitiM kavvahA etthovarae mehAvI savvaM pAvakammaM jhoseti / [121] anegacitte khalu ayaM parise, se keyaNaM arihae pUrittae se annavahAe annapariyAvAe annapariggahAe jaNavayavahAe jaNavayapariyAvAe janavayapariggahAe / etamaTTha iccevege samuTThiyA tamhA taM biiyaM no sevae nissAraM pAsiya nANI uvavAyaM cavaNaM anannaM cara mAhaNe, se na chaNe na chaNAvae chaNaMtaM nAnajANai nivviMda naMdi arate payAsa anomadaMsI nisanne pAvehiM kammehiM / [123] kohAimAnaM haNiyA ya vIre lobhassa pAse nirayaM mahaMtaM / tamhA hi vIre virate vahAo chiMdejja soyaM lahabhUyagAmI / / [124] gaMthaM pariNNAya ihe'jja vIre soyaM pariNNAya carejja daMte / ummagga laghu iha mANavehiM no pANiNaM pANe samArabhejjAsi / / ttibemi [dIparatnasAgara saMzodhitaH] [12] [1-AyAro Page #14 -------------------------------------------------------------------------- ________________ suyakkhaMdho-1, ajjhayaNaM-3, uddeso-3 tar3ae ajjhayaNe bIo uddeso samatto * taio uddeso * [ 125] saMdhi logassa jANitA Ayao bahiyA pAsa tamhA na-haMtA na vidhAyae, jamiNaM annamanna vitigicchAe paDilehAe na karei pAvaM kammaM kiM tattha munI kAraNaM siyA ? | [126] samayaM tatthuvehAe appANaM vippAsayae I anannaparamaM nANI no pamAe kayAi vi / Ayagutte sayA vIre jAyAmAyAe jAvae || [127] virAgaM ruvehiM gacchejjA mahayA khuDDaehi vA AgatiM gatiM pariNNAya dohiM vi aMtehiM assimANehiM se na chijjai na bhijjai na Dajjhai na hammai kaMcanaM savvaloe / [128] avareNa puvvaM na saraMti ege, kimassa tItaM ? kiM vAgamissaM ? | bhAsaMti ege iha mANavA u, jamassa tItaM tamAgamissaM / [129] nAtItamaTThe na ya AgamissaM, ahaM niyacchaMti tahAgayA u / vidhUta kappe eyANupassI nijjhosaittA khavage mahesI || [130] kA araI ke AnaMde ? etthapi aggahe care, savvaM hAsaM pariccajja, AlINa-guto parivvae / purisA ! tumameva tumaM mittaM kiM bahiyA mittamicchasi ? / [131] jaM jANejjA uccAlaiyaM taM jANejjA dUrAlaiyaM jaM jANejjA dUrAlaiyaM taM jANejjA uccAlaiyaM, purisA attANameva abhinigijjha evaM dukkhA pamokkhasi purisA saccameva samabhijANAhi, saccassa ANAe uvaTThie se mehAvI mAraM tarati, sahie dhammamAdAya seyaM samanupassati / [132] duhao jIviyassa parivaMdana - mAnana pUyaNAe jaMsi ege pamAdeMti / [133] sahie dukkhamattAe puTTho no jhaMjhAe, pAsimaM davie loyAloya - pavaMcAo muccaI, timi / tar3ae ajjhayaNe tar3ao uddeso samatto * cauttho - uddeso * [134] se vaMtA kohaM ca mAnaM ca mAyaM ca lobhaM ca eyaM pAsagassa daMsaNaM uvarayasatthassa paliyaMtakarassa AyANaM sagaDabbhi / [135] je egaM jANai se savvaM jANai je savvaM jANai se egaM jANai / [136] savvato pamattassa bhayaM savvato appamattassa natthi bhayaM, je egaM nAme se bahu nA je bahunAme se egaM nAme, dukkhaM loyassa jANittA vaMtA logassa saMjogaM jaMti vIrA mahAjANaM pareNa paraM jaMti, nAvakakhaMti jIviyaM / [137] egaM vigiMcamANe puDho vigiMcai, puDho vigiMcamANe egaM vigiMcai, saDDhI ANAe mehAvI logaM ca ANAe abhisameccA akutobhayaM, atthi satthaM pareNa paraM, natthi asatthaM pareNa paraM / [138] je kohadaMsI se mAnadaMsI, je mAnadaMsI se mAyAdaMsI je mAyAdaMsI se lobhadaMsI, je lobhadaMsI se pejjadaMsI, je pejjadaMsI se dosadaMsI, je dosadaMsI se mohadaMsI, je mohadaMsI se gabbhadaMsI, je [dIparatnasAgara saMzodhitaH ] [13] [1-AyAro] Page #15 -------------------------------------------------------------------------- ________________ gabbhadaMsI se jammadaMsI, je jammadaMsI se mAradaMsI, je mAradaMsI se nirayadaMsI, je nirayadaMsI se tiriyadaMsI, je tiriyadaMsI se dukkhadaMsI / sayakkhaMdho-1, ajjhayaNaM-3, uddeso-4 se mehAvI abhinivaTTejjA kohaM ca mAnaM ca mAyaM ca lohaM ca pejjaM ca dosaM ca mohaM ca gabbhaM ca jammaM ca mAraM ca naragaM ca tiriyaM ca dukkhaM ca / eyaM pAsagassa daMsaNaM uvarayasatthassa paliyaMtakarassa AyANaM nisiddhA sagaDabbhi, kimatthi uvAhI pAsagassa na vijjai / natthi, ttibemi | taie ajjhayaNe cauttho uddeso samatto / muni dIparatnasAgareNa saMzodhitaH sampAditazca taiyaM ajjhayaNaM samattaM cautthaM - ajjhayaNaM... "sammattaM" * paDhamo - uddeso . [139] se bemi - je aIyA je ya par3appannA je ya AgamessA arahaMtA bhagavaMto te savve evamAikkhaMti evaM bhAsaMti evaM pannati evaM paruti- savve pANA savve bhUyA savve jIvA savve sattA na haMtavvA na ajjAveyavvA na paridhetavvA na paritAveyavvA na uddaveyavvA, esa dhamme suddhe niie sAsae samiccA loyaM kheyaNNehiM paveie, taM jahA- uDhies vA anuTThies vA uvaDhies vA anuvaTThies vA uvarayadaMDesu vA anuvarayadaMDesu vA sovahiesu vA anovahiesu vA saMjogaraesu vA asaMjogaraesu vA taccaM ceyaM tahA ceyaM, assiM ceyaM pavaccai / __ [140] taM Aittu na nihe na nikkhive, jANittu dhamma jahA tahA, diDehiM nivveyaM gacchejjA, no logassesaNaM care / [141] jassa natthi imA jAI annA tassa kao siyA ? diTuM suyaM mayaM viNNAyaM jameyaM parikahijjai, samemANA palemANA puNo-puNo jAtiM pakappeMti / [142] aho ya rAo ya jayamANe vIre sayA AgayapaNNANe pamatte bahiyA pAsa appamatte sayA parakkamejjAsi -ttibemi | caitthe ajjhayaNe par3hamo uddeso samatto. bIo - udveso . [143] je AsavA te parissavA je parissavA te AsavA, je anAsavA te aparissavA je aparissavA te aNAsavA, ee pae saMbajjhamANe loyaM ca ANAe abhisameccA paDho paveiyaM / [144] AdhAi nANI iha mANavANaM saMsArapaDivannANaM saMbajjhamANANaM viNNANapattANaM aTTA vi saMtA aduA pamattA ahAsaccamiNaM ti bemi, nANAgamo maccumuhassa atthi, icchA paNIyA vaMkAnikeyA kAlaggahIA nicae niviTThA puDho-paDho jAiM pakappayaMti / [145] ihamegesiM tattha-tattha saMthavo bhavati, ahovavAie phAse paDisaMvedayaMti, ciTuM kUrehiM kammehiM ciTuM pariciTThati, aciTuM kUrehiM kammehiM no ciTTha pariciTThati, ege vayaMti advA vi nANI nANI vayaMti aduvA vi ege / [146] AvaMti keyAvaMti loyaMsi samaNA ya mAhaNA ya paDho vivAdaM vadaMti, se diTuM ca Ne syaM ca Ne mayaM ca Ne viNNAyaM ca Ne uDDhaM ahaM tiriyaM disAsa savvato supaDilehiyaM ca Ne-savve pANA [dIparatnasAgara saMzodhitaH] [14] [1-AyAro] Page #16 -------------------------------------------------------------------------- ________________ savve bhUyA savve jIvA savve sattAM haMtavvA / ajjaveyavvA parighetavvA pariyAveyavvA uddaveyavvA, ettha vi jANaha natthittha doso, anAriyavayaNameyaM, tattha je te AriyA te evaM vayAsI ___ se duddidvaM ca bhe dussuyaM ca bhe dummayaM ca bhe vviNNAyaM ca bhe uDDhaM ahaM tiriyaM disAsu syakkhaMdho-1, ajjhayaNaM-4, uddeso-2 savvato duppaDilehiyaM ca bhe, jaNNaM tubbhe evamAikkhaha evaM bhAsaha evaM paruveha evaM paNNavehasavve pANA savve bhUyA savve jIvA savve sattA haMtavvA ajjAveyavvA parighetavvA pariyAveyavvA uddaveyavvA, ettha vi jANaha natthittha doso, anAriyavayaNameyaM / vayaM paNa evamAikkhAmo evaM bhAsAmo evaM paruvemo evaM paNNavemo savve pANA savve bhUyA savve jIvA savve sattA na haMtavvA na ajjAveyavvA na parighetavvA na pariyAveyavvA na uddaveyavvA ettha i jANaha natthittha doso AriyavayaNameyaM, pavvaM nikAya samayaM patteyaM pacchissAmo- haMbho pAvAdyA ! kiM bhe sAyaM dukkhaM udaha asAyaM ? samiyA paDivanne yAvi evaM bUyA- savvesiM pANANaM savvesiM bhUyANaM savvesiM jIvANaM savvesiM sattANaM asAyaM aparinivvANaM mahabbhaya dukkhaM, ttibemi | cautthe ajjhayaNe bIo uddeso samatto taio - udveso . [147] uvehi NaM bahiyA ya loyaM se savvalogaMsi je kei viNNU, anuvIi pAsa nikkhittadaMDA, je kei sattA paliyaM cayaMti, narA muyaccA dhammavidu tti aMjU, AraMbhajaM dukkhamiNaMti naccA, evamAhu saMmattadaMsiNo, te savve pAvAiyA dukkhassa kusalA pariNNamudAharaMti iti kamma pariNNAya savvaso / [148] iha ANAkaMkhI paMDie anihe, egamappANaM saMpehAe dhuNe sarIraM kasehi appANaM jarehi appANaM jahA jaNNAI kaTThAI havvavAho pamatthati, evaM attasamAhie anihe vigiMca kohaM avikaMpamANe / [149] imaM niruddhAuyaM saMpehAe dukkhaM ca jANa avAgamessaM, puDho phAsAiM ca phAse, loyaM ca pAsa vipphaMdamANaM, je nivvaDA pAvehiM kammehiM anidANA te viyAhiyA tamhA ativijjo no paDisaMjalijjAsi, tibemi | cautthe ajjhayaNe taio uddeso samatto cauttho - uddeso . [150] AvIlae pavIlae nippIlae jahittA puvvasaMjogaM hiccA uvasamaM, tamhA avimaNe vIre sArae samie sahite sayA jae, durancaro maggo vIrANaM aniyaTTagAmINaM vigiMca maMsa-soNiyaM, esa parise davie vIre AyANijje viyAhie je dhaNAi samassayaM vasittA baMbhaceraMsi / [151] netehiM palichinnehiM AyANasoya-gaDhie bAle avvocchinnabaMdhane anabhikkaMtasaMjoe tamaMsi avijANao ANAe laMbho natthi, ttibemi / [152] jassa natthi purA pacchA majjhe tassa kuo siyA ? se huM paNNANamaMte buddhe AraMbhovarae sammameyaMti pAsaha jeNa baMdhaM vahaM ghoraM paritAvaM ca dAruNaM, palichiMdiya bAhiragaM ca soyaM nikkammadaMsI iha macciehiM, kammaNA saphalaM dahUM tao nijjAi veyavI / [dIparatnasAgara saMzodhitaH] [15] [1-AyAro] Page #17 -------------------------------------------------------------------------- ________________ [153] je khala bho! vIrA samitA sahitA sadA jayA saMghaDadaMsiNo AtovarayA ahAtahA loyaM uvehamANA pAINaM par3INaM dAhiNaM udINaM iti saccaMsi pariciTThisa, sAhissAmo nANaM vIrANaM samitANaM sahitANaM sadA jayANaM saMghaDadaMsiNaM AtovarayANaM ahA-tahA logaM uvehamANANaM kimatthi uvAdhI pAsagassa ? na vijjati ? natthi, ttibemi / cautthe..ajjhayaNe cauttho uddeso. samasto muni dIparatnasAgareNa saMzodhitaH sampAditazca cautthaM ajjhayaNaM samattaM sayakkhaMdho-1, ajjhayaNaM-5, uddeso-1 0 paMcamaM ajjhayaNaM - logasAro0 0 paDhamo - uddeso . [154] AvaMtI keAvaMti loyaMsi vipparAmasaMti aTThAe aNaTThAe vA, ees ceva vipparAmasaMti guru se kAmA tao se mArassa aMto, jao se mArassa aMto, tao se dUre, neva se aMto neva se duure| [155] se pAsati phusiyamiva kusagge paNannaM nivatitaM vAteritaM, evaM bAlassa jIviyaM / maMdassa avijANao, kUrANi kammAI bAle pakuvvamANe teNa dukkheNa mUDhe vippariyAsamuvei, moheNa gabbhaM maraNAti eti, ettha mohe paNo-paNo / [156] saMsayaM parijANato saMsAre pariNNAte bhavati, saMsayaM aparijANato saMsAre apariNNAte bhavati / [157] je chee se sAgAriyaM na sevae, kaTTa evaM avijANao bitiyA maMdassa bAlayA [pA0 je khalu visae sevai sevittA vA nAloei, pareNa vA puTTho niNhavai, ahavA taM paraM saeNa vA doseNa pAviTThayareNa vA doseNaM uvaliMpijjatti] laddhA haratthA paDilehAe, AgamittA ANavijjA anAsevaNayAe - ttibemi / ___[158] pAsaha ege ruvesu giddhe pariNijjamANe ettha phAse puNo-puNo AvaMtI keAvaMtI se AraMbhajIvI, eesa ceva AraMbhajIvI, ettha vi bAle paripaccamANe ramati pAvehiM kammehiM asaraNe saraNaM ti mannamANe, ihamegesiM egacariyA bhavati- se bahukohe bahumAne bahumAe bahuloe bahurae bahunaDe bahusaDhe bahusaMkappe AsavasattI paliucchanne uTThiyavAyaM pavayamANe mA me kei adakkhU, annANa-pamAyadoseNaM sayayaM mUDhe dhammaM nAbhijANai, aTTA payA mANava ! kammakoviyA, je anavarayA avijjAe palimokkhamAhu AvaDhU eva anupariyaTaeNti, ttibemi / paMcame ajjhayaNe par3hamo uddeso samatto bIo - uddeso . [159] AvaMtI keAvaMtI loyaMsi anAraMbhajIviNo tes, etthovarae taM jhosamANe, ayaM saMdhIti adakkha, je imassa viggahassa ayaM khaNetti mannesI, esa magge AriehiM pavedite, uThThie no pamAyae, jANitta dukkhaM patteyaM sAyaM, puDhochaMdA iha mAnavA, puDho dukkhaM paveditaM, se avihiMsamANe aNavayamANe, puTTho phAse vippaNoNNae / [dIparatnasAgara saMzodhitaH] [16] [1-AyAro] Page #18 -------------------------------------------------------------------------- ________________ [160] esa samiyA-pariyAe viyAhite je asattA pAvehiM kammehiM, udAha te AyaMkA phusaMti, iti udAhu dhIre te phAsa puTTho ahiyAsae, se puTviM peyaM pacchA peyaM bheura-dhamma viddhaMsaNa-dhamma adhuvaM anitiyaM asAsayaM cayAvacaiyaM vipariNAma-dhamma pAsaha eyaM ruvaM saMdhiM / ___ [161] samuppehamANassa egAyataNa-rayassa iha vippamukkassa natthi magge virayassa, ttibemi / [162] AvaMtI keAvaMtI logaMsi pariggahAvaMtI - se appaM vA bahaM vA aNaM vA thUlaM vA cittamaMtaM vA acittamaMtaM vA etes ceva pariggahAvaMtI, etadevegesiM mahabbhayaM bhavati logavittaM ca NaM uvehAe suyakkhaMdho-1, ajjhayaNaM-5, uddeso-3 ee saMge avijANato / [163] se supaDibaddhaM sUvaNIyaM ti naccA parisA paramacakkhU viparakkamA etes ceva baMbhaceraM, se syaM ca me ajjhatthiyaM ca me baMdha-pamokkho, ajjhattheva ettha virate anagAre dIharAyaM titikkhae, pamatte bahiyA pAsa appamatto parivvae, eyaM monaM sammaM anavAsijjAsi - ttibemi | paMcame ajjhayaNe bIo uddheso samatto 0 taIo - uddheso . [164] AvaMtI keAvaMtI loyaMsi apariggahAvaMtI, ees ceva apariggahAvaMtI soccA vaI mehAvI paMDiyANa nisAmiyA samiyAe dhamme AriehiM pavedite jahettha mae saMdhI jhosie evamaNNattha saMdhI dujjhosie bhavati tamhA bemi no nihejja vIriyaM / [165] je puvvuhAI no pacchAnivAI, je puvvuDhAI pacchAnivAI, je no puvuDhAI no pacchAnivAI, se'vi tArisae siyA je pariNAya logamannesayaMti / [166] eyaM niyAya maNiNA paveditaM- iha ANAkaMkhI paMDie, anihe, pavvAvarAyaM jayamANe sayA sIlaM spehAe, NiyA bhave akAme ajhaMjhe, imeNaM ceva jujjhAhi kiM te jujjheNa bajjhao ? | [167] juddhArihaM khalu dullahaM jahettha kusalehiM pariNA-vivege bhAsie, cue hu bAle gabbhAiesu rajjai, assiM ceyaM pavvuccati ruvaMsi vA chaNaMsi vA, se hu ege saMviddhapahe muni annahA logaM uvehamANe, iti kammaM pariNNAya savvaso se na hiMsati saMjamati no pagabbhati uvehamANo patteyaM sAyaM, vaNNAesI nArabhe kaMcanaM savvaloe, egappamahe vidisappaiNNe niviNNacArI arae payAs / [168] se vasamaM savva-samannAgaya-pannANeNaM appANeNaM akaraNijjaM pAvakammaM taM no annesiM, jaM sammaM ti pAsahA taM moNaM ti pAsahA, jaM moNaM ti pAsahA taM samma ti pAsahA, na imaM sakkaM siDhilehiM addijjamANehiM guNAsAehiM vaMkasamAyArehiM pamattehiM gAramAvasaMtehiM, munI monaM samAyAe dhuNe kamma-sarIragaM, paMtaM lUhaM sevaMti vIrA samattadaMsiNo, esa ohaMtare manI tiNNe mutte virae viyAhie - ttibemi / paMcame ajjhayaNe taio uddeso samatto cauttho- uddeso [169] gAmANugAmaM dUijjamANassa dujjAtaM dupparakkaMtaM bhavati aviyattassa bhikkhuNo / [170] vayasA vi ege bujhyA kuppaMti mANavA, unnayamANe ya nare mahatA moheNa mujjhati, saMbAhA bahave bhujjo-bhujjo duratikkamA ajANato apAsato, eyaM te mA hou eyaM kusalassa daMsaNaM, taddiTTIe [dIparatnasAgara saMzodhitaH] [17] [1-AyAro] Page #19 -------------------------------------------------------------------------- ________________ tammottIe tapparakkAre tassaNNI tannivesaNe jayaM vihArI cittanivAtI paMthanijjhAtI, palIbAhare pAsiya pANe gacchejjA / [171] se abhikkamamANe paDikkamamANe saMkucemANe pasAremANe viNivaTTamANe saMpalijja mANe egayA gaNasamiyassa rIyato kAyasaMphAsaM samaciNNA egatiyA pANA uddAyaMti ihaloga-veyaNa vejjAvaDiyaM, jaM AuTTikayaM kammaM taM pariNAe vivegameti, evaM se appamAeNaM vivegaM kiTTati veyavI / [172] se pabhUyadaMsI pabhUyaparinnANe uvasaMte samie sahite sayA jae daTuM vippaDivedeti appANaM, kimesa jaNo karissati ? esa se paramArAmo jAo logaMmi itthIo, muNiNA hu etaM paveditaM syakkhaMdho-1, ajjhayaNaM-5, uddeso-4 ubbAhijjamANe gAmadhammahiM- avi nibbalAsae avi omoyariyaM kajjA avi uDDhaM ThANaM ThAijjA avi gAmANgAmaM dUijjejjA avi AhAraM vocchiMdejjA, avi cae itthIsa maNNaM, pavvaM daMDA pacchA phAsA pavvaM phAsA pacchA daMDA, iccete kalahA saMgakarA bhavaMti, paDilehAe AgamettA ANavejjA anAsevaNAe / ttibemi se no kAhie no pAsaNie no saMpasAraNie no mAmae no kayakirie vaigatte ajjhappasaMvar3e parivajjae sadA pAvaM, etaM moNaM smnnvaasijjaasi| - ttibemi | paMcame ajjhayaNe cauttho uddeso samatto paMcamo-uddeso . [173] se bemi - taM jahA avi harae paDipaNNe ciTThai samaMsi bhome uvasaMtarae sArakkhamANe, se ciTThati soyamajjhagae, se pAsa savvato gutte, pAsa loe mahesiNo je ya paNNANamaMtA pabuddhA AraMbhovarayA, sammameyaMti pAsaha, kAlassa kaMkhAe parivvayaMti, ttibemi | [174] vitigiccha samAvanneNaM appANeNaM no labhati samAdhiM, siyA vege anugacchaMti, asiyA vege anagacchaMti, anugacchamANehiM ananagacchamANe kahaM na nivvijje ? | [175] tameva saccaM nIsaMkaM jaM jiNehiM paveiyaM / [176] saDhissa NaM samaNaNNassa saMpavvayamANassa:- samiyaMti mannamANassa egayA samiyA hoi, samiyaMti mannamANassa egayA asamiyA hoi, asamiyaMti mannamANassa egayA asamiyA hoi, asamiyaMti mannamANassa egayA asamiyA hoi, samiyaMti mannamANassa samiyA vA asamiyA vA samiyA hoi uvehAe, asamiyaMti mannamANassa samiyA vA asamiyA vA asamiyA hoi uvehAe, uvehamANo aNuvehamANaM bUyA uvehAhi samiyAe iccevaM tattha saMdhI jhosito bhavati, uTThiyassa Thiyassa gatiM samanpAsaha, etthavi bAlabhAve appANaM no uvadaMsejjA | [177] tumaMsi nAma sacceva jaM haMtavvaM ti mannasi, tumaMsi nAma sacceva jaM ajjAveyavvaM ti mannasi, tumaMsi nAma sacceva jaM paritAveyavvaM ti mannasi, tamaMsi nAma sacceva jaM parighetavvaM ti mannasi, tumaMsi nAma sacceva jaM uddaveyavvaM ti mannasi, aMjU ceya paDibuddha-jIvI tamhA na haMtA na vi ghAyae aNusaMveyaNamappANeNaM jaM haMtavvaM ti nAbhipatthae / [178] je AyA se viNNAyA je viNNAyA se AyA, jeNa vijANati se AyA, taM paDucca paDisaMkhAe esa AyAvAdI samiyAe- pariyAe viyAhite, tibemi / paMcame ajjhayaNe paMcamo uddeso samatto * chaho - uddheso. [dIparatnasAgara saMzodhitaH] [18] [1-AyAro] Page #20 -------------------------------------------------------------------------- ________________ [179] aNANAe ege sovaTThANA ANAe ege niruvaTThANA etaM te mA hou eyaM kusalassa daMsaNaM taddiTThIe tammuttIe tappurakkAre tarasaNNI tannivesaNe / [180] abhibhUya adakkhU, aNabhibhUte pabhU nirAlaMbaNayAe, je mahaM abahimaNe pavAeNaM pavAyaM jANejjA sahasaMmaiyAe paravAgaraNeNaM annesiM vA aMtie soccA / [181] niddesaM nAtivaTTejjA mehAvI sapaDilehiyA savvato savvappaNA sammaM samabhiNNAya, ihArAmaM pariNAya allINagatto ArAmo parivvae,niTThiyaTThI vIre AgameNa sadA parakkamejjAsi, ttibemi [182] uDDhaM sotA ahe sotA, tiriyaM sotA viyAhiyA / sayakkhaMdho-1, ajjhayaNaM-5, uddeso-6 ete soyA viyakkhAyA, jehiM saMgati pAsahA / / / [183] AvaTTaM tUM uvehAe ettha viramejja, veyavI, viNaettu soyaM, nikkhamma esa mahaM akammA jANati pAsati paDilehAe nAvakaMkhati iha AgatiM gatiM pariNNAya / [184] accei jAI-maraNassa vaTTamaggaM vikkhAya-rae, savve sarA niyaTuMti takkA jattha na vijjai, maI tattha na gAhiyA, oe appatiDhANassa kheyanne, se na dIhe na hasse na vaTTe na taMse na cauraMse na parimaMDale, na kiNhe na nIle na lohie na hAlidde na sukkille, na surabhigaMdhe na durabhigaMdhe, na titte na kaDe na kasAe na aMbile na mahare, na kakkhaDe na maue na garue na lahae na sIe na uNhe na Niddhe na lukkhe na kAU na ruhe, na saMge na itthI na parise na annahA, pariNNe saNNe uvamA na vijjae, aruvI sattA, apayassa payaM natthi / [185] se na sadde na ruve na gaMdhe na rase na phAse icceva, ttibemi | * paMcame ajjhayaNe chaTTho uddeso samatto - paMcamaM ajjhayaNaM samattaM . muni dIparatnasAgareNa saMzodhitaH sampAditazca cautthaM ajjhayaNaM samattaM chadraM ajjhayaNaM - dhuyaM * paDhamo - uddeso . [186] obujjhamANe iha mANavesu AghAi se nare, jassimAo jAio savvao supaDilehiyAo bhavaMti, AghAi se nANamanelisaM, se kiTTati tesiM samuTThiyANaM nikkhittadaMDANaM samAhiyANaM paNNANamaMtANaM iha mattimaggaM evaM ege mahAvIrA vipparakkamaMti, pAsaha ege avasIyamANe aNattapaNNe, se bemi- se jahA vi kumme harae viniviTThacitte pacchannapalAse ummaggaM se no lahai bhaMjagA iva sannivesaM, no cayaMti evaM ege anegaruvehiM kulehiM jAyA ruvehiM sattA kalaNaM thaNaMti, niyANAo te na labhaMti mokkhaM, aha pAsa tehiM- kulehiM AyattAe jAyA / [187] gaMDI advA koDhI, rAyasI avamAriyaM / kANiyaM jhimiyaM ceva, kuNiyaM khujjiyaM tahA / / [188] udariM pAsa mUyaM ca, sUNiaM ca gilAsiNiM / vevaI pIDhasappiM ca, silivayaM maharmohaNiM / / [189] solasa ete rogA, akkhAyA aNupuvvaso / aha NaM phusaMti AyaMkA, phAsA ya asamaMjasA / / [dIparatnasAgara saMzodhitaH] [19] [1-AyAro] Page #21 -------------------------------------------------------------------------- ________________ [190] maraNaM tesiM saMpehAe uvavAyaM cayaNaM ca naccA / pariyAgaM ca saMpehAe / taM suha jahA tahA saMti pANA aMdhA tamaMsi viyAhiyA tAmeva saiM asaI atiacca uccAvayaphAse paDisaMvedeMti, buddhehiM eyaM paveditaM saMti pANA vAsagA rasagA udae udayacarA AgAsagAmiNo, pANA pANe kilesaMti, pAsa loe mahabbhayaM / [191] bahudukkhA hu jaMtavo, sattA kAmesu mANavA, abaleNa vahaM gacchaMti sarIreNa pabhaMgureNa, aTTe se bahudukkhe, iti bAle pagabbhai, ete roge bahU naccA AurA paritAvae, nAlaM pAsa, alaM taveehiM, evaM pAsa munI ! mahabbhayaM nAtivAejja kaMcanaM / suyakkhaMdho-1, ajjhayaNaM-6, uddeso-1 [192] AyANa bho, sussUsa, bho dhUyavAdaM pavedaissAmi, iha khalu attattAe tehiM-hiM kulehiM abhiseeNa abhisaMbhUtA, abhisaMjAtA abhinivvaTTA abhisaMvuDDhA abhisaMbuddhA abhinikkhaMtA aNupuveNa I [193] mahAmunI ! taM parakkamaMtaM paridevamANA mA cayAhi iti te vadaMti, chaMdovaNIyA ajjhovavannA akkaMdakArI jaNagA ruyNti| atArise munI, no ohaMtarae jaNagA jeNa vippajaDhA, saraNaM tattha no sameti, kiha nAma se tattha ramati ? eyaM nANaM sayA samaNuvAsijjAsi - ttibemi / chadve ajjhayaNe paDhamo uddeso samatto * bIo - uddeso * [194] AturaM loyamAyAe caittA puvvasaMjogaM hiccA uvasamaM vasittA baMbhaceraMsi vasu vA anuvasu vA jANittu dhammaM ahA tahA, ahege tamacAi kusIlA / [195] vatthaM paDiggahaM kaMbalaM pAyapuMchaNaM viusijjA, anupuvveNa aNahiyAsemANA parIsahe durahiyAsae, kAme mamAyamANassa iyANiM vA muhutteNa vA aparimANAe bhede, evaM se aMtarAiehiM kAmehiM AkevaliehiM, avitiNNA cee / [196] ahege dhammamAdAya AyANappabhiisu paNihie care appalIyamANe daDhe savvaM gehiM pariNNAya, esa paNae mahAmunI aiacca savvato saMgaM, na mahaM atthitti iti ego ahaM, assiM jayamANe ettha virate anagAre savvao muMDe rIyaMte je acele parivusie saMcikkhati omoyariyAe, se akkuTThe vA ha vA lUsie vA paliyaM pagaMthe aduvA pagaMthe atahehiM sadda - phAsehiM, iti saMkhAe egatare annayare abhiNNAya titikkhamANe parivvae, je ya hirI je ya ahirImaNA / [197] ciccA savvaM visottiyaM phAse samiyadaMsaNe, ete bho naginA vuttA je logaMsi anAgamanadhammiNo ANAe mAmagaM dhammaM, esa uttaravAde iha mANavANaM viyAhite, etthovarae taM jhosamANe AyANijjaM pariNNAya pariyAeNa vigiMcai, ihamegesiM egacariyA hoti tatthiyarAiyarehiM kulehiM suddhesaNAe savvesaNAe se mehAvI parivvae subbhiM aduvA dubbhiM, aduvA tattha bheravA pANA pANe kilesaMti, te phAse puTTho dhIro ahiyAsejjAsi / - tti bemi / chaTThe ajjhayaNe bIo uddeso samatto * taDao - uddeso * [198] eyaM khu munI AyANaM sayA suakkhAyadhamme vidhUtakappe nijjhosaittA je acele parivusie tassa NaM bhikkhussa no evaM bhavai parijuNNe me vatthe vatthaM jAissAmi suttaM jAissAmi sUI [dIparatnasAgara saMzodhitaH] [20] [1-AyAro] Page #22 -------------------------------------------------------------------------- ________________ jAissAmi saMdhissAmi sIvIssAmi ukkasissAmi vokkasissAmi parihissAmi pAuNissAmi, advA tattha parakkamaMtaM bhujjo acelaM taNaphAsA phusati sIyaphAsA phusaMti teuphAsA phusaMti daMsamasagaphAsA phusaMti egayare annayare viruvaruve phAse ahiyAseti acele lAghavaM AgamamANe tave se abhisamannAgae bhavati jaheyaM bhagavatA paveditaM tameva abhisameccA savvato savvattAe saMmattameva samabhijANiyA, evaM tesiM mahAvIrANaM cirarAiM pavvAiM vAsANi rIyamANANaM daviyANaM pAsa ahiyAsiyaM / [199] AgayapaNNANANaM kisA bAhavo bhavaMti payaNue ya maMsasoNie visseNiM kaTTa pariNAe, esa tiNNe mutte virae viyAhie, ttibemi / [200] virayaM bhikkhU rIyaMtaM cirarAtosiyaM aratI tattha kiM vidhArae ? saMghemANe samuTThie, suyakkhaMdho-1, ajjhayaNaM-6, uddeso-3 jahA se dIve asaMdINe evaM se dhamme Ayariya-padesie te aNavakaMkhamANA pANe aNativAemANA jaiyA mehAviNo paMDiyA, evaM tesiM bhagavao aNaTThANe jahA se diyApoe evaM te sissA diyA ya rAo ya anapavveNa vAiya - ttibemi / chaDhe ajjhayaNe taio uddeso samatto * cauttho - uddeso . [201] evaM te sissA diyA ya rAo ya anupavveNa vAiyA tehiM mahAvIrehiM paNNANamaMtehiM, tesimaMtie paNNANamavalabbha hiccA uvasamaM phArusiyaM samAdiyaMti vasittA baMbhaceraMsi ANaM taM no tti mannamANA, agghAyaM tu soccA nisamma samaNuNNA jIvissAmo, ege viDajjhamANA kAmehiM giddhA ajjhovavannA samAhimAghAyama jhosayaMtA satthArameva pharusaM vadaMti / [202] sIlamaMtA upavasaMtA saMkhAe rIyamANA, asIlA anuvayamANA bitiyA maMdassa bAlayA [203] niyaTTamANA vege AyAra-goyaramAikkhaMti, nANabhaTThA daMsaNalUsiNo / [204] namamANA vege jIvitaM vippariNAmeMti, puTThA vege niyaTuMti jIviyasseva kAraNA, nikkhaMtaM pi tesiM dunnikkhaMtaM bhavati, bAlavayaNijjA hu te narA puNo-puNo jAti pakappeMti, ahe saMbhavaMtA viddAyamANA ahamaMsIti viukkase udAsIne pharusaM vadaMti, paliyaM pagaMthe aduvA pagaMthe atahehiM, taM vA mehAvI jANijjA dhamma / [205] ahammaTThI tumaMsi nAma bAle AraMbhaTThI anuvayamANe haNamANe ghAyamANe haNao yAvi samaNajANamANe, ghore ghamme, udIrie uvehai NaM aNANAe, esa visaNNe vitadde viyAhite, tibemi / [206] kimanena bho jaNeNa karissAmitti mannamANA- evaM ege vaittA mAtaraM pitaraM hiccA nAtao ya pariggahaM vIrAyamANA samuTThAe avihiMsA savvayA daMtA, ahege passa dINe uppaie paDivayamANe, vasaTTA kAyarA janA lUsagA bhavaMti, ahamegesi siloe pAvae bhavai, se samaNo bhavittA vibhaMte vibhaMte pAsahege samannAgaehiM sahaasamannAgae namamANehiM anamamANe viratehiM avirate daviehiM adavie, abhisameccA paMDie mehAvI niTThiyaDhe vIre AgameNaM sayA parakkamejjAsi, ttibemi | char3e ajjhayaNe cauttho uddeso samatto paMcamo - udveso. [207] se gihesu vA gihataresu vA gAmesu vA gAmaMtaresu vA nagaresu vA nagaraMtaresu vA janavaesu vA janavayaMtaresu vA gAmanayaraMtare vA gAmajanavayaMtare vA nagarajanavayaMtare vA saMtegaiyA janA lUsagA [dIparatnasAgara saMzodhitaH] [21] [1-AyAro] ka Page #23 -------------------------------------------------------------------------- ________________ bhavaMti aduvA phAsA phusaMti te phAse puTTho vIro ahiyAsae, oe samiyadaMsaNe, dayaM logassa jANatA pAINaM paDINaM udINaM Aikkhe, vibhae kiTTe veyavI, je khalu samaNe bahussu bajjhAga AharaNaheukusale dhammakahAladdhisaMpanne khettaM kAlaM purisaM samAsajja ke'yaM purise ? kaM vA nae ? se uTThiesa vA anuTThiesa vA sussUsamANesu pavedae-saMti viratiM uvasamaM nivvANaM soyaviyaM ajjaviyaM maddaviyaM lAghaviyaM. aNaivattiyaM savvesiM pANANaM savvesiM bhUyANaM savvesiM jIvANaM savvesiM sattANaM anuvIi bhikkhU ghammamAikkhejjA / [208] anuvIi bhikkhU ghammamAikkhamANe no attANaM AsAejjA no paraM AsAejjA no annAiM pANAiM bhUyAiM sattAI AsAejjA, se anAsAdae anAsAdamANe vajjhamANANaM pANANaM bhUyANaM suyakkhaMdho-1, ajjhayaNaM-6, uddeso-5 jIvANaM sattANaM jahA se dIve asaMdINe evaM se bhavai saraNaM mahAmunI, evaM se uTThie ThiyappA ani aca cale abahilesse parivvae, saMkhAya pesalaM dhammaM diTThimaM parinivvuDe, tamhA saMgaM ti pAsaha, gaMthehiM gaDhiyA narA visaNNA kAmavippiyA, tamhA lUhAo no parivittasejjA, jassime AraMbhA savvato savvattA supariNNAyA bhavaMti, jesime lUsiNo no parivittasaMti, sevaMtA kohaM ca mAnaM ca mAyaM ca lobhaM ca esa tuTTe viyAhite, ttibemi / [209] kAyassa viyAvAe esa saMgAmasIse viyAhie, se hu pAraMgame munI avi hammamANe phalagAvayaTThi kAlovaNIte kaMkhejja kAlaM jAva sarIrabheu tibemi / chaTThe ajjhayaNe paMcamo uddeso samatto muni dIparatnasAgareNa saMzodhitaH sampAditazca chaTuM ajjhayaNaM samattaM sattamaM ajjhayaNaM - aai vimokkho aTTamaM ajjhayaNaM - 0 * paDhamo - uddeso * [210] se bemi-samaNuNNassa vA asamaNuNNassa vA asanaM vA pAnaM vA khAimaM vA sAimaM vA vatthaM vA paDiggahaM vA kaMbalaM vA pAyapuMchaNaM vA no pAejjA no nimaMtejjA no kujjA veyAvaDiyaM- paraM ADhAyamANe, ttibemi / [211] dhuvaM ceyaM jANejjA asanaM vA pAnaM vA khAimaM vA sAimaM vA vatthaM vA paDiggahaM vA pAyapuMchaNaM vA labhiyA no labhiyA bhuMjiyA no bhuMjiyA paMthaM viuttA viukkamma vibhattaM dhammaM jhosemANe samemANe calemANe palemANe pAejjA vA nimaMtejja vA kujjA veyAvaDiyaM paraM anADhAyamANe, ttibemi / [212] ihamegesiM AyAra - goyare no sunisaMte bhavati te iha AraMbhaTThI anuvayamANA haNamANA ghAyamANA haNato yAvi samaNujANamANA aduvA adinnamAiyaMti aduvA vAyAo viraMjaMti taM jahA- atthi loe natthi loe dhuve loe adhuve loe sAie loe anaie loe sapajjavasite loe apajjavasite lo sukaDetti vA dukkaDetti vA kallANetti vA pAvetti vA sAhutti vA asAhutti vA siddhIti vA asiddhItti vA niraetti vA aniraetti vA jamiNaM vippaDivaNNA mAmagaM dhammaM pannavemANA etthavi jANaha akasmAt evaM tesiM no suakkhAe dhamme no supannatte dhamme bhavati / [dIparatnasAgara saMzodhitaH ] [22] [1-AyAro] Page #24 -------------------------------------------------------------------------- ________________ [213] se jaheyaM bhagavayA paveditaM AsupanneNa jANayA pAsayA aduvA guttI vaogoyara, ttibemi / savvattha saMmayaM pAvaM tameva uvAikkamma esa mahaM vivege viyAhite, gAme vA aduvA raNe neva gAme neva raNNe ghammamAyANeha - paveditaM mAhaNeNa maImayA, jAmA tinni udAhiyA jesu ime AyariyA saMbujjhamANA samuTThiyA, je nivvuyA pAvehiM kammehiM aniyANA te viyAhiyA / [214] uDDhaM ahaM tirayaM disAsu savvato savvAvaMti ca NaM pADiyakkaM jIvehiM kammasamAraMbheNaM taM parinnAya mehAvI neva sayaM etehiM kAehiM daMDaM samAraMbhejjA neva'nnehiM etehiM kAehiM daMDaM samAraMbhAvejjA neva'nne etehiM kAehiM daMDa samAraMbhaMte vi samaNujANejjA, je'vanne etehiM kAehiM daMDaM samAraMbhaMti tesiM pi vayaM lajjAmo, taM pariNNAya mehAvI taM vA daMDaM annaM vA daMDaM no daMDabhI daMDaM samAraMbhejjAsi - ttibemi / aTThame ajjhayaNe paDhamo uddeso sammatto suyakkhaMdho-1, ajjhayaNaM-8, uddeso-2 * bIo - uso [215] se bhikkhU parakkamejja vA ciTThejja vA nisIejja vA tuyaTTejja vA susANaMsi vA sunnAgaraMsi vA giriguhaMsi vA rukkhamUlaMsi vA kuMbhArAyataNaMsi vA huratthA vA viharamANaM taM bhikkhuM uvasaMkabhittuM gAhAvatI bUyA AusaMto samaNA ! ahaM khalu tava aTThAe asanaM vA pAnaM vA khAimaM vA sAimaM vA vatthaM vA paDiggahaM vA kaMbalaM vA pAyapuMchaNaM vA pANAiM bhUyAiM jIvAI sattAI samArabbha samuddissa kIyaM pAmiccaM acchejjaM anisaTThe abhihaDaM AhaTTu cetemi AvasahaM vA samussiNomi se bhuMjaha vasaha AusaMto samaNA ! bhikkhU taM gAhAvati samaNasaM savayasaM paDiyAikkhe-AusaMto ! gAhAvatI no khalu te vayaNaM ADhAmi no khalu te vayaNaM parijANAmi jo tumaM mama aTThAe asanaM vA pAnaM vA khAimaM vA sAimaM vA vatthaM vA paDiggahaM vA kaMbala vA pAyapuMchaNaM vA pANAiM bhUyAiM jIvAiM sattAiM samArabbha samuddissa kIyaM pAmiccaM acchejjaM anisaTTaM abhihaDaM AhaTTu ceesi AvasahaM vA samussiNAsi, se virato Auso gAhAvatI! eyassa akaraNAe / [216] se bhikkhU parakkamejja vA [ciTThejja vA nisIejja vA tuyaTTejja vA susANaMsi vA jAva huratthA vA kahiMci viharamANaM taM bhikkhu uvasaMkamittu gAhAvatI AyagayAe pehAe asanaM vA pAnaM vA khAimaM vA sAimaM vA vatthaM vA paDiggahaM vA kaMbalaM vA pAyapuMchaNaM vA jAva ceei AvasahaM vA samussiNAti taM bhikkhUM parighAseuM, taM ca bhikkhU jANejjA- sahasaMmaiyAe paravAgaraNeNaM annesiM vA aMtie soccA ayaM khalu gAhAvaI mama aTThAe asanaM vA pAnaM vA AvasahaM vA samussiNAti, taM ca bhikkhU paDilehAe AgamettA ANavejjA anAsevaNAe, ttibemi / [217] bhikkhUM ca khalu puTThA vA apuTThA vA je ime Ahacca gaMthA phusaMti se haMtA haNaha khaha chiMdaha dahaha pacaha AluMpaha viluMpaha sahasAkAreha vipparAmusaha, te phAse dhIre puTTho ahiyAsae aduvA AyAragoyaramAikkhe takkiyA namaNelisaM aduvA vaiguttIe anupuvveNa sammaM paDilehAe Ayatagutte buddhehiM yaM paveditaM / [218] se samaNunne asamaNunnassa asanaM vA pAnaM vA khAimaM vA sAimaM vA vatthaM vA paDiggahaM vA kaMbalaM vA pAyapuMchaNaM vA no pAejjA no nimaMtejjA no kujjA veyAvADiyaM paraM ADhAyamANe, tti bemi / [dIparatnasAgara saMzodhitaH] [23] [1-AyAro] Page #25 -------------------------------------------------------------------------- ________________ [219] ghammamAyANaha paveiyaM mAhaNeNa matimayA samaNuNNe samaNuNNassa asanaM vA jAva kujjA veyAvaDiyaM paraM ADhAyamANe ttibemi / ahame ajjhayaNe. bI.o. uddeso samatto. * taio - uddeso * [220] majjhimeNaM vayasA vi ege saMbujjhamANA samuTThitA, soccA mehAvI paMDiyANaM nisAmiyA samiyAe ghamme AriehiM pavedite, te anavakaMkhamANA anativAemANA apariggahamANA no pariggahAvaMtI savvAvaMtI ca NaM logaMsi nihAya daMDaM pANehiM pAvaM kammaM akuvvamANe esa mahaM agaMthe viyAhie oe jutimassa kheyaNNe uvavAyaM cavaNaM ca naccA / [221] AhArovacayA dehA parisaha - pabhaMgurA pAsahege savviMdiehiM parigilAyamANehiM / suyakkhaMdho-1, ajjhayaNaM-8, uddeso-3 [222] oe dayaM dayai, je sannihANa - satthassa kheyaNNe, se bhikkhU kAlaNNe balaNNe mAyaNe khaNaNNe viNayaNNe samayaNNe pariggahaM amamAyamANe kAleNuTThAI apaDiNNe duhao chettA niyAi | [223] taM bhikkhuM sIyaphAsa-parivevamANagAyaM uvasaMkamittuM gAhAvaI bUyA - AusaMto samaNA! no khalu te gAmadhammA ubbAhaMti ? AusaMto gAhAvaI ! no khalu mama gAmadhammA ubbAhaMti, sIyaphAsaM ca khalu ahaM saMcAemi ahiyAsittae no khalu me kappati aganikAyaM ujjAlettae vA pajjAlettae vA kArya AyAvettae vA payAvettae vA annesiM vA vayaNAo, siyA sa evaM vadaMtassa paro aganikAyaM ujjAlettA pajjAlettA kAyaM AyAvejja vA payAvejja vA taM ca bhikkhU paDilehAe AgamettA ANavejjA anAsevaNA - ttibemi / [224] je bhikkhU tihiM vatthehiM parivasite pAyacautthehiM tassa NaM no evaM bhavati- cautthaM vatthaM jAissAmi, se ahesaNijjAiM vatthAiM jAejjA ahApariggahiyAiM vatthAiM dhArejjA no dhoejjA no raejjA no ghoya-rattAiM vatthAiM dhArejjA apaliuMcamANe gAmaMtaresu omacelie e khu vatthadhArissa sAmaggiyaM / aTThame ajjhayaNe taio uddeso samatto * cauttho - uddeso 0 [225] aha puNa evaM jANejjA uvAikkaMte khalu hemaMte gimhe paDivanne ahAparijuNAI vatthAiM pariTThavejjA aduvA saMtaruttare aduvA egasADe aduvA acele / [226] lAghaviyaM AgamamANe tave se abhisamannAgae bhavati / [227] jameyaM bhagavayA paveditaM tameva abhisameccA savvato savvattAe samattameva samabhijANijjA / [228] jassa NaM bhikkhussa evaM bhavati puTTho khalu ahamaMsi nAlamahamaMsi sIya- phAsaM ahiyAsittae se vasumaM savva - samannAgaya- paNNANeNaM appANeNaM kei akaraNAe AuTTe tavassiNo hu taM seyaM jamege vihamAie, tatthAvi tassa kAlapariyAe se vi tattha viaMtikArae, iccetaM vimohAyataNaM hiyaM suhaM khamaM nisseyasaM AnugAmiyaM - tibemi / aTThame ajjhayaNe cauttho uddeso samatto [dIparatnasAgara saMzodhitaH ] [24] [1-AyAro] Page #26 -------------------------------------------------------------------------- ________________ * paMcamo - udveso. [229] je bhikkhU dohiM vatthehiM parivasite pAyataiehiM tassa NaM no evaM bhavati taiyaM vatthaM jAissAmi, se ahesaNijjAiM vatthAI jAejjA jAva eyaM khu tassa bhikkhussa sAmaggiyaM aha puNa evaM jANejjA uvAikkaMte khalu hemaMte gimhe paDivanne, ahAparijuNNAiM vatthAiM paridvavejjA, ahAparijuNNAI vatthAiM paridvavettA, aduvA saMtaruttare, aduvA omacale aduvA egasADe aduvA acele, lAghaviyaM AgamamANe tave se abhisamannAgae bhavati, jameyaM bhagavatA paveditaM tameva abhisameccA savvato savvattAe samattameva samabhijANiyA, jassa NaM bhikkhussa evaM bhavati - puTTho abalo ahamaMsi nAlamahamaMsi gihatarasaMkamaNaM bhikkhAyariya-gamaNAe, se evaM vadaMtassa paro abhihaDaM asanaM vA pAnaM vA khAimaM vA sAimaM vA AhaTTa dalaejjA se pavvAmeva AloejjA AusaMto ! gAhAvatI no khala me kappai abhihaDe asanaM vA pAnaM khAima sayakkhaMdho-1, ajjhayaNaM-8, uddeso-5 36sA-5 vA sAimaM vA bhottae vA pAyae vA anne vA eyappagAre / [230] jassa NaM bhikkhussa ayaM pagappe ahaM ca khalu paDiNNatto apaDiNNattehiM gilANo agilANehiM abhikaMkha sAhammiehiM kIramANaM veyAvaDiyaM sAtijjissAmi ahaM vA vi khala apaDiNNatto paDiNNattassa agilANo gilANassa abhikaMkha sAhammiassa kujjA veyAvaDiyaM karaNAe AhaTTa paiNNaM ANakhessAmi AhaDaM ca sAtijjissAmi AhaTTa paiNNaM ANakhessAmi AhaDaM ca no sAtijjissAmi, AhaTTa paiNNaM no ANakkhessAmi AhaDaM ca sAtijjissAmi, AhaTTa paiNNaM no ANakkhessAmi AhaDaM ca no sAtijjissAmi, evaM se ahAkiTTiyameva dhamma samahijANamANe saMte virate susamAhitalese tatthAvi tassa kAlapariyAe, se tattha viaMtikArae, iccetaM vimohAyataNaM hiyaM suhaM khamaM nisseyasaM AnugAmiyaM - ttibemi / aGkame ajjhayaNe paMcamo uddeso samatto 0 chaTTo - uddeso . [231] je bhikkha egeNa vattheNa parivasite pAyabiIeNa tassa no evaM bhavai-biiyaM vatthaM jAissAmi, se anesaNijjaM vatthaM jAejjA ahApariggahiyaM vatthaM dhArejjA jAva hemaMte gimhe paDivanne ahAparijaNNaM vatthaM pariDavejjA ahAparijaNNaM vatthaM paridvavettA- advA acele lAdhaviyaM AgamamANe jAva samattameva samabhijANiyA / [232] jassa NaM bhikkhassa ege bhavai- ego ahamaMsi, na me atthi koi, na yAhamavi kassai, evaM se egAgiNameva appANaM samabhijANijjA, lAdhaviyaM AgamamANe tave se abhisamannAgae bhavai jAva samabhijANiyA / [233] se bhikkhU vA bhikkhuNI vA asanaM vA pAnaM vA khAimaM vA sAimaM vA AhAremANe no vAmAo haNuyAo dAhiNaM haNuyaM saMcArejjA AsAemANe, dAhiNAo vAmaM haNuyAo vAmaM haNuyaM no saMcArejjA AsAemANe, se anAsAyamANe lAdhaviyaM AgamamANe tave se abhisamannAgae bhavai, jameyaM bhagavatA paveiyaM tamevaM abhisameccA savvato savvattAe samattameva samabhijANiyA / [dIparatnasAgara saMzodhitaH] [25] [1-AyAro] Page #27 -------------------------------------------------------------------------- ________________ [234] jassa NaM bhikkhussa evaM bhavati- se gilAmi ca khala ahaM imaMsi samae imaM sarIragaM anupuvveNa parivahittae se AnupuvveNaM AhAraM saMvaTTejjA, AnupuvveNaM AhAraM saMvade'ttA kasAe payaNue kiccA samAhiyacce phalagAvayaTThI uTThAya bhikkhU abhinivvaDacce / / [235] anupavisittA gAma vA nagaraM vA kheDaM vA kabbaDaM vA maDaMbaM vA paTTaNaM vA doNamahaM vA AgaraM vA AsamaM vA sannivesaM vA nigamaM vA rAyahANiM vA taNAI jAejjA, taNAI jAettA se tamAyAe egaMtamavakkamejjA egaMtamavakkamettA appaMDe appa-pANe appa-bIe appa-harie appose appodae appattiMgapaNaga-daga maTTiya-makkaDAsaMtANae paDilehiya-paDilehiya pamajjiya-pamajjiya taNAI saMtharejjA taNAI saMtharettA ettha vi samae ittariyaM kujjA taM saccaM saccAvAdI oe tiNNe chinna-kahakahe AtItaTTe anAtIte ciccANa bheuraM kAyaM saMvihaNiya viruvaruve parisahovasagge assiM vissaMbhaittA bheravamaciNNe, tatthAvi tassa kAlapariyAe jAva AnagAmiyaM - ttibemi / ahame ajjhayaNe chaTo uddeso samatto suyakkhaMdho-1, ajjhayaNaM-8, uddeso-7 0 sattamo - uddeso . [236] je bhikkhU acele parivusite tassa NaM bhikkhussa evaM bhavati- cAemi ahaM taNaphAsaM ahiyAsittae sIyaphAsaM ahiyAsittae teuphAsaM ahiyAsittae daMsa-masagaphAsaM ahiyAsittae egatare annatare viruvaruve phAse ahiyAsittae hiripaDicchAdaNaM ca'haM no saMcAemi ahiyAsittae evaM se kappati kaDibaMdhaNaM ghArittae / [237] aduvA tattha parakkamaMtaM bhujjo acelaM taNaphAsA phusaMti sIyaphAsA phusaMti teuphAsA phusaMti daMsa-masagaphAsA phusaMti egayare annayare viruvaruve phAse ahiyAseti acele lAdhaviyaM AgamamANe tave se abhisamannAgae jAva samattameva samabhijANiyA / [238] jassa NaM bhikkhussa evaM bhavati- ahaM ca khala annesiM bhikkhUNaM asanaM vA pAnaM vA khAimaM vA sAimaM vA AhaTTa dalaissAmi AhaDaM ca no sAtijjissAmi, jassa NaM bhikkhussa evaM bhavatiahaM ca khala annesiM bhikkhaNaM asanaM vA pAnaM vA khAima vA sAimaM vA AhaTTa dalaissAmi AhaDaM ca no sAtijjissAmi, jassa NaM bhikkhussa evaM bhavati-ahaM ca khalu annesiM bhikkhUNaM asanaM vA pAnaM vA khAimaM vA sAimaM vA Aha9 no dalaissAmi AhaDaM ca sAtijjAssAmi / jassa NaM bhikkhussa evaM bhavati- ahaM khalu annesiM bhikkhUNaM asanaM vA pAnaM vA khAimaM vA sAimaM vA AhaTTa no dalaissAmi AhaDaM ca no sAtijjissAmi, ahaM ca khalu teNa ahAiritteNaM ahesaNijjeNaM ahApariggahieNaM asaNeNa vA pANeNa vA khAimeNa vA sAimeNa vA abhikaMkha sAhammiyassa kujjA veyAvaDiyaM karaNAe, ahaM vAvi tena ahAtiritteNaM ahesaNijjeNa ahApariggahieNa asaNeNa vA pANeNa vA khAimeNa vA sAimeNa vA abhikaMkha sAhammiehiM kIramANaM veyAvaDiyaM sAtijjissAmi lAdhaviyaM AgamamANe jAva samattameva samabhijANiyA / [239] jassa NaM bhikkhussa evaM bhavati- se gilAmi ca khala ahaM imami samae imaM sarIragaM anupavveNa parivahittae se AnupavveNaM AhAraM saMvade'jjA AnupavveNaM AhAraM saMvade'ttA kasAe payaNue kiccA samAhiacce phalagAvayaTThI uTThAya bhikkhU abhinivvuDacce anupavisittA gAma vA jAva rAyahANiM vA [dIparatnasAgara saMzodhitaH] [26] [1-AyAro Page #28 -------------------------------------------------------------------------- ________________ taNAI jAejjA jAva saMtharettA ettha vi samae kAyaM ca jogaM ca iriyaM ca paccakkhAejjA taM saccaM saccAvAdI oe tinne chinna-kahakahe AtItaDhe anAtIte ciccANa bheuraM kAyaM saMvihaNiya viruvaruve parisahovasagge assiM vissaM bhaittA bheravamanaciNNe tatthavi tassa kAlapariyAe, se tattha viaMtikArae, iccetaM vimohAyataNaM hiyaM suhaM khamaM nisseyasaM AnagAgAmiyaM, - ttibemi | aGkame ajjhayaNe .sattamo uddheso.samatto ahamo- uddheso . [240] AnapuvvI-vimohAiM, jAiM ghIrA samAsajja / vasamaMto maimaMto, savvaM naccA anelisaM / / [241] duvihaM pi vidittANaM, buddhA dhammassa pAragA / anupuvvIe saMkhAe, AraMbhAo tiuti / / [242] kasAe payaNae kiccA, appAhAro titikkhae / aha bhikkhU gilAejjA, AhArasseva aMtiyaM / / syakkhaMdho-1, ajjhayaNaM-8, uddeso-8 [243] jIviyaM nAbhikaMkhejjA, maraNaM novi patthae / duhato vi na sajjejjA, jIvite maraNe tahA / / [244] majjhattho nijjarApehI, samAhimanapAlae / aMto bahiM viusijja, ajjhatthaM suddhamesae / / [245] jaM kiMcuvakkama jANe, Aukkhemassa appaNo / tasseva aMtaraddhAe, khippaM sikkhejja paMDie || [246] gAme vA avA raNo, thaMDilaM paDilehiyA / appapANaM tu vinnAya, taNAI saMthare mani / / [247] aNAhAro tuaTTejjA, puTTho tatthahiyAsae / nAtivelaM uvacare, mANussehiM vi pudduo / / [248] saMsappagA ya je pANA, je ya uDDhamahecarA / bhaMjaMti maMsa-soNiyaM, na chaNe na pamajjae / / [249] pANA dehaM vihiMsaMti, ThANAo na viubbhame / AsavehiM vivittehiM, tippamANo'hiyAsae / [250] gaMthehiM vivittehiM, Au-kAlassa pArae / / paggahiyataragaM ceyaM, daviyassa viyANato [251] ayaM se avare dhamme, nAyapatteNa sAhie / AyavajjaM paDIyAraM, vijahijjA tihA tihA / / [252] hariesu na nivajjejjA, thaMDilaM muNiA sae / viusijja aNAhAro, paTTho tattha'hiyAsae / / [253] iMdiehiM gilAyaMte, samiyaM Ahare manI / tahAvi se agarihe, acale je samAhie / [dIparatnasAgara saMzodhitaH] [27] [1-AyAro] Page #29 -------------------------------------------------------------------------- ________________ [254] bhak [255] [256 ] [257] [258] [259] paDikkame saMkuca kAya-sAhAraNaTThAe, ettha vAsvi parakkame parikilaMte, aduvA ciTThe ahAyate ThANeNa parikilaMte, nisiejjA ya aMtaso || AsInelisaM maraNaM, iMdiyANi samIra I kolAvAsaM samAsajja, vitahaM pAuresa || jao vajjaM samuppajje, na tattha avalaMba I tato ukkase appANaM, savve phAse tattha'hiyAsae / / ayaM cAyatatare siyA, jo evaM anupAla savvagAyanirodhe'vi, ThANAta na vibha || ayaM se uttame dhamme, puvvadvANassa paggahe / aciraM paDile hittA vihare ciTTha mAhaNe || suyakkhaMdho-1, ajjhayaNaM-8, uddeso-8 [261] [260] acittaM tu samAsajja, ThAvae tattha appagaM I vosire savvaso kArya, na me dehe parIsahA // jAvajjIvaM parIsahA, uvasaggA ya saMkhayA I saMvuDe dehabheyAe, iti paNNehiyAsa || [262 ] bheuresu na rajjejjA, kAmesu bahuta va I icchA - lobhaM na sevejjA, dhuvavannaM sapehiyA [ 263 ] sAsaehiM nimaMtejjA, divvaM mAyaM na saddahe / taM paDibujjha mAhaNe, savvaM nUmaM vidhUNiyA / / [264] savvadvehiM amucchie, AukAlassa || pasArae I aceyaNe || [268] [dIparatnasAgara saMzodhitaH ] pArae I titikkhaM paramaM naccA vimohannataraM hitaM || tti bemi aTThame ajjhayaNe aTTamo uddeso samatto muni dIparatnasAgareNa saMzodhitaH sampAditazca aTThamaM ajjhayaNaM samattaM * navamaM ajjhayaNaM -uvahANasuyaM * * padamo - uddeso * [266 ] [265] ahAsuyaM vadissAmi, jahA se samaNe bhagavaM uTThAe / saMkhAe taMsi hemaMte, ahuNA pavvaie rIyatthA || no cevimeNa vattheNa, pihissAmi taMsi hemaMte / se pArae AvakahAe, eyaM khu anudhammiyaM tassa || cattAri sAhie mAse, bahave pANa-jAiyA Agamma I abhirujjha kAyaM vihariMsu, ArusiyANaM tattha hiMsi / / saMvaccharaM sAhiyaM mAsaM, jaM na rikkAsi vatthagaM bhagavaM / [267 ] [28] [1-AyAro] Page #30 -------------------------------------------------------------------------- ________________ acelae tato cAI taM vosajja vatthamanagAre / / [269] ad porisaM tiriyaM bhittiM, cakkhumAsajja aMtaso jhAyai / aha cakkha-bhIyA saMhiyA, taM haMtA haMtA bahave kaMdis / / [270] sayaNehiM vitimissehiM, itthIo tattha se pariNNAya / sAgAriyaM na sevei, se sayaM pavesiyA jhAti / / [271] je ke ime agAratthA, mIsIbhAvaM pahAya se jhAti / puTTho vi nAbhibhAsiMsu, gacchati nAivattai aMjU / / [272] no sukarametamegesiM, nAbhibhAse ya abhivAyamANe / hayapuvvo tattha daMDehi, lUsiyapuvve appapuNNehiM / / [273] pharusAiM duttitikkhAI, atiacca munI parakkamamANe / AdhAya-naTTa-gItAI, daMDaddhAiM TThiddhAiM / / [274] gaDhie miho-kahAsu samayaMmi, nAyasue visoge adakkhU / syakkhaMdho-1, ajjhayaNaM-9, uddeso-1 etAI se urAlAI gacchai, nAyapatte asaraNayAe / / [275] avi sAhie duve vAse, sItodaM abhoccA nikkhaMte / egattagae pihiyacce se, ahiNNAyadaMsaNe saMte / / [276] puDhaviM ca AukAyaM, teukAyaM ca vAukAyaM ca / paNagAI bIya-hariyAI, tasakAyaM ca savvaso naccA / / eyAI saMti paDilehe, cittamaMtAI se abhinnAya / parivajjiyA na viharitthA, iti saMkhAe se mahAvIre / / [278] ad thAvarA tasattAe, tasajIvA ya thAvarattAe / adu savvajoNiyA sattA, kammuNA kappiyA puDho bAlA / / [279] bhagavaM ca evaM mannesiM, sovahie hu luppatI bAle / kammaM ca savvaso naccA taM, paDiyAikkhe pAvagaM bhagavaM / / [280] duvihaM samicca mehAvI, kiriyamakkhAya'nelisaM nANI / AyANa-soyamativAya-soyaM, jogaM ca savvaso naccA / / [281] aivattiyaM anAuTTe, sayamannesiM akaraNayAe / jassitthio pariNNAyA, savvakammAvahAo se adakkhU / / [282] ahAkaDaM na se seve, savvaso kaMmaNA ya adakkhU / jaM kiMci pAvagaM bhagavaM, taM akuvvaM viyarDa bhuMjitthA / / [283] no sevai ya paravatthaM, parapAe vi se na bhaMjitthA / parivajjiyANa omANaM, gacchati saMkhaDiM asaraNAe / / [284] mAyaNNe asana-pAnassa, nAgiddhe rases apaDiNNe / acchiMpi no pamajjiyA, novi ya kaMDUyaye munI gAyaM / / [285] appaM tiriyaM pehAe, appaM piTThao upehAe / [dIparatnasAgara saMzodhitaH] [29] [1-AyAro] Page #31 -------------------------------------------------------------------------- ________________ appaM buie paDibhANI, paMthapehI care jayamANe / / [286] sisiraMsi addhapaDivanne, taM vosajja vatthamanagAre / pasArittu bAI parakkame, no avalaMbiyANa kaMdhaMsi / / [287] esa vihI aNukkato, mAhaNeNa maImayA / apaDiNNeNa vIreNa, kAsaveNa mahesiNA - ttibemi / / navame ajjhayaNe par3hamo uddeso samatto 0bIo - uddeso . [288] cariyAsaNAI sejjAo, egatiyAo jAo buiyAo / Aikkha tAI sayaNAsaNAI, jAiM sevitthA se mahAvIro / / [289] AvesaNa-sabhA-pavAsu, paNiyasAlAsu egadA vAso / aduvA paliyaTThANes, palAlapaMjes egadA vAso / / [290] AgaMtAre ArAmAgAre, taha ya nagare vi egadA vAso / syakkhaMdho-1, ajjhayaNaM-9 uddeso-2 susANe sunnagAre vA, rukkhamUle va egadA vAso / / [291] etehiM manI sayaNehiM, samaNo AsI paterasa vAse / rAiM divaM pi jayamANe, appamatte samAhie jhAti / / [292] nidaM pi no pagAmAe, sevai bhagavaM uTThAe / jaggAvatI ya appANaM, IsiM sAI ya apaDinne / / [293] saMbujjhamANe punaravi, AsiMsu bhagavaM uDhAe / nikkhamma egayA rAo, bahiM caMkamiyA mahattAgaM / / [294] sayaNehiM tatthuvasaggA, bhImA AsI anegaruvA ya / saMsappagAya je pANA, advA je pakkhiNo uvacaraMti / / ad kucarA uvacaraMti, gAmarakkhA ya sattihatthA ya / ad gAmiyA uvasaggA, itthI egatiyA parisA ya / / [296] ihaloiyAI paraloiyAI, bhImAiM anegaruvAiM / avi subbhi-dubbhi-gaMdhAiM, saddAiM anegaruvAiM / / [297] ahiyAsae sayA samie, phAsAiM viruvaruvAiM / araI raiM abhibhUya, rIyaI mAhaNe abahavAI / / sa jaNehiM tattha pucchiMsu, egacarA vi egadA rAo / avvAhie kasAitthA pehamANe, samAhiM apaDiNNe / / [299] ayamaMtaraMsi ko ettha ? ahamaMsitti bhikkhu AhaTTa / ayamuttame se dhamme, tusiNIe sa kasAie jhAti / / [300] jaMsi'ppege paveyaMti, sisire mArue pavAyaMte / taMsi'ppege anagArA himavAe nivAyamesaMti / / [301] saMghADio pavisissAmo, ehA ya samAdahamANA / [dIparatnasAgara saMzodhitaH] [30] [1-AyAro] Page #32 -------------------------------------------------------------------------- ________________ [302] [ 303] [ 304] [ 305 ] [ 306 ] lADhehiM suyakkhaMdho-1, ajjhayaNaM 9 uddeso-3 [307] [ 308] aha lUhadesie bhatte, kukkurA tattha hiMsiMsu nitiM appe jane nivArei, lUsaNae suNae dasamANe | chuchukAraMti AhaMsu samaNaM, kukkurA DasaMtuti // elikkhae janA bhujjo, bahave vajjabhUmi pharusAsI / laTThi gahAya nAlIyaM, samaNA tattha eva vihariM / / evaM pi tattha viharaMtA, puTThapuvvA ahesi suNaehiM / saMluMcamANA suNaehiM duccarANi tattha lADhehiM / / nidhAya daMDa pANehiM taM kAyaM vosajjamanagAre / aha gAmakaMTae bhagavaM, te ahiyAsae abhisameccA nAgo saMgAmasIse vA, pArae tattha se mahAvIre / evaM pi tattha lADhehiM, aladdhapuvvo vi egayA gAma / / uvasaMkamaMtamapaDiNNaM, gAmaMti pi appattaM I paDinikkhamittu lUsiMsu etto paraM palehitti || [313] hayapuvvo tattha daMDeNa, aduvA muTThiNA adu kuMtaphaleNa / adu leluNA kavAleNaM, haMtA haMtA bahave kaMdiMsu / / [ 314] maMsANi chinnapuvvAiM, uTuMbhiyA egayA kArya I parIsahAI luMcisu, ahavA paMsuNA uvakiriMsu || || [ 315] uccAlaiya nihaNiMsu, aduvA AsaNAo khalaiMsu / vosaTThakAe paNayA''sI, dukkhasahe bhagavaM apaDaNe / / [316] sUro saMgAmasIse vA, saMvuDe tattha se mahAvIre / paDisevamANe pharusAI, acale bhagavaM rIitthA || esa vihI aNukkaMto, mAhaNa maIyA I [ 309] [310] [311] pihiyA va sakkhAmo atidukkhaM himaga-saMphAsa || taMsi bhagavaM apaDiNNe, ahe viyaDe ahiyAsae davie / nikkhamma egadA rAo, cAei bhagavaM samiyAe || esa vihI aNukkaMto, mAhaNa maIyA I apaDaNeNa vIreNa, kAsaveNa mahesiNA ttibemi // navame ajjhayaNe bIo uddeso samatto * taio uddeso * taNaphAse sIyaphAse ya, teuphAse ya daMsa-masage ya ahiyAsa sayA samie, phAsAiM viruvaruvAiM || aha duccara-lADhamacArI, vajjabhUmiM ca subbhabhUmiM ca / paMtaM sejjaM seviMsu, tassuvasaggA, AsaNagANi ceva paMtAI || bahave jANavayA lUsiM / [312] [317] [dIparatnasAgara saMzodhitaH ] - [31] [1-AyAro] Page #33 -------------------------------------------------------------------------- ________________ apaDiNNeNa vIreNa, kAsaveNa mahesiNA, tti bemi // navame ajjhayaNe taio uddeso samatto * cauttho - uddeso * omodariyaM cAeti apuTThe vi bhagavaM rogehiM I no se sAtijjati icchaM / / puTThe vA se apuTThe vA [319] saMsohaNaM ca vamanaM ca, gAyabbhaMgaNaM ca siNANaM ca / saMbAhaNaM ca na se kappe, daMtapakkhAlaNaM ca pariNNAe / vira gAmadhammehiM, yati mAhaNe abahuvaI / sisiraMmi egadA bhagavaM, chAyAe jhAi AsI ya || AyAvai ya gimhANaM acchai ukkuDue a adu jAva ittha lUheNaM, oyaNa-maMthu-kummAseNaM / / eyANi tinni paDiseve, aTTha mAse ya jAvae bhagavaM / / [318] [320] [321] [322] suyakkhaMdho-1, ajjhayaNaM 9 uddeso-4 apiittha egayA bhagavaM, addhamAsaM aduvA mAsaM pa / / [323] avi sAhie duve mAse, chappi mAse aduvA apibittA / rAyovarAyaM apaDaNe, annagilAyamegayA bhuMje || [324] chaTTeNa egayA bhuMje, aduvA aTThameNa dasameNaM I duvAlasameNa egayA bhuMje, pehamANe samAhiM apaDaNe / / [ 325 ] naccA NaM se mahAvIre no'vi ya pAvagaM sayamakAsI / annehiM vA na kAritthA, kIraMtaM pi nANujANitthA / / [326] gAmaM pavise nayaraM vA, ghAsamese kaDaM paraTThAe T suvisuddhamesiyA bhagavaM, Ayata-jogayAe sevitthA || [327] adu vAyasA digiMchattA je anne rasesiNo sattA / ghAsesaNAe ciTThate sayayaM, nivatite ya pehA || [328] adu mAhaNaM va samaNaM vA gAmapiMDolagaM ca atihiM vA / sovAgamUsiyAraM vA kukkuraM vA'vi vihaM ThiyaM purato / / [329] vitticchedaM vajjaMto, tesappattiyaM pariharato I maMdaM parakkame bhagavaM, ahiMsamANo ghAsamesitthA || [330] avi sUiyaM vA sukkaM vA, sIyapiMDaM purANakummAsaM / adu bukkasaM pulAgaM vA, laddhe piMDe aladdhae davie / / [331] avi jhAti se mahAvIre, AsaNatthe akku jhANaM / uDDhaM ahe tiriyaM ca, pehamANe samAhimapaDiNNe / / [ 332] akasAI vigayagehI ya saddaruvesumucchie jhA I chaumatthe'vi parakkamamANe no, pamAyaM saI pi kuvvitthA / / sayameva abhisamAgamma, AyatajogamAyasohIe I [333] [dIparatnasAgara saMzodhitaH ] [32] [1-AyAro] Page #34 -------------------------------------------------------------------------- ________________ abhinivvuDe amAille AvakahaM bhagavaM samiAsI || [334] esa vihI aNukkaMto, mAha maImayA I apaDiNNeNa vIreNa, kAsaveNa mahesiNA, ttibemI || navame ajjhayaNe carattho uddeso samatto muni dIparatnasAgareNa saMzodhitaH sampAditazca navamaM ajjhayaNaM samattaM 0 paDhamo suyakkhaMdho samatto 0 [dIparatnasAgara saMzodhitaH ] [33] [1-AyAro] Page #35 -------------------------------------------------------------------------- ________________ namo namo nimmaladaMsaNassa 0 bIo suyakkhaMdho 0 paDhamaM ajjhayaNaM - piMDesaNA * paDhamo uddeso 0 [335] se bhikkhU vA bhikkhuNI vA gAhAvai - kulaM piMDavAya-paDiyAe anupaviTThe samANe sejjaM puNa jANejjA asanaM vA pAnaM vA khAimaM vA sAimaM vA pANehiM vA paNaehiM vA bIehiM vA hariehiM vA saMsattaM ummissaM sIodaeNa vA osittaM rayasA vA parighAsiyaM tahappagAraM asanaM vA pAnaM vA khAimaM vA sAimaM vA - parahatthaMsi vA parapAyaMsi vA- aphAsuyaM anesaNijjaM ti mannamANe lAbhe'vi saMte no paDiggAhejjA | - se ya Ahacca paDiggAhie siyA se taM AyAya egaMtamavakkamejjA egaMtamavakkamettA- ahe ArAmaMsi vA ahe uvassayaMsi vA appaMDe appapANe appa - bIe appa-harie appose appudae apputtiMgapaNaga-daga-maTTiya-makkaDAsaMtANae vigiMciya-vigiMciya ummissaM visohiya-visohiya tao saMjayAmeva bhuMjejja vA pIejja vA, jaM ca no saMcAejjA bhuttae vA pAyae vA se tamAyAya egaMtamavakkamejjA egaMtamavakkamettA- ahe jhAma - thaMDilaMsi vA aTThi-rAsiMsi vA kiTTa -rAsiMsi vA tusa - rAsiMsi vA gomayarAsiMsi vA annayaraMsi vA tahappagAraMsi thaMDilaMsi paDilehiya-paDilehiya pamajjiya-pamajjiya tao saMjayAmeva paridvavejjA | [336] se bhikkhU vA bhikkhuNI vA gAhAvai- kulaM piMDavAya-paDiyAe aNupaviTThe samANe sejjAo puNa osahIo jANejjA-kasiNAo sAsiAo avidalakaDAo atiricchacchinnAo avvocchinnAo taruNiyaM vA chivADiM anabhikkatA'bhajjiyaM pehAe aphAsuyaM anesaNijjaM ti mannamA lAbhe saMte no paDigAhejjA / se bhikkhu vA jAva paviTThe samANe se jAo puNa osahIo jANijjA akasiNAo asAsiyAo vidalakaDAo tiricchacchinnAo vucchinnAo taruNiyaM vA chivADiM abhikkataM bhajjiyaM peha phAsuyaM esaNijjaMti mannamANe lAbhe saMte paDiggAhijjA / [337] se bhikkhU vA bhikkhuNI vA gAhAvai jAva paviTThe samANe sejjaM puNa jANejjA - piyaM vA bahurajaM vA bhujjiyaM vA maMthu vA cAulaM vA cAula - palaMbaM vA saI bhajjiyaM aphAsuyaM anesaNijjaM ti mannamANe lAbhe saMte no paDigAhejjA | [338] se bhikkhU vA bhikkhuNI vA gAhAvai - kulaM jAva samANe sejjaM puNa jANejjA pahu vA jAva cAulaM vA cAula - palaMbaM vA asaI bhajjiyaM dukkhutto vA bhajjiyaM tikkhutto vA bhajjiyaM phAsuyaM esaNijjaM jAva paDigAhejjA se bhikkhU vA bhikkhuNI vA gAhAvai-kulaM [piMDavAya-paDiyAe] pavisitukAme no annautthieNa vA gAratthieNa vA parihArio aparihArieNa vA saddhiM gAhAvaikulaM piMDavAya-paDiyA pavisejja vA nikkhamejja vA / se bhikkhU vA bhikkhuNI vA bahiyA viyArabhUmiM vA vihArabhUmiM vA nikkhamamANe vA pavisamANe vA no annautthieNa vA gAratthieNa vA parihArio aparihArieNa vA saddhiM bahiyA viyAra [dIparatnasAgara saMzodhitaH ] [1-AyAro] [34] Page #36 -------------------------------------------------------------------------- ________________ sayakkhaMdho-2, ajjhayaNaM-1 uddeso-1 13101 bhUmi vA vihAra-bhUmi vA nikkhamejja vA pavisejja vA / se bhikkha vA bhikkhaNI vA gAmANagAmaM daijjamANe no anna-utthieNa vA gAratthieNa vA parihArio aparihArieNa vA saddhiM gAmANugAmaM dUijjejjA / [339] se bhikkhU vA bhikkhuNI vA [gAhAvai-kulaM piMDavAya-paDiyAe anupaviDhe] samANe no annautthiyassa vA gAratthiyassa vA parihArio aparihAriassa vA asanaM vA pAnaM vA khAimaM vA sAimaM vA dejjA vA anupadejjA vA / [340] se bhikkhU vA bhikkhaNI vA jAva samANe sejjaM paNa jANejjA-asanaM vA pAnaM vA khAimaM vA sAimaM vA assiMpaDiyAe egaM sAhammiyaM samaddissa pANAiM bhUyAiM jIvAiM sattAiM samArabbha samaddissa kIyaM pAmiccaM acchejjaM anisaTuM abhihaDaM AhaTTa ceei taM tahappagAraM asanaM vA pAnaM vA khAima vA sAimaM vA parisaMtarakaDaM vA aparisaMtarakaDaM vA bahiyA nIhaDaM vA anIhaDaM vA attaTThiyaM vA anattaTThiyaM vA paribhattaM vA aparibhattaM vA AseviyaM vA anAseviyaM vA-aphAsyaM jAva no paDigAhejjA | evaM bahave sAhammiyA, egaM sAhammiNiM, bahave sAhammiNIo samaddissa cattAri AlAvagA bhANiyavvA / [341] se bhikkhU vA bhikkhuNI jAva paviDhe samANe sejjaM puNa jANejjA-asanaM vA pAnaM vA khAimaM vA sAimaM vA bahave samaNa-mAhaNa-atihi-kivaNa-vaNImae pagaNiya-pagaNiya samuddissa pANAI vA bhUyAI vA jIvAiM vA sattAI vA samArabbha samuddissa jAva no paDigAhejjA | [342] se bhikkhU vA bhikkhuNI vA jAva paviDhe samANe sejjaM puNa jANejjA - asanaM vA pAnaM vA khAimaM vA sAimaM vA bahave samaNa-mAhaNa-atihi-kivaNa-vaNImae samuddissa jAva ceei taM tahappagAraM asanaM vA pAnaM vA khAima vA sAimaM vA aparisaMtarakaDaM abahiyA nIhaDaM aNattaTThiyaM aparibhattaM anAsevitaM- aphAsyaM anesaNijjaM ti mannamANe lAbhe saMte no paDigAhejjA, aha paNa evaM jANejjApurisaMtarakaDaM bahiyA nIhaDaM attaTThiyaM paribhuttaM AseviyaM - phAsuya esaNijjaM ti mannamANe lAbhe saMte paDigAhejjA / [343] se bhikkhU vA bhikkhuNI vA gAhAvai-kulaM piMDavAya-paDiyAe pavisitukAme se jAiM puNa kulAiM jANejjA-imesu khalu kulesu nitie piMDe dijjai nitie agga-piMDe dijjai nitie bhAe dijjar3a nitie avaDDhabhAe dijjai tahappagArAI kalAI nitiyAI nitiumANAI no bhattAe vA pANAe vA pavisejja vA nikkhemejja vA eyaM khalu tassa bhikkhassa vA bhikkhaNIe vA sAmaggiyaM jaM savvadvehiM samie sahie sayA jae, ttibemi / / bIe suyakkhaMdhe par3hame ajjhayaNe par3hamo uddeso samatto 0bIo - uddeso. [344] se bhikkhU vA bhikkhuNI vA gAhAvai-kulaM piMDavAya-paDiyAe anupaviDhe samANe sejja puNa jANejjA-asanaM vA pAnaM vA khAimaM vA sAimaM vA aTThamiposahiesu vA addhamAsiesu vA mAsiesu vA domAsiesu vA timAsiesu vA cAumAsiesu vA paMcamAsiesu vA chamAsiesu vA uusu vA uusaMdhIsu vA uupariyaTTesu vA bahave samaNa-mAhaNa-atihi-kivaNa-vaNImage egAo ukkhAo pariesijja-mANe pehAe dohiM ukkhAhiM pariesijjamANe pehAe tihiM ukkhAhiM pariesijjamANe pehAe cauhiM ukkhAhiM [dIparatnasAgara saMzodhitaH] [35] [1-AyAro] Page #37 -------------------------------------------------------------------------- ________________ sayakkhaMdho-2, ajjhayaNaM-1 uddeso-2 pariesijjamANe pehAe kuMbhImahAo vA kalovAio vA sannihi saMnicayAo vA pariesijjamANe pehAe tahappagAraM asanaM vA pAnaM vA khAimaM vA sAimaM vA apurisaMtarakaDaM jAva anAsevitaM aphAsuyaM anesaNijjaM jAva paDigAhejjA / __ aha puNa evaM jANejjA-purisaMtarakaDaM bahiyA nIhaDaM attaTThiyaM paribhuttaM AseviyaM-phAsuyaM esaNijjaM ti mannamANe lAbhe saMte paDigAhejjA | [345] se bhikkhU vA jAva samANe se jAiM puNa kulAiM jANejjA, taM jahA-ugga-kulANi vA bhoga-kulANi vA rAiNNa-kulANi vA khattiya-kulANi vA ikkhAga-kulANi vA harivaMsa-kulANi vA esiyakulANi vA vesiya-kulANi vA gaMDAga-kulANi vA koTTAga-kulANi vA gAmarakkha-kulANi vA bokkAsAliyakulANi vA annayaresu vA tahappagAresu kulesu aduguMchiesu agarahiesu asanaM vA pAnaM vA khAimaM vA sAimaM vA phAsuyaM esaNijjaM jAva paDigAhejjA | ___ [346] se bhikkhU vA bhikkhuNI vA gAhAvai-kulaM piMDavAya-paDiyAe aNupaviDhe samANe se jjaM puNa jANejjA- asanaM vA pAnaM vA khAimaM vA sAimaM vA samavAesu vA piMDa-niyaresu vA iMda-mahesu vA khaMdamahesu vA rudda-mahesu vA muguMda-mahesu vA bhUya-mahesu vA jakha-mahesu vA nAga-mahesu vA thUbha-mahesu vA cetiyamahesu vA rukkha-mahesu vA giri-mahesu vA dari-mahesu vA agaDa-mahesu vA taDAga-mahesu vA daha-mahesu vA naImahesu vA sara-mahesu vA sAgara-mahesu vA Agara-mahesu vA-annayaresu vA tahappagAresu viruvaruvesu mahAmahes vaTTamANes bahave samaNa-mAhaNa-atihi-kiviNa-vaNImae egAo ukkhAo pariesijjamANe pehAe dohiM jAva saMnihi-saMniccayAo vA pariesijjamANe pehAe-tahappagAraM asanaM vA pAnaM vA khAimaM vA sAimaM vA apurisaMtarakaDaM jAva no paDigAhejjA, aha puNa evaM jANejjA - dinnaM jaM tesiMdAyavvaM, aha tattha bhaMjamANe pehAe-gAhAvai-bhAriyaM vA gAhAvai-bhaginiM vA gAhAvai-puttaM vA gAhAvaidhUyaM vA suNhaM vA dhAI vA dAsaM vA dAsiM vA kammakaraM vA kammakariM vA se pavvAmeva AloejjA-Ausitti vA bhagini tti vA dAhisi me etto annayaraM bhoyaNajAyaM, se sevaM vadaMtassa paro asanaM vA pAnaM vA khAima vA sAimaM vA AhaTTa dalaejjA-tahappagAraM asanaM vA pAnaM vA khAimaM vA sAimaM vA sayaM vA jAejjA paro vA se dejjA phAsyaM esaNijjaM ti mannamANe lAbhe saMte paDigAhejjA / [347] se bhikkhU vA bhikkhaNI vA paraM addhajoyaNa-merAe saMkhaDi naccA saMkhaDi-paDiyAe no abhisaMdhArejjA gamaNAe, se bhikkhU vA bhikkhaNI vA - pAINaM saMkhaDiM naccA paDINaM gacche aNADhAyamANe paDINaM saMkhaDiM naccA pAINaM gacche aNADhAyamANe, dAhiNaM saMkhaDi naccA udINaM gacche aNADhAyamANe udINe saMkhaDi naccA dAhiNaM gacche aNADhAyamANe, jattheva sA saMkhaDI siyA taM jahA-gAmaMsi vA nagaraMsi vA kheDaMsi vA kabbaDaMsi vA maDaMbaMsi vA paTTaNaMsi vA doNamuhaMsi vA AgaraMsi vA nigamaMsi vA AsamaMsi vA sannivesaMsi vA rAyahANiMsi vA- saMkhaDi saMkhaDi-paDiyAe no abhisaMdhArejjA gamaNAe, kevalI bUyA AyANameyaM- saMkhaDiM saMkhaDi-paDiyAe abhisaMghAremANe AhAkammiyaM vA uddesiyaM vA mIsajAyaM vA kIyagaDaM vA pAmiccaM vA acchejjaM vA anisiTuM vA abhihaDaM vA AhaTTa dijjamANaM bhujejjA, asaMjae bhikkhU-paDiyAe khuDiya-duvAriyAo mahalliyAo kujjA mahalliya duvAriyAo khuDiyAo kujjA, samAo sijjAo visamAo kujjA, visamAo sijjAo samAo kujjA, pavAyAo [dIparatnasAgara saMzodhitaH] [36] [1-AyAro] Page #38 -------------------------------------------------------------------------- ________________ sayakkhaMdho-2, ajjhayaNaM-1 uddeso-2 sijjAo nivAyAo kujjA, nivAyAo sijjAo pavAyAo kujjA, aMto vA bahiM vA uvassayassa hariyANi chiMdiya-chiMdiya dAliya-dAliya saMthAragaM saMtharejjA / esa khala bhagavayA sejjAe akkhAe, tamhA se saMjae niyaMDhe tahappagAraM pare-saMkhaDiM vA pacchA-saMkhaDiM vA saMkhaDiM saMkhaDiMpaDiyAe no abhisaMdhArejjA gamaNAe, eyaM khalu tassa bhikkhussa bhikkhuNIe vA sAmaggiyaM jaM savvadvehiM samie sahae sayA jae- ttibemi / padame ajjhayaNe bIo. uddheso.samatto * taio - uddeso . [348] se egaio annataraM saMkhaDiM AsittA pibittA chaDDejja vA vamejja vA bhutte vA se no sammaM pariNamejjA annatare vA se dukkhe royAtaMke samappajjejjA, kevalI bUyA AyANameyaM / [349] iha khalu bhikkhU gAhAvaihiM vA gAhAvaiNIhiM vA parivAyaehiM vA parivAiyAhiM vA egajjaM saddhiM soMDa pAuM bho vatimissaM haratthA vA uvassayaM paDilehamANe no labhejjA tameva uvassayaM saMmissi bhAvamAvajjejjA annamanne vA se matte vippariyAsiyabhae itthiviggahe vA kilIbe vA taM bhikkhaM uvasaMkamittaM bUyA AusaMto samaNA ahe ArAmaMsi vA ahe uvassayaMsi vA rAo vA viyAle vA gAmadhammaniyaMtiyaM kaTTa rahassiyaM mehaNadhamma-pariyAraNAe AuTTAmo, taM cevagaIo sAtijjejjA akaraNijjaM ceyaM saMkhAe ete AyANA saMti saMvijjamANA paccAvAyA bhavaMti, tamhA se saMjae niyaMThe tahappagAraM pure-saMkhaDiM vA pacchA-saMkhaDi vA saMkhaDi saMkhaDi-paDiyAe no abhisaMdhArejjA gamaNAe / [350] se bhikkhU vA bhikkhaNI vA annayaraM saMkhaDi soccA nisamma saMpahAvai ussya-bhUeNaM appANeNaM dhavA saMkhaDI, no saMcAeDa tattha itaretarehiM kalehiM sAmadAniyaM esiyaM vesiyaM piMDavAyaM paDigAhettA AhAraM AhArettae, mAidvANaM saMphAse, no evaM karejjA, se tattha kAleNa anapavisittA tatti kulehiM sAmudAniyaM esiyaM vesiyaM piMDavAyaM paDigAhettA AhAraM AhArejjA / [351] se bhikkhU vA bhikkhuNI vA sejjaM puNa jANejjA-gAmaM vA jAva rAyahANiM vA imaMsi khalu gAmaMsi vA jAva rAyahANisi vA saMkhaDI siyA taM pi ya gAmaM vA jAva rAyahANiM vA saMkhaDi saMkhaDipaDiyAe no abhisaMghArejjA gamaNAe, kevalI bUyA AyANameyaM, AiNNA'vamANaM saMkhaDiM anupavissamANassa pAeNa vA pAe akkaMta pavve bhavai hattheNa vA hatthe saMcAliyapavve bhavai pAeNa vA pAe AvaDiyapavve bhavai sIseNa vA sIse saMghaTTiyapuvve bhavai kAeNa vA kAe saMkhobhiyapuvve bhavai daMDeNa vA aTThiNa vA muTThINa vA NA vA kavAleNa vA abhihayapavve bhavar3a, sIodaeNa vA osittapavve bhavai rayasA vA parighAsiya-pavve bhavai anesaNijje vA paribhattapavve bhavai annesiM vA dijjamANe paDigAhiyapavve bhavai- tamhA se saMjae niggaMthe tahappAgaraM AinnAvamANaM saMkhaDi saMkhaDi-paDiyAe no abhisaMdhArejja gamaNAe / [352] se bhikkhU vA bhikkhaNI vA gAhAvai-kulaM piMDavAya-paDiyAe aNpaviDhe samANe sejjaM paNa jANejjA asanaM vA pAnaM vA khAimaM vA sAimaM vA esaNijje siyA anesaNijje siyA- vitigiccha samAvaNNeNaM appANeNaM asamAhaDAe lessAe tahappagAraM asanaM vA jAva lAbhe saMte no paDigAhejjA / / [353] se bhikkhU vA bhikkhuNI vA gAhAvai-kulaM piMDavAya-paDiyAe pavisitukAme savvaM bhaMDagamAyAe gAhAvaha-kulaM piMDavAya-paDiyAe pavisejja vA nikkhamejja vA, se bhikkhU vA bhikkhuNI vA suyakkhaMdho-2, ajjhayaNaM-1 uddeso-3 / [dIparatnasAgara saMzodhitaH] [37] [1-AyAro] Page #39 -------------------------------------------------------------------------- ________________ bahiyA vihAra-bhUmiM vA viyAra-bhUmiM vA nikkhamamANe vA pavisamANe vA savvaM bhaMDagamAyAe bahiyA vihArabhUmiM vA viyArabhUmiM vA nikkhamejja vA pavisejja vA, se bhikkhU vA bhikkhuNI vA gAmANugAmaM dUijja - mANe savvaM bhaMDagamAyAe gAmANugAmaM dUijjejjA / [354] se bhikkhU vA bhikkhuNI vA aha puNa evaM jANejjA tivvadesiyaM vAsaM vAsamANaM pehAe tivvadesiyaM vA mahiyaM saMnicayamANiM pehAe mahAvAeNa vA rayaM samuddhayaM pehAe tiricchaM saMpAimA vA tasA-pANA saMthaDA saMnicayamANA pehAe, se evaM naccA no savvaM bhaMDagamAyAe gAhAvai - kulaM piMDavAya-paDiyA pavisejja vA nikkhamejja vA bahiyA vihAra-bhUmiM vA viyAra-bhUmiM vA pavisejja vA nikkhamejja vA gAmAgAmaM vA ijjejjA | [355] se bhikkhU vA bhikkhuNI vA sejjAiM puNa kulAI jANejjA taM jahA - khattiyANa vA rAINa vA kurAINa vA rAyapesiyANa vA rAyavaMsaTThiyANa vA aMto vA bahiM vA gacchaMtANaM vA sanniviTThANa vA nimaMtemANANa vA animaMtemANANa vA asanaM vA pAnaM vA khAimaM vA sAimaM vA aphAsuyaM anesaNijjaM ti mannamANe lAbhe saMte no paDigAhejjA, ttibemi / paDhame ajjhayaNe taio uddeso samatto * cauttho - uddeso * [356] se bhikkhU vA bhikkhuNI vA gAhAvai- kulaM piMDavAya-paDiyAe anupaviTThe samANe sejjaM puNa jANejjA- maMsAdiyaM vA macchAdiyaM vA maMsakhalaM vA macchakhalaM vA AheNaM vA paheNaM vA hiMgolaM vA saMmelaM vA hIramANaM pehAe aMtarA se maggA bahupANA bahubIyA bahuhariyA bahuosA bahuudayA bahuuttiMga paNagadaga-maTTiya-makkaDAsaMtANagA bahave tattha samaNa-mAhaNa-atithi-kivaNa vaNImagA uvAgatA uvAgamissaMti tatthAiNNAvittI no paNNassa nikkhamaNapavesAe no paNNassa vAyaNa-pucchaNa-pariyaTTaNANuppehadhammANuogaciMtAe, se evaM naccA tahappagAraM pure saMkhaDiM vA pacchA - saMkhaDi vA saMkhaDiM saMkhaDi-paDiyAe no abhisaMdhArejja gamaNAe / se bhikkhu vA bhikkhuNI vA gAhAvai- kulaM piMDavAya-paDiyAe anupaviTThe samANe sejjaM puNa jANejjA maMsAdiyaM vA macchAdiyaM vA jAva hIramANaM pehAe aMtarAM se maggA appA pANA jAva saMtANagA no tattha bahave samaNa-mAhaNa jAva uvAgasamissaMti appANNA vittI pannassa nikkhamaNa - pavesAe pannassa vAyaNa-pucchaNa-pariyaTTaNANupeha-dhammANuogaciMtAe, sevaM naccA tahappagAraM pure saMkhaDiM vA pacchA-saMkhaDiM vA saMkhaDi saMkhaDi -paDiyAe abhisaMdhArejja gamaNAe / [357] se bhikkhU vA bhikkhuNI vA gAhAvai- kulaM [piMDavAya-paDiyAe] pavisitukAme sejjaM puNa jANejjA- khIriNiyAo gAvIo khIrijjamANIo pehAe asanaM vA pAnaM vA khAimaM vA sAimaM vA uvasaMkhaDijjamANaM pehAe purA appajUhie sevaM naccA no gAhAvai - kulaM piMDavAya-paDiyAe nikkhamejja vA pavisejja vA, se tamAyAe egaMtamavakkamejjA egaMtamavakkamettA anAvAyamasaMloe ciTThejjA, aha puNa evaM jANejjA- khIriNiyAo gAvIo khIriyAo pehAe asanaM vA pAnaM vA khAimaM vA sAimaM vA uvakkhaDiyaM pehAe purA jUhie se evaM naccA tao saMjayAmeva gAhAvai-kulaM piMDavAya-paDiyAe nikkhamejja pavisejja vA / [358] bhikkhAgA nAmege evamAhaMsu- samANe vA vasamANe vA gAmANugAmaM dUijjamANesuyakkhaMdho-2, ajjhayaNaM- 1 uddeso-4 [dIparatnasAgara saMzodhitaH] [38] [1-AyAro] Page #40 -------------------------------------------------------------------------- ________________ khuDDAe khalu ayaM gAme saMniruddhAe no mahAlae se haMtA bhayaMtAro bAhiragANi gAmANi bhikkhAyariyAe vayaha, saMti tatthegaiyassa bhikkhussa pure-saMthayA vA pacchA-saMthuyA vA parivati, taM jahA- gAhAvaI vA gAhAvaiNIo vA gAhAvai-puttA vA gAhAvar3a-dhUyAo vA gAhAvai-suNhAo vA dhAIo vA dAsA vA dAsIo vA kammakarA vA kammakarIo vA, tahappagArAI kulAI pure-saMthuyANi vA pacchA-saMthuyANi vA puvAmeva bhikkhAyariyAe anapavisissAmi, avi ya ittha labhissAmi- piMDa vA loyaM vA khIraM vA dadhiM vA navanIyaM vA ghayaM vA gulaM vA tellaM vA mahaM vA majjaM vA maMsaM vA saMkaliM vA phANiyaM vA pUyaM vA sihariNiM vA, taM pavvAmeva bhoccA peccA paDiggahaM saMlihiya saMmajjiya tao pacchA bhikkhUhiM saddhiM gAhAvai kulaM piMDavAya-paDiyAe pavisissAmi nikkhamissAmi vA mAiTThANaM saMphAse, taM no evaM karejjA, se tattha bhikkhuhiM saddhiM kAleNa anupavisittA tatthitaretarehiM kulehiM sAmudAniyaM esiyaM vesiyaM piMDavAyaM paDigAhettA AhAraM AhArejjA, eyaM khala tassa bhikkhussa vA bhikkhaNIe vA sAmaggiyaM [jaM savvaDhehiM samie sahie sayA jae - ttibemi] par3hame ajjhayaNe cauttho uddeso samatto 0 paMcamo- uddeso . [359] se bhikkhU vA jAva paviDhe samANe sejjaM paNa jANejjA- aggapiMDaM ukkhippamANaM pehAe aggapiMDaM nikkhippamANaM pehAe aggapiMDa hIramANaM pehAe aggapiMDaM paribhAijjamANaM pehAe aggapiMDa paribhajjamANaM pehAe agga-piMDa pariTThavejjamANaM pehAe purA asiNAi vA avahArAi vA purA jatthapaNe samaNamAhaNa-atihi-kiviNa vaNImagA khaddhaM-khaddhaM uvasaMkamaMti- se haMtA ahamavi khalu uvasaMkamAmi, mAiTThANaM saMphAse, no evaM karejjA / [360] se bhikkhU vA jAva paviDhe samANe- aMtarA se vappANi vA phalihANi vA pAgArANi vA toraNANi vA aggalANi vA aggala-pAsaNANi vA-sai parakkame saMjayAmeva parakkamejjA, no ujjayaM gacchejjA, kevalI bUyA AyANameya- se tattha parakkamamANe payalejja vA pakkhalejja vA pavaDejja vA se tattha payalamANe vA pakkhalamANe vA pavaDamANe vA tattha se kAye uccAreNa vA pAsavaNeNa vA kheleNa vA siMdhANeNa vA vaMteNa vA pitteNa vA pUeNa vA sukkeNa vA soNieNa vA uvalitte siyA, tahappagAraM kAyaM no anaMtarahiyAe puDhavIe no sasiNiddhAe paDhavIe no sasarakkhAe puDhavIe no cittamaMtAe silAe no cittamaMtAe lelue kolAvAsaMsi vA dArue jIvapaiTThie saaMDe sapANe jAva sasaMtANae no Amajjejja vA no pamajjejja vA no saMlihejja vA no nillihejja vA no uvvalejja vA no uvaTTejja vA no AyAvejja vA no payAvejja vA, se pavvAmeva appasasarakkhaM taNaM vA pattaM vA kaTuM vA sakkaraM vA jAijjA, jAittA se tamAyAe egaMtamavakkamejjA egaMtamavakkamettA ahe jhAmathaMDilaMsi vA jAva annayaraMsi vA tahappagAraMsi thaMDilaMsi paDilehiya-paDilehiya pamajjiya-pamajjiya tao saMjayAmeva Amajjejja vA jAva payAvejja vA / [361] se bhikkhU vA [bhikkhuNI vA gAhAvai-kulaM piMDavAya-paDiyAe aNupaviDhe] samANe sejjaM paNa jANejjA- goNaM viyAlaM paDipahe pahAe mahisaM viyAlaM paDipahe pehAe, evaM maNassaM AsaM hatthiM sIhaM vagdhaM vigaM dIviyaM acchaM taracchaM parisaraM siyAlaM virAlaM suNayaM kolasNayaM kokaMtiyaM cittAcillar3ayaMviyAlaM paDipahe pehAe saha parakkame saMjayAmeva parakkamejjA, no ujjuyaM gacchejjA, se bhikkhU vA jAva samANe-aMtarA se ovAo vA khANU vA kaMTae vA ghasI vA bhilagA vA [dIparatnasAgara saMzodhitaH] [39] [1-AyAro] Page #41 -------------------------------------------------------------------------- ________________ sayakkhaMdho-2, ajjhayaNaM-1 uddeso-5 visame vA vijjale vA pariyAvajjejjA, sati parakkame saMjayAmeva, parakkamejjA no ujjayaM gacchejjA | [362] se bhikkha vA bhikkhaNI vA gAhAvai-kalassa davAra-bAhaM kaMTaka-boMdiyAe paripihiyaM pehAe tesiM pavvAmeva uggahaM aNaNaNNaviya apaDilehiya apamajjiya no avaMgaNijja vA pavisejja vA nikkhamejja vA tesiM pavvAmeva uggahaM aNaNNaviya paDilehiya-paDilehiya pamajjiya-pamajjiya tao saMjayAmeva avaMgaNijja vA pavisejja vA nikkhamejja vA / [363] se bhikkhU vA jAva samANe sejjaM paNa jANejjA- samaNaM vA mAhaNaM vA gAmapiMDolagaM vA atihiM vA pavvapaviTuM pehAe no tesiM saMloe sapaDidvAre ciDhejjA [pa0-kevalI bUyA AyANameyaM-purA pehAe tassaTThAe paro asanaM vA pAnaM vA khAimaM vA sAimaM vA AhaTTa dalaejjA, aha bhikkhUNaM pavvovadiTThA esa paiNNA esa heU esa kAraNaM esa uvaeso jaM no tesiM saMloe sapaDidvAre ciTejjA] se tamAyAe egaMtamavakkamejjA egaMtamavakkamettA anAvAyamasaMloe ciTejjA, se se paro anAvAyamasaMloe ciTThamANassa asanaM vA pAnaM vA khAimaM vA sAimaM vA AhaTTa dalaejjA, se ya evaM vadejjA- AusaMto samaNA ime bhe asaNe vA pANe vA khAime vA sAime vA savvajaNAe nisaTTe taM bhuMjaha vA NaM paribhAeha vA NaM, taM cegaio paDigAhettA tasiNIo uvehejjA, aviyAI eyaM mama meva siyA, mAiTThANaM saMphAse, no evaM karejjA, se tamAyAe tattha gacchejjA tattha gacchettA se puvvAmeva AloejjA AusaMto samaNA! ime bhe asanaM vA pAnaM vA khAimaM vA sAimaM vA savvajanAe nisiDhe taM bhuMjaha vA NaM paribhAeha vA NaM, seNamevaM vadaMtaM paro vaejjA - AusaMto samaNA, tumaM ceva NaM paribhAehi, se tattha paribhAemANe no appaNo khaddha-khaddhaM DAyaM-DAyaM UsaDhaM-UsaDhaM rasiyaM-rasiyaM maNaNNaM-maNaNNaM niddhaM-niddhaM lakkhaM-lakkhaM se tattha amucchie agiddhe agaDhie aNajjhovavanne bahasamameva paribhAejjA, se NaM paribhAemANaM paro vaejjA- AusaMto samaNA! mA NaM tamaM paribhAehi savve vegatiyA ThiyA u bhokkhAmo vA, pAhAmo vA se tattha bhaMjamANe no appaNo khaddhaM khaddhaM DAyaM DAyaM UsaDhaM usaDhaM rasiyaM rasiyaM maNannaM maNannaM niddhaM niddhaM lakkhaM-lakkhaM se tattha amacchie jAva bahasamameva bhaMjejja vA pIejjA vA / [364] se bhikkhU vA [bhikkhuNI vA gAhAvai-kulaM piMDavAya-paDiyAe anupaviDhe] samANe sejjaM paNa jANejjA-samaNaM vA mAhaNaM vA gAma-piMDolagaM vA atihiM vA pavvapaviDhe pehAe no te uvAikkamma pavisejja vA obhAsejja vA, se tamAyAe egaMtamavakkamejjA egaMtamavakkamettA anAvAyaM ciDhejjA aha puNevaM jANejjA- paDisehie vA dinne vA, tao taMmi niyattie saMjayAmeva pavisejjA vA obhAsejja vA eyaM sAmaggiyaM jAva sayA jae-ttibemi / paDhame ajjhayaNe paMcamo uddeso samatto 0 chaTo -uddeso [365] se bhikkhU vA jAva samANe sejjaM puNa jANejjA- rasesiNo bahave pANA ghAsesaNAe saMthaDe sannivaie pehAe taM jahA- kukkuDa-jAiyaM vA sUyara-jAiyaM vA aggapiMDasi vA vAyasA saMthaDA saMnivaiyA pehAe sai parakkame saMjayAmeva parakkamejjA no ujjyaM gacchejjA / [366] se bhikkhU vA jAva samANe-no gAhAvai-kulassa vA duvAra-sAhaM avalaMbiya-avalaMbiya ciDhejjA, no gAhAvai-kulassa dagacchaDDaNamattAe ciDhejjA, no gAhAvai-kulassa caMdaniuyae ciTejjA, [dIparatnasAgara saMzodhitaH] [40] [1-AyAro] Page #42 -------------------------------------------------------------------------- ________________ sayakkhaMdho-2, ajjhayaNaM-1 uddeso-6 no gAhAvai-kulassa siNANassa vA vaccassa vA saMloe sapaDidvAre ciDhejjA, no gAhAvai-kulassa AloyaM vA thiggalaM vA saMdhiM vA daga-bhavanaM vA bAhAo pagijjhiya-pagijjhiya aMgaliyAe vA uddisiya-uddisiya avanamiya-avanamiya unnamiya-unnamiya nijjhAejjA, no gAhAvaI aMga jAejjA, no gAhAvaI aMgaliyAe cAliya-cAliya jAejjA, no gAhAvaI aMgaliyAe tajjiya-tajjiya jAejjA, no gAhAvaI aMguliyAe ukkhaluMpiya-ukkhaluMpiya jAejjA, no gAhAvaI vaMdiya-vaMdiya jAejjA, no ceva NaM pharusaM vaejjA / [367] aha tattha kaMci bhaMjamANaM pehAe taM jahA- gAhAvaI vA jAva kammakariM vA se pavvAmeva AloejjA Auso tti vA bhaiNi tti vA dAhisi me etto annayaraM bhoyaNajAyaM ? se sevaM vayaMtassa paro hatthaM vA mattaM vA davviM vA bhAyaNaM vA sIodaga-viyaDeNa vA usiNodaga-viyaDeNa vA uccholejja vA pahoejja vA, se pavvAmeva AloejjA-Auso tti vA bhaiNi tti vA, mA eyaM tamaM hatthaM vA mattaM vA davviM vA bhAyaNaM vA sIodaga-viyaDeNa vA usiNodaga-viyaDeNa vA uccholehi vA pahoehi vA abhikaMkhasi me dAuM evameva dalayAhi se sevaM vayaMtassa paro hatthaM vA mattaM vA davviM vA bhAyaNaM vA sIodaga-viyaDeNa vA usiNodaga-viyaDeNa vA uccholettA pahoittA AhaTTa dalaejjA, tahappagAreNa parekammakaeNa hatyeNa vA matteNa vA davvIe vA bhAyaNeNa vA asanaM vA pAnaM vA khAimaM vA sAimaM vA aphAsuyaM [anesaNijjaM ti mannamANe lAbhe saMte] no paDigAhejjA / aha puNa evaM jANejjA- no parekammakaeNaM jAva udaulleNaM tahappagAreNaM vA udaulleNa hattheNa vA jAva bhAyaNeNa vA asanaM vA jAva sAimaM vA aphAsyaM jAva no paDigAhejjA / aha puNa evaM jANejjA- no udaulleNa sasiNiddheNa sesaM taM ceva, evaM sasarakkhe udaulle, sasiNiddha maTTiyA Use / hariyAle hiMgalue, manosilA aMjaNe loNe / geruya vanniya seDiya soraTThiya piTThakukkusa ukkuTTha saMsaTeNa | aha pUNa evaM jANejjA no asaMsaDhe saMsaDhe tahappagAreNa saMsaTeNa hattheNa vA jAva bhAyaNeNa vA asanaM vA jAva sAimaM vA phAsyaM jAva paDigAhejjA | [368] se bhikkhU vA jAva samANe se jjaM puNa jANejjA-pihuyaM vA bahurayaM vA [bhajjiyaM vA maMthaM vA cAulaM vA] cAulapalaMbaM vA assaMjae bhikkhu-paDiyAe cittamaMtAe silAe jAva saMtANAe koDes vA koTiMti vA kohissaMti vA upphaNiMsa vA upphaNiti vA uppaNissaMti vA tahappagAraM pihayaM vA jAva cAulapalaMbaM vA-aphAsyaM [anesaNijjaM ti mannamANe lAbhe saMte] no paDigAhejjA / [369] se bhikkhU vA jAva samANe se jjaM jANejjA-bilaM vA loNaM ubbhiyaM vA loNaM assaMjae bhikkhu-paDiyAe cittamaMtAe silAe cittamaMtAe lelue kolAvAMsasi vA dArue jIvapaiTThie saaMDe sapANe sabIe saharie sause saudae sauttiMga-paNaga-daga-maTTiya-makkaDA saMtANAe bhiMdis vA bhiMdaMti vA bhiMdissaMti vA ruciMs vA ruciMti vA rucissaMti vA-bilaM vA loNaM ubbhiyaM vA loNaM-aphAsyaM jAva lAbhe saMte no paDigAhejjA / [370] se bhikkhU vA jAva samANe sejjaM puNa jANejjA- asanaM vA pAnaM vA khAimaM vA sAimaM vA aganinikkhittaM tahappagAraM asanaM vA pAnaM vA khAimaM vA sAimaM vA aphAsyaM [anesaNijjaM ti mannamANe] lAbhe saMte no paDigAhejjA kevalI bUyA AyANameyaM, assaMjae bhikkhu-paDiyAe ussiMcamANe vA [dIparatnasAgara saMzodhitaH] [41] [1-AyAro] Page #43 -------------------------------------------------------------------------- ________________ nissiMcamANe vA AmajjamANe vA pamajjamaNe vA oyAremANe vA uvvattemANe vA aganijIve hiMsejjA, aha suyakkhaMdho-2, ajjhayaNaM-1 uddeso-6 bhikkhUNaM puvvovadiTThA esa paiNNA esa heU esa kAraNaM esuvaese jaM tahappagAraM asanaM vA jAva aganinikkhittaM-aphAsuyaM anesaNijjaM [ti mannamANe] lAbhe saMte no paDigAhejjA eyaM khalu tassa bhikkhussa vA bhikkhuNI vA sAmaggiyaM, ttibemi / par3hame ajjhayaNe chaTTo uddeso samatto * sattamo - uddeso * [371] se bhikkhU vA [bhikkhuNI vA gAhAvai - kulaM piMDavAya-paDiyAe aNupaviTThe] samANe sejjaM puNa jANejjA- asanaM vA pAnaM vA khAimaM vA sAimaM vA khaMdhaMsi vA thaMbhaMsi vA maMcaMsi vA mAlaMsi vA pAsAyaMsi vA hammiyatalaMsi vA annayaraMsi vA tahappagAraMsi aMtalikkhajAyaMsi uvanikkhittaM siyAtahappagAraM mAlohaDaM asanaM vA pAnaM vA khAimaM vA sAimaM vA aphAsuyaM [anesaNijjaM ti mannama saMte] no paDigAhejjA kevalI bUyA AyANameyaM - assaMjae bhikkhu-paDiyAe pIDhaM vA phalagaM vA nisseNaM vA udUhalaM vA avahaTTu ussaviya duruhejjA / se tattha duruhamANe payalejja vA pavaDejja vA se tattha payalamANe vA pavaDamANe vA hatthaM vA pAyaM vA bAhuM vA UruM vA udaraM vA sIsaM vA annayaraM vA kAyaMsi iMdiya - jAlaM lUsejja vA pANANi vA bhUyANi vA jIvANi vA sattANi vA abhihaNejja vA vattejja vA lesejja vA saMghesejja vA saMghaTTejja vA pariyAvejja vA kilAmejja vA ThANAo ThANaM saMkAmejja vA taM tahappagAraM mAlohaDaM asanaM vA jAva lAbhe saMte no paDigAhejjA / se bhikkhU vA jAva samANe sejjaM puNa jANejjA asanaM vA pAnaM vA khAimaM vA sAimaM vA koTThiyAo vA kolajjAo vA assaMjae bhikkhu-paDiyAe ukkujjiya avaujjiya ohariya AhaTTu dalaejjA-tahappagAraM asanaM vA mAlohaDaM ti naccA lAbhe saMte no paDigAhejjA / [372] se bhikkhU vA jAva samANe se jjaM jANejjA - asanaM vA pAnaM vA khAimaM vA sAimaM vA maTTiolittaM-tahappagAraM asanaM vA jAva lAbhe saMte no paDigAhejjA kevalI bUyA AyANameya-assaMja bhikkhU-paDiyAe maTTiolittaM asanaM vA jAva ubbhiMdamANe puDhavIkAyaM samAraMbhejjA taha teu vAu-vaNassaitasakAyaM samAraMbhejjA, punaravi oliMpamANe pacchAkammaM karejjA, aha bhikkhUNaM puvvovadiTThA [esa paiNNA esa heU esa kAraNaM esa uvaeso] jaM tahappagAraM maTTiolittaM asanaM vA lAbhe saMte no paDigAhejjA / bhikkhU vA bhikkhuNI vA jAva samANe sejjaM puNa jANejjA asanaM vA pAnaM vA khAimaM vA sAimaM vA puDhavikAya-paiTThiyaM-tahappagAraM asanaM vA jAva- aphAsuyaM jAva no paDigAhejjA / se bhikkhU vA bhikkhuNI vA jAva samANe sejjaM puNa jANejjA asanaM vA pAnaM vA khAimaM vA sAimaM vA AukAya-paiTThiyaM-tahappagAraM asanaM vA jAva- aphAsuyaM anesaNijjaM ti mannamANe lAbhe saMte no paDigAhejjA | se bhikkhU vA bhikkhuNI vA gAhAvai- kulaM piMDavAya-paDiyAe anupaviTThe samANe sejjaM puNa jANejjA asanaM vA pAnaM vA khAimaM vA sAimaM vA aganikAya paTThiyaM jAva lAbhe saMte no paDigAhejjA kevalI bUyA AyANameyaM - assaMjae bhikkhu-paDiyAe aganiM osakkiya nissakkiya ohariya Aha [dIparatnasAgara saMzodhitaH ] [1-AyAro] [42] Page #44 -------------------------------------------------------------------------- ________________ dalaejjA aha bhikkhaNaM pavvovadiTThA [esa paiNNA esa heU esa kAraNaM esauvaese jaM tahappagAraM asanaM vA jAva aganikAya-paiTThiyaM aphAsayaM jAva no paDigAhejjA / suyakkhaMdho-2, ajjhayaNaM-1 uddeso-7 [373] se bhikkhU vA bhikkhaNI vA jAva samANe sejjaM paNa jANejjA- asanaM vA pAnaM vA khAimaM vA sAimaM vA accusiNaM assaMjae bhikkhu-paDiyAe suppaheNa vA vihyaNeNa vA tAliyaMTeNa vA patteNa vA sAhAe vA sAhA-bhaMgeNa vA pihuNeNa vA pihuNa-hattheNa vA celeNa vA celakanneNa vA hattheNa vA muheNa vA phumejja vA vIejja vA, se puvvAmeva AloejjA Auso tti vA bhagini tti vA mA eyaM tuma asanaM vA pAnaM vA khAimaM vA sAimaM vA accusiNaM sUppeNa vA jAva muheNa vA phumAhi vA vIyAhi vA abhikaMkhasi me dAuM emeva dlyaahi| se sevaM vadaMtassa paro sUppeNa vA phamittA vA vIittA vA AhaTTa dalaejjA-tahappagAraM asanaM vA jAva aphAsyaM vA jAva no paDigAhejjA / / [374] se bhikkhU vA bhikkhuNI vA jAva se jjaM paNa jANejjA-asanaM vA pAnaM vA khAimaM vA sAimaM vA vaNassaikAyapaiTThiyaM-tahappagAraM asanaM vA jAva lAbhe saMte no paDigAhejjA. [se bhikkhU vA bhikkhaNI vA gAhAvai-kulaM piMDavAya-paDiyAe aNapaviDhe samANe sejjaM paNa jANejjA-asanaM vA pAnaM vA khAimaM vA sAimaM vA tasakAya paiTThiya-tahappagAraM asanaM vA jAva tasakAya paiTThiyaM aphAsyaM anesaNijjaM ti mannamANe lAbhe saMte no paDigAhejjA) | ___ [375] se bhikkhU vA bhikkhuNI vA jAva sejjaM puNa pAnaga-jAyaM jANejjA, taM jahA-usseimaM vA saMseimaM vA cAulodagaM vA annayaraM vA tahappagAraM pAnaga-jAyaM ahaNA-dhoyaM aNaMbilaM avvokkaMtaM apariNayaM aviddhatthaM- aphAsuyaM anesaNijjaM ti mannamANe lAbhe saMte no paDigAhejjA, aha puNa eva jANejjA-cirAdhoyaM aMbilaM vaktaM pariNayaM viddhatthaM phAsyaM [esaNijjaM ti mannamANe lAbhe saMte] paDigAhejjA. se bhikkha vA bhikkhaNI vA samANe sejjaM paNa pAnaga-jAyaM jANejjA taM jahA-tilodagaM vA tusodagaM vA javodagaM vA AyAmaM vA sovIraM vA suddha-viyaDaM vA-annayaraM vA tahappagAraM pAnagajAyaM pavvAmeva AloejjA-Auso tti vA bhaginI tti vA dAhisi me etto annayaraM pAnaga-jAyaM ?, se sevaM vadaMtaM paro vadejjA AusaMto samaNA tamaM cevedaM pAnaga-jAyaM paDiggaheNa vA ussiMciyANaM oyattiyANaM giNhAhitahappagAraM pAnaga-jAyaM sayaM vA giNhejjA paro vA se dejjA, phAsyaM jAva lAbhe saMte paDigAhejjA / [376] se bhikkhU vA jAva se jjaM paNa pAnaga-jAyaM jANejjA-anaMtarahiyAe paDhavIe jAva saMtANae oddhaTTa nivikhatte siyA, asaMjae bhikkhu-paDiyAe udaulleNa vA sasiNiddheNa vA sakasAeNa vA matteNa vA sIodaeNa vA saMbhoettA AhaTTa dalaejjA, tahappagAraM pAnaga-jAyaM aphAsyaM lAbhe saMte no paDigAhejjA, eyaM khalu tassa bhikkhussa vA bhikkhuNIe vA sAmaggiyaM [jaM savvaDhehiM samie sahie sayA jae - ttibemi] / par3hamaM ajjhayaNe sattamo uddeso samatto ahamo- uddheso . [377] se bhikkhU vA bhikkhaNI vA [gAhAvai-kulaM piMDavAya-paDiyAe aNpavidve] samANe sejjaM puNa pAnaga-jAyaM jANejjA taM jahA aMba-pAnagaM vA aMbADaga-pAnagaM vA kaviTTha-pAnagaM vA mAtaliMga-pAnagaM vA [dIparatnasAgara saMzodhitaH] [43] [1-AyAro] Page #45 -------------------------------------------------------------------------- ________________ muddiyA-pAnagaM vA dADima-pAnagaM vA khajjUra-pAnagaM vA nAliera-pAnagaM vA karIra-pAnagaM vA kola-pAnagaM vA Amalaga-pAnagaM vA ciMcA-pAnagaM vA-annayaraM vA tahappagAraM pAnaga-jAyaM saaTThiyaM sakaNayaM sabIyagaM assaMjae bhikkha-paDiyAe chabbeNa vA dUseNa vA vAlageNa vA AvIliyANa vA paripIliyANa vA sayakkhaMdho-2, ajjhayaNaM-1 uddeso-8 parissAviyANa AhaTTa dalaejjA, tahappagAraM pAnaga-jAyaM-aphAsuyaM [anesaNijjaM ti mannamANe] lAbhe saMte no paDigAhejjA / [378] se bhikkhU vA jAva samANe se AgaMtAres vA ArAmAgAres vA gAhAvai-kules vA pariyAvasahes vA-anna-gaMdhANi vA pAna-gaMdhANi vA surabhi-gaMdhANi vA agghAya-agghAya- se tattha AsAyapaDiyAe mucchie giddhe gaDhie ajjhovavanne ahogaMdho-ahogaMdho no gaMdhamAdhaejjA / ___ [379] se bhikkhu vA jAva samANe sejjaM puNa jANejjA sAluyaM vA birAliyaM vA sAsavanAliyaM vA-annataraM vA tahappagAraM AmagaM asatthapariNayaM aphAsyaM jAva no paDigAhejjA | se bhikkhU vA bhikkhuNI vA jAva samANe sejjaM puNa jANejjA- pippaliM vA pippali-cuNNaM vA miriyaM vA miriya-cuNNaM vA siMgaberaM vA siMgabera-cuNNaM vA-annataraM vA tahappagAraM AmagaM asatthapariNayaM-aphAsuyaM anesaNijjaM [ti mannamANe] lAbhe saMte no paDigAhejjA / se bhikkhU vA bhikkhuNI vA jAva samANe sejjaM puNa palaMba-jAyaM jANejjA, taMjahA- aMbapalaMbaM vA aMbADagapalaMbaM vA tAlapalaMbaM vA jhijjhiripalaMbaM vA surabhipalaMbaM vA sallai palaMbaM vA-annayaraM vA tahappagAraM palaMbajAyaM AmagaM asatthapariNayaM-aphAsuyaM anesaNijjaM [ti mannamANe lAbhe saMte] no paDigAhejjA / se bhikkhU vA bhikkhuNI vA jAva samANe sejjaM puNa pavAla-jAyaM jANejjA, taM jahAAsottha-pavAlaM vA naggoha-pavAlaM vA pilaMkha-pavAlaM vA nIpUra-pavAlaM vA sallai-pavAlaM vA annayaraM vA tahappagAraM pavAla-jAyaM AmagaM asatthapariNayaM aphAsyaM anesaNijjaM jAva no paDigAhejjA | se bhikkhU vA jAva samANe sejjaM puNa saraDuyaM-jAyaM jANejjA taM jahA-aMba saraDuyaM vA aMbADaga-saraDuyaM vA kaviTTha saraDuyaM vA dADima-saraDuyaM vA billa-saraDuyaM vA annayaraM vA tahappagAraM saraDuyaMjAyaM AmagaM asatthapariNayaM aphAsuyaM jAva no paDigAhejjA / ___ se bhikkhU vA bhikkhuNI vA [gAhAvai-kulaM piMDavAya-paDiyAe anupaviDhe] samANe sejjaM puNa maMtha-jAya jANejjA taM jahA-uMbara-maMthaM vA naggoha-maMthaM vA pilakhaM-maMthaM vA Asottha-maMthaM vA-annayaraM vA tahappagAraM maMthaM-jAyaM AmayaM dukkaM sANabIyaM-aphAsyaM jAva lAbhe saMte no paDigAhejjA / [380] se bhikkhU vA jAva samANe sejjaM puNa jANejjA-AmaDAgaM vA pUipiNNAgaM vA mahuM vA majjaM vA sappiM vA kholaM vA purANa gaMvA ettha pANA anuppasUyAiM jAyAiM saMvuDDhAiM avvukkaMtAI apariNayA ettha pANA aviddhatthA-aphAsyaM anesaNijjaM ti mannamANe lAbhe saMte no paDigAhejjA / [381] se bhikkhU vA jAva samANe sejjaM puNa jANejjA-ucchu-meragaM vA aMka-kareluyaM vA kaserugaM vA siMghADagaM vA pUtiAlugaM vA- annayaraM vA tahappagAraM AmagaM asatthapariNayaM [aphAsyaM anesaNijjaM ti mannamANe lAbhe saMte no paDigAhejjA / [dIparatnasAgara saMzodhitaH] [44] [1-AyAro] Page #46 -------------------------------------------------------------------------- ________________ se bhikkhU vA jAva samANe sejjaM puNa jANejjA- uppalaM vA uppala-nAlaM vA bhisaM vA bhisamuNAlaM vA pokkhalaM vA pokkhala - viMbhaMgaM vA annataraM vA tahappagAraM [AmagaM asatthapariNayaM- aphAsuyaM asaNijjaM ti mannamANe lAbhe saMte] no paDigAhejjA | [382] se bhikkhU vA [bhikkhuNI vA gAhAvai- kulaM jAva anupaviTThe] samANe sejjaM puNa jANejjA-agga-bIyANi vA mUla bIyANi vA khaMdhabIyANi vA pora - bIyANi vA agga-jAyANi vA mUlasuyakkhaMdho-2, ajjhayaNaM - 1 uddeso-8 jAyANi vA khaMdha jAyANi vA pora-jAyANi vA nannattha takkali matthaeNa vA takkali-sIseNa vA nAli - eri-matthaeNa vA khajjUri-matthaeNa vA tAla - matthaeNa vA annayaraM vA tahappagAraM AmaM asatthapariNayaM[aphAsuyaM anesaNijjaM ti mannamANe lAbhe saMte] no paDigAhejjA / se bhikkhU vA jAva samANe sejjaM puNa jANejjA - ucchu vA kAnagaM aMgAriyaM saMmissaM viga dUmiyaM vitaggagaM vA kaMdalIUsuyaM vA annayaraM vA tahappagAraM AmaM asatthapariNayaM aphAsuyaM jAva no paDigAhejjA / se bhikkhU vA jAva jANejjA lasuNaM vA lasuNa - pattaM vA lasuNa-nAlaM vA lasuNa-kaMdaM vA lasuNa-coyagaM vA-annayaraM vA tahappagAraM AmaM asatthapariNayaM jAva no paDigAhejjA / se bhikkhU vA jAva samANe sejjaM puNa jANejjA - atthiyaM vA kuMbhipakkaM tiMdugaM vA velugaM vA kAsavAliyaM vA - annataraM vA tahappagAraM AmaM asatthapariNayaM jAva lAbhe saMte no paDigAhejjA / se bhikkhU vA samANe sejjaM puNa jANejjA kaNaM vA kaNa-kuMDagaM vA kaNa-pUyaliyaM vA cAlaM vA cAula-piTTaM vA tilaM vA tila-piTTha vA tila-pappaDagaM vA annataraM vA tahappagAraM AmaM asatthapariNayaM aphAsuyaM anesaNijjaM ti mannamANe lAbhe saMte no paDigAhejjA / eyaM khalu tassa bhikkhussa vA bhikkhuNIe vA sAmaggiyaM [jaM savvaTThehiM samie sahie sayA ja] - tibemi / paDhame ajjhayaNe aimo uddeso samatto * navamo - uddeso * [383] iha khalu pAINaM vA paDINaM vA dAhiNaM vA udINaM vA saMtegaiyA saDDhA bhavaMti gAhAvaI vA jAva kammakarIo vA, tesiM ca NaM evaM vuttapuvvaM bhavai- je ime bhavaMti samaNA bhagavaMto sIlamaMtA vayamaMtA guNamaMtA saMjayA saMvuDA baMbhacArI uvarayA mehuNAo dhammAo, no khalu eesiM kappar3a AhAkammi asaNe vA pANe vA khAime vA sAime vA bhottae vA pAyae vA, sejjaM puNa imaM amhaM appaNo aTThA niTThiyaM taM jahA- asanaM vA jAva savvameya samaNANaM nisirAmo, aviyAiM vayaM pacchA vi appaNo aTThAe asanaM vA jAva ceissAmo, eyappagAraM nigghosaM soccA nisamma tahappagAraM asanaM vA jAva aphAsuyaM asaNijjaM [ti manamANe] lAbhe saMte no paDigAhejjA / [384] se bhikkhU vA bhikkhuNI vA samANe vA vasamANe vA gAmANugAmaM vA dUijjamANe sejjaM puNa jANejjA-gAmaM vA [nagaraM vA kheDaM vA kabbaDaM vA maDaMbaM vA paTTaNaM vA doNamuhaM vA AgaraM vA nigamaM vA AsamaM vA sannivesaM vA] rAyahANiM vA imaMsi khalu, gAmaMsi vA jAva rAyahANisi vAsaMtegaiyassa bhikkhussa puresaMthuyA vA pacchAsaMthuyA vA parivasaMti, taM jahA- gAhAvaI vA jAva kammao vA tahappagArAiM kulAiM no puvvAmeva bhattAe vA pANA vA nikkhamejja vA pavisejja vA, kevalI bUyA [dIparatnasAgara saMzodhitaH] [45] [1-AyAro] Page #47 -------------------------------------------------------------------------- ________________ AyANameyaM, purA pehAe tassa paro aTThAe asanaM vA pAnaM vA khAimaM vA sAimaM vA uvakarejja vA uvakkhaDejja vA, aha bhikkhUNaM pavvovadiTThA esa paiNNA esa heU esa kAraNaM esa uvaeso jaM no tahappagArAiM kulAiM pavvAmeva bhattAe vA pANAe vA pavisejja vA nikkhamejja vA se tamAyAe egaMtamavakkamejjA egaMtamavakkamettA anAvAyamasaMloe cidvejjA / se tattha kAleNa anupavisejjA anupavisettA tatthiyareyarehiM kulehiM sAmudAniyaM esiyaM suyakkhaMdho-2, ajjhayaNaM-1 uddeso-9 vesiyaM piMDavAyaM esittA AhAraM AhArejjA, siyA se paro kAleNa anupaviTThassa AhAkammiyaM asanaM vA pAnaM vA khAimaM vA sAimaM vA uvakarejja vA uvakkhaDejja vA taM cegaio tusiNIo uvehejjA, AhaDameva paccAikkhissAmi, mAiTThANaM saMphAse, no evaM karejjA, se pavvAmeva AloejjA Auso tti vA bhagini tti vA, no khala me kappai AhAkammiyaM asanaM vA jAva sAimaM vA bhottae vA pAyae vA mA uvakarehi mA uvakkhaDehi, se sevaM vayaMtassa paro AhAkammiyaM asanaM vA pAnaM vA khAimaM vA sAimaM vA uvakkhaDettA AhaTTa dalaejjA tahappagAraM asanaM vA0 aphAsyaM0 lAbhe saMte no paDigAhejjA | [385] se bhikkhU vA [bhikkhuNI vA gAhAvai-kulaM piMDavAya-paDiyAe aNupaviDhe] samANe sejjaM paNa jANejjA- maMsaM vA macchaM vA bhajjijjamANaM pehAe tellapUyaM vA AesAe uvakkhaDijjamANaM pehAe no khaddhaM-khaddhaM uvasaMkamitta obhAsejjA nannattha gilANaNIssAe / [386] se bhikkhU vA jAva samANe annataraM bhoyaNa-jAyaM paDigAhettA subbhi-subbhiM bhoccA dubbhiM-dunbhiM parihavei, mAiTThANaM saMphAse, no evaM karejjA, sunbhiM vA dunbhiM vA savvaM bhuMje na chaDDae / [387] se bhikkhU vA jAva samANe annataraM vA pAnagajAyaM paDigAhettA pupkaM pupkaM AviittA kasAyaM kasAyaM paridvavei, mAiTThANaM saMphAse, no evaM karejjA, puppha pappheti vA kasAyaM kasAe tti vA savvameyaM bhujejjA, no kiMci vi paridvavejjA / [388] se bhikkhU vA bhikkhuNI vA bahupariyAvaNNaM bhoyaNa-jAyaM paDigAhettA bahave sAhammiyA tattha vasaMti saMbhoiyA samaNaNNA aparihAriyA adUragayA, tesiM anAleiyA aNAmaMtiyA pariTThavei0 mAiTThANaM saMphAse no evaM karejjA, se tamAyAe tattha gacchejjA gacchettA se pavvAmeva AloejjA- AusaMto samaNA ime me asaNe vA pANe vA khAime vA sAime vA bahapariyAvaNNe taM bhaMjaha NaM se sevaM vayaMtaM paro vaejjAAusaMto samaNA, AhArameyaM asanaM vA jAva sAimaM vA jAvaiyaM-jAvaiyaM parisaDai tAvaiyaM tAvaiyaM bhokkhAmo vA pAhAmo vA savvameyaM parisaDai savvameyaM bhokkhAmo vA pAhAmo vA / [389] se bhikkhU vA jAva sejjaM paNa jANejjA-asanaM vA pAnaM vA khAimaM vA sAimaM vA paraM samuddissa bahiyA nIhaDaM jaM parehiM asamaNuNNAyaM anisiddhiM aphAsyaM [anesaNijjaM ti mannamANe lAbhe saMte] no paDigAhejjA jaM parehiM samaNuNNAyaM samma nisiha-phAsuyaM esaNijjaM ti mannamANe lAbhe saMte paDigAhejjA, eyaM khalu tassa bhikkhussa vA bhikkhuNIe vA sAmaggiyaM [jaM savvaDhehiM samie sahie sayA jae, ttibemi] / paDhame ajjhayaNe navamo uddeso samatto 0 dasamo uddeso. [390] se egaio sAhAraNaM vA piMDavAyaM paDigAhettA te sAhammie anApacchittA jassajassa icchai tassa-tassa khaddhaM-khaddhaM dalai, mAiTThANaM saMphAse, no evaM karejjA / se tamAyAe tattha [dIparatnasAgara saMzodhitaH] [46] [1-AyAro] Page #48 -------------------------------------------------------------------------- ________________ gacchejjA gacchettA evaM vaejjA- AusaMto samaNA! saMti mama pure-saMthyA vA pacchA-saMthyA vA taM jahAAyarie vA uvajjhAe vA pavittI vA there vA gaNI vA gaNahare vA gaNAvaccheie vA aviyAiM eesiM khaddhaMkhalu dAhAmi, se nevaM vayaMtaM paro vaejjA- kAmaM khalu Auso! ahApajjattaM nisirAhi jAvaiyaM-jAyaiyaM paro vayai tAvaiyaM-tAvaiyaM nisirejjA, savvameyaM paro vayai savvameyaM nisirejjA / [391] se egaio maNannaM bhoyaNa-jAyaM paDigAhettA paMteNa bhoyaNeNaM palicchAeti, mA meyaM suyakkhaMdho-2, ajjhayaNaM-1 uddeso-10 dAiyaM saMtaM, dahaNaM sayamAie Ayarie vA jAva gaNAvaccheie vA, no khala me kassai kiMci vi dAyavvaM siyA mAiTThANaM saMphAse, no evaM karejjA | se tamAyAe tattha gacchejja | gacchettA pavvAmeva uttANae hatthe paDiggahaM kaTTa- imaM khalu imaM khalutti AloejjA no kiMci vi nigRhejjA | se egaio annataraM bhoyaNajAyaM paDigAhettA bhaddayaM bhaddayaM bhoccA, vivaNNaM virasamAharai, mAihANaM saMphAse no evaM karejjA / [392] se bhikkhU vA0 sejjaM puNa jANejjA-aMtarucchuyaM vA ucchu-gaMDiyaM vA ucchu-coyagaM vA ucchu-merugaM vA uccha-sAlagaM vA ucchu-DagalaM vA siMbaliM vA siMbali thAlagaM vA assiM khala paDiggahiyaMsi appe siyA bhoyaNajAe bahuujjhiyadhammie tahappagAraM aMtarucchuyaM vA jAva siMbali-thAlagaM vA-aphAsuyaM [anesaNijjaM ti mannamANe lAbhe saMte] no paDigAhejjA / se bhikkhU vA jAva sejjaM puNa jANejjA- baha aTThiyaM vA maMsaM vA macchaM vA baha kaMTagaM assiM khala paDiggAhiyaMsi appesiyA bhoyaNa-jAe bahaujjhiyaghammie tahappagAraM baha-aTThiyaM vA maMsaM bahu kaMTagaM-aphAsyaM anesaNijjaM ti mannamANe lAbhe saMte no paDigAhejjA / se bhikkhU vA jAva samANe siyA NaM paro baha- advieNa maMseNa vA maccheNa vA uvanimaMtejjA AusaMto samaNA ! abhikaMkhasi baha-aTThiyaM maMsaM paDigAhittae ?, eyappagAraM nigghosaM soccA nisamma se pavvAmeva AloejjA Auso tti vA bhaiNi tti vA no khala me kappar3a se baha-aTThiyaM maMsaM paDigAhittae, abhikaMkhasi me dAuM jAvaiyaM tAvaiyaM poggalaM dalayAhi, mA aTThiyAiM, se sevaM vayaMtassa paro abhihaTTa aMto-paDiggahagaMsi bahu-adviya maMsaM paribhAettA nihaTTa dalaejjA, tahappagAraM paDiggahaM parahatthaMsi vA parapAyaMsi vA aphAsyaM anesaNijjaM [ti mannamANe lAbhe saMte no paDigAhejjA / se Ahacca paDigAhie siyA taM no hitti vaejjA no aNahitti vaejjA, se tamAyAe egaMtamavakkamejjA egaMtamavakkamettA ahe ArAmaMsi vA ahe uvassayaMsi vA appaMDe saMtANae maMsagaM macchagaM bhoccA aTThiyAiM kaMTae gahAya se tamAyAe egaMtamavakkamejjA egaMtavakkamettA ahe jhAmathaMDilaMsi vA jAva pamajjiya-pamajjiya tao saMjayAmeva parihavijjA / [393] se bhikkhu vA jAva samANe siyA se paro abhihaTTa aMto-paDiggahe bilaM vA loNaM ubbhiyaM vA loNaM paribhAettA nIhaTTa dalaejjA, tahappagAraM paDiggahaM parahatthaMsi vA parapAyaMsi vA- aphAsyaM anesaNijjaM [ti mannamANe lAbhe saMte] no paDigAhejjA / se Ahacca paDiggAhie siyA taM ca nAidUragae jANejjA, se tamAyAe tattha gacchejjA gacchettA pavvAmeva AloejjA- Auso tti vA bhaiNi tti vA imaM te kiM jANayA dinnaM udAha ajANayA ? se ya bhaNejjA- no khala me jANayA dinnaM, ajANayA dinnaM, kAmaM khala Auso, idAni nisirAmi taM bhuMjaha vA NaM paribhAeha vA NaM, taM parehiM samaNunnAyaM samaNusiTuM tao saMjayAmeva bhujejja vA pIejja vA, [dIparatnasAgara saMzodhitaH] [47] [1-AyAro] Page #49 -------------------------------------------------------------------------- ________________ jaM ca no saMcAeti bhottae vA pAyae vA sAhammiyA tatthaM vasaMti saMbhoiyA samaNannA aparihAriyA adUragayA tesiM anappadAtavvaM siyA, no jattha sAhammiyA siyA jaheva bahapariyAvanne kIrati taheva kAyavvaM siyA, evaM khala tassa bhikkhassa vA bhikkhaNIe vA sAmaggiyaM [jaM savvaDhehiM samie sahie sayA jae] - ttibemi | par3hame ajjhayaNe dasamo uddeso samatto syakkhaMdho-2, ajjhayaNaM-1 uddeso-11 0 egArasamo- uddeso . [394] bhikkhAgA nAmege evamAhaMsu samANe vA vasamANe vA gAmANugAmaM vA dUijjamANe maNunnaM bhoyaNa-jAyaM labhittA se bhikkhU gilAi, se haMdaha NaM tassAharaha, se ya bhikkhU no bhujejjA tuma ceva NaM bhujejjAsi, se egaio bhokkhAmitti kaTTa paliuMciya-paliuMciya AloejjA taM jahA ime piMDe ime loe ime titte ime kaDyae ime kasAe ime aMbile ime mahare no khal etto kiMci gilANassa sayati tti mAiTThANaM saMphAse, no evaM karejjA tahAThiyaM AloejjA jahAThiyaM gilANassa sadati-tti, taM tittayaM tittaetti vA kaDuyaM kaTuetti vA kasAyaM kasAetti vA aMbilaM aMbiletti vA mahuraM mahuretti vA / [395] bhikkhAgA nAmege evamAhaMs samANe vA vasamANe vA gAmANagAmaM dUijjamANe vA maNannaM bhoyaNa-jAyaM labhittA se ya bhikkha gilAi se haMdaha NaM tassa Aharaha, se ya bhikkha no bhaMje AharejjA, se NaM no khala me aMtarAe AharissAmi icceyAI AyataNAI uvAikamma | [396] aha bhikkhU jANejjA satta piMDesaNAo satta pANesaNAo, tattha khala imA paDhamA piMDesaNA-asaMsaTe hatthe asaMsaDhe matte-tahappagAreNa asaMsaTeNa hattheNa vA matteNa vA asanaM vA jAva sAimaM vA sayaM vA NaM jAejjA paro vA se dejjA-phAsyaM [esaNijjaM ti mannamANe lAbhe saMte] paDigAhejjApaDhamA piMDesaNA | ___ ahAvarA doccA piMDesaNA-saMsaDhe hatthe saMsaDhe matte-tahahappagAreNa saMsaTeNa hattheNa vA matteNa vA asanaM vA pAnaM vA khAimaM vA sAimaM vA sayaM vA NaM jAejjA paro vA se dejjA phAsyaM esaNijjaM ti mannamANe lAbhe saMte paDigAhejjA]- doccA piMDesaNA / ahAvarA taccA piMDesaNA-iha khala pAINaM vA paDINaM vA dAhiNaM vA udINaM vA saMtegaiyA sar3aDhA bhavaMti- gAhAvaI vA jAva kammakarIo vA tesiM ca NaM annataresa viruvaruves bhAyaNa-jAe / uvanikkhittapavve siyA taM jahA-thAlaMsi vA piDharaMsi vA saragaMsi vA paragaMsi vA, varagaMsi vA, aha puNevaM jANejjA- asaMsaDhe hatthe saMsaDhe matte, saMsaDhe vA hatthe asaMsaDhe matte, se ya paDiggahadhArI siyA pANipaDiggahie vA, se putvAmeva AloejjA Auso tti vA bhagini tti vA eeNaM tumaM asaMsaTTeNa hattheNa saMsaTeNa matteNa saMsaTeNa vA hattheNa asaMsaTeNa matteNa assiM paDiggahagaMsi vA pANisi vA nihaTTa ucittuM dalayAhi tahappagAraM bhoyaNa-jAyaM sayaM vA NaM jAejjA paro vA se dejjA-phAsyaM esaNijjaM lAbhe saMte paDigAhejjA / taccA piMDesaNA / hAvarA cautthA piMDesaNA- se bhikkhU vA jAva se jjaM paNa jANejjA-pihayaM vA [baharajaM vA bhujjiyaM vA maMthu vA cAulaM vA] cAula-palaMbaM vA assiM khalu paDiggahiyaMsi appe pacchAkamme appe [dIparatnasAgara saMzodhitaH] [48] [1-AyAro] Page #50 -------------------------------------------------------------------------- ________________ pajjavajAe, tahappagAraM pihayaM vA jAva cAula-palaMbaM vA sayaM vA NaM jAejjA paro vA se dejjA-[phAsyaM esaNijjaM ti mannamANe lAbhe saMte] pddigaahejjaa| cautthA piMDesaNA / ahAvarA paMcamA piMDesaNA- se bhikkha vA jAva samANe uggahitameva bhoyaNa-jAyaM jANejjA taM jahA sarAvaMsi vA DiMDimaMsi vA kosagaMsi vA, aha paNa evaM jANejjA- bahapariyAvanne pANIs dagaleve, tahappagAraM asanaM vA pAnaM vA khAimaM vA sAimaM vA sayaM vA NaM jAejjA [paro vA se dejjA-phAsyaM esaNijjaM ti mannamANe lAbhe saMte paDigAhejjA / paMcamA piMDesaNA / ahAvarA chaTThA piMDesaNA- se bhikkha vA jAva paggahiyameva bhoyaNa-jAyaM jANejjA- jaM ca sayakkhaMdho-2, ajjhayaNaM-1 uddeso-11 sayaTThAe paggahiyaM jaM ca paraDhAe paggahiyaM, taM pAya-pariyAvannaM taM pANi pariyAvaNNaM- phAsuMya [esaNijjaM ti mannamANe lAbhe saMte] paDigAhejjA | chaThThA piMDesaNA | ___ahAvarA sattamA piMDesaNA- se bhikkhu vA jAva samANe bahuujjhiya-dhammiyaM bhoyaNa-jAyaM jANejjA, jaM ca'nne bahave dupaya-cauppaya-samaNa-mAhaNa-atihi-kivaNa-vaNImagA nAvakaMkhaMti tahappagAraM ujjhiya-dhammiyaM bhoyaNa-jAyaM sayaM vA NaM jAejjA paro vA se dejjA-phAsayaM esaNijjaM ti mannamANe lAbhe saMte paDigAhejjA / sattamA piMDesaNA icceyAo satta piMDesaNAo, ahAvarAo satta pANesaNAo / tattha khalu imA paDhamA pANesaNA- asaMsaDhe hatthe asaMsaDhe matte0 ahAvarA doccA pANesaNA saMsaDhe hatthe saMsaDhe matte0 ahAvarA taccA pANesaNA- iha khalu pAINaM vA paDINaM vA dAhiNaM vA udINaM vA saMtegaiyA saDDhA bhavaMtika ahAvarA cautthA pANesaNA-se bhikkha vA jAva samANe sejjaM paNa pANaga-jAyaM jANejjA taM jahA-tilodagaM vA tasodagaM vA javodagaM vA AyAmaM vA sovIraM vA saddhiviyarDa vA assiM khalaM paDiggahiyaMsi appe pacchAkamme appe pajjavajAe tahappagAraM tilodagaM vA tusodagaM vA javodagaM vA AyAmaM vA sovIraM vA suddhaviyaDa vA sayaM vA NaM jAejjA paro vA se dejjA-phAsyaM esaNijjaM jAva paDigAhejjA / ahAvarA paMcamA pANesaNA- se bhikkhU vA jAva samANe uggahitameva pAnaga-jAyaM jANejjA / ahAvarA chaTThA pANesaNA-se bhikkhU vA jAva samANe paggahiyameva pAnaga-jAyaM jANejjA ahAvarA sattamA pANesaNA- se bhikkhU vA bhikkhuNI vA gAhAvai-kulaM piMDavAya-paDiyAe aNupaviDhe samANe bahuujjhiya-dhammiya pAnaga-jAyaM jANejjA / [397] icceyAsiM sattaNhaM piMDesaNANaM sattaNhaM pAnesaNANaM annataraM paDimaM paDivajjamANe no evaM vaejjA- micchA paDivannA khal ete bhayaMtAro ahamege samma paDivanne, je ete bhayaMtAro eyAo paDimAo paDivajjittANaM viharaMti jo ya ahamaMsi eyaM paDimaM paDivajjittANaM viharAmi savve'vi te 3 jiNANAe uvaTThiyA annonnasamAhIe evaM ca NaM viharaMti, eyaM khalu tassa bhikkhussa vA bhikkhuNIe vA sAmaggiyaM0 ttibemi] / paDhame ajjhayaNe egArasamo uddeso samatto paDhamaM ajjhayaNaM - samattaM muni dIparatnasAgareNa saMzodhitaH sampAditazca paDhamaM ajjhayaNaM samattaM [dIparatnasAgara saMzodhitaH] [49] [1-AyAro] Page #51 -------------------------------------------------------------------------- ________________ bIyaM ajjhayaNaM - sejjA * paDhamo uddeso 0 [398] se bhikkhU vA bhikkhuNI vA abhikaMkhejjA uvassayaM esittae anupavisittA gAmaM vA [nagaraM vA kheDaM vA kabbaDaM vA maDaMbaM vA paTTaNaM vA doNamuhaM vA AgaraM vA nigamaM vA AsamaM vA sannivesaM vA] rAyahANiM vA sejjaM puNa uvassayaM jANejjA- saaMDaM [sapAnaM sabIyaM sahariyaM sausa saudayaM sauttiMga-paNagadaga-maTTiya-makkaDA] saMtANayaM tahappagAre uvassae no ThANaM vA sejjaM vA nisIhiyaM vA cetejjA / suyakkhaMdho-2, ajjhayaNaM-2 uddeso-1 se bhikkhU vA bhikkhuNI vA sejjaM puNa uvassayaM jANejjA- appaMDaM appapAnaM jAva appa saMtANagaM tahappagAre uvassae paDilehittA pamajjittA tao saMjayAmeva ThANaM vA sejjaM vA nisIhiyaM vA cetejjA / sejjaM puNa uvassayaM jANejjA - assiMpaDiyAe egaM sAhammiyaM samuddissa pANAiM bhUyAI jIvAiM sattAiM samArabbha samuddissa kIyaM pAmiccaM acchejjaM anisaTThe abhihaDaM AhaTTu ceteti, tahappagAre uvassae purisaMtarakaDe vA apurisaMtarakaDe vA jAva anAsevite vA no ThANaM vA sejjaM vA nisIhiyaM vA cetejjA / [sejjaM puNa uvassayaM jANejjA- assiMpaDiyAe bahave sAhammiyA samuddissa pANAiM bhUyAI jIvAiM sattAiM samArabbha samuddissa kIyaM pAmiccaM acchejjaM anisa abhihaDaM AhaTTu ceteti tahappagAre uvassae purisaMtarakaDe vA apurisaMtarakaDe vA attaTThie vA anattaTThie vA paribhutte vA aparibhutte vA Asevite vA anAsevite vA no ThANaM vA sejjaM vA nisIhiyaM vA cetejjA / sejjaM puNa uvassayaM jANejjA- assiMpaDiyAe egaM sAhammiNaM samuddissa pANAiM bhUyAI jIvAiM sattAiM samArabbha samuddissa kIyaM pAmiccaM acchejjaM anisa abhihaDaM AhaTTu ceteti tappA uvassae purisaMtarakaDe vA apurisaMtarakaDe vA jAva anAsevite vA no ThANaM vA sejjaM vA nisIhiyaM vA cetejjA / sejjaM puNa uvassayaM jANejjA - assiMpaDiyAe bahave sAhammiNIo samuddissa pANAI bhUyAI jIvAiM sattAiM samArabbha samuddissa kIyaM pAmiccaM acchejjaM anisaTThe abhihaDaM AhaTTu ceteti tahappagAre uvassae purisaMtarakaDe jAva anAsevite vA no ThANaM vA se jjaM vA nisIhiyaM vA cetejjA] - se bhikkhU vA bhikkhuNI vA sejjaM puNa uvassayaM jANejjA- bahave samaNa-mAhaNa-atihikivaNa-vaNImae pagaNiya - pagaNiya samuddissa pANAI bhUyAiM jIvAI sattAiM samArabbha samuddissa kI pAmiccaM acchejjaM anisa abhihaDaM AhaTTu ceei tahappagAre uvassae purisaMtarakaDe vA apurisaMtarakaDe jAva anAsevie vA no ThANaM vA sejjaM vA nisIhiyaM vA cetejjA / se bhikkhU vA bhikkhuNI vA sejjaM puNa uvassayaM jANejjA - bahave samaNa-mAhaNa-atihikivaNa - vaNImae samuddissa pANAiM bhUyAiM jIvAiM sattAiM jAva anAsevie no ThANaM vA sejjaM vA nisIhiyaM vA cetejjA aha puNevaM jANejjA- purisaMtarakaDe jAva Asevie paDilehittA pamajjittA tao saMjayAmeva ThANaM vA sejjaM vA nisIhiyaM vA cetejjA / [dIparatnasAgara saMzodhitaH ] [50] [1-AyAro] Page #52 -------------------------------------------------------------------------- ________________ se bhikkhU vA bhikkhuNI vA sejjaM puNaM uvassayaM jANejjA- assaMjae bhikkhupaDiyAe kaDie vA ukkaMbie vA channe vA litte vA ghaTe vA maDhe vA saMmaDhe vA saMpaghUmie vA tahappagAre uvassae aparisaMtarakaDe [anattaTThie aparibhatte] anAsevie no ThANaM vA sejjaM vA nisIhiyaM vA cetejjA, aha puNevaM jANejjA parisaMtarakaDe Asevie paDilehittA pamajjittA tao saMjayAmeva ThANaM vA sejjaM vA nisIhiyaM vA cetejjA / [399] se bhikkhU vA bhikkhuNI vA sejjaM puNa uvassayaM jANejjA- assaMjae bhikkhupaDiyAe khuDiyAo dvAriyAo mahalliyAo kujjA, jahA piMDesaNAe jAva saMthAragaM saMthArejjA bahiyA vA ninnakkhu tahappagAre uvassae apurisaMtarakaDe [aNattaTThie aparibhutte] anAsevite no ThANaM vA sejjaM vA sya khaMdho-2, ajjhayaNaM-2 uddeso-1 nisIhiyaM vA cetejjA, aha puNevaM jANejjA- purisaMtarakaDe Asevie paDilehittA pamajjittA tao saMjayAmeva ThANaM vA sejjaM vA nisIhiyaM vA cetejjA / se bhikkhU vA bhikkhaNI vA sejjaM paNa uvassayaM jANejjA- assaMjae bhikkha-paDiyAe udagappasUyANi kaMdANi vA mUlANi vA pattANi vA papphANi vA phalANi vA bIyANi vA hariyANi vA ThANAo ThANaM sAharati bahiyA vA ninnakkha tahappagAre uvassae aparisaMtarakaDe jAva no ThANaM vA sejjaM vA nisIhiyaM vA cetejjA aha puNevaM jANejjA-parisaMtarakaDe [attaTThie paribhutte Asevie paDilehittA pamajjittA tao saMjayAmeva ThANaM vA sejjaM vA nisIhiyaM vA] cetejjA / se bhikkhU vA bhikkhuNI vA sejjaM puNaM uvassayaM jANejjA- assaMjae bhikkhupaDiyAe pIDhaM vA phalagaM vA nisseNiM vA udUhalaM vA ThANAo ThANaM sAharai bahiyA vA ninnakkhu tahappagAre uvassae aparisaMtarakaDe jAva no ThANaM vA sejjaM vA nisIhiyaM vA cetejjA aha puNevaM jANejjA- purisaMtarakaDe jAva cetejjA / [400] se bhikkhU vA bhikkhaNI vA sejjaM paNa uvassayaM jANejjA- taM jahA-khaMdhaMsi vA maMcaMsi vA mAlaMsi vA pAsAyaMsi vA hammiyatalaMsi vA annataraMsi vA tahappagAraMsi aMtalikkhajAyaMsi, nannattha AgADhAnAgADhehiM kAraNehiM ThANaM vA sejjaM vA nisIhiyaM vA cetejjA / se ya Ahacca cetite siyA no tattha sIodaga-viyaDeNa vA usiNodaga-viyaDeNa vA hatthANi vA pAdANi vA acchINi vA daMtANi vA muhaM vA uccholejjA vA pahoejjA vaa| no tattha UsaDhaM pagarejjA, taM jahA-uccAraM vA pAsavaNaM vA khelaM vA siMdhANaM vA vaMtaM vA pittaM vA pati vA soNiyaM vA annayaraM vA sarIrAvayavaM vA, kevalI bUyA AyANameyaM, se tattha UsaDhaM pagaremANe payalejja vA pavaDejja vA se tattha payalamANe vA pavaDamANe vA hatthaM vA [pAyaM vA bAhaM vA UruM vA] udaraM vA sIsaM vA annataraM vA kAyaMsi iMdiya-jAlaM lUsejja vA pANANi vA bhUyANi vA jIvANi vA sattANi vA abhihaNejja vA [vattejja vA lesejja vA saMghasejja vA saMghaTTejja vA pariyAvejja vA kilAmejja vA ThANAo ThANaM saMkAmejja vA jIviAo] vavarovejja vA aha bhikkhUNaM puvvovadiTThA esa paiNNA [esa heU esa kAraNaM esa uvaeso] jaM tahappagAre uvassae aMtalikkhajAe no ThANaM vA sejjaM vA nisIhiyaM vA cetejjA / [401] se bhikkhU vA bhikkhaNI vA sejjaM paNa uvassayaM jAejjA- saitthiyaM sakhuDDaM sapasabhattapAnaM tahappagAre sAgArie uvassae no ThANaM vA sejjaM vA nisIhiyaM vA cetejjA AyANameya bhikkhussa gAhAvai-kuleNa saddhiM saMvasamANassa alasage vA visUiyA vA chaDDI vA uvvAhejjA annatare vA [dIparatnasAgara saMzodhitaH] [51] [1-AyAro] Page #53 -------------------------------------------------------------------------- ________________ se dukkhe rogAtaM samuppajjejjA, assaMjae kaluNa -paDiyAe taM bhikkhussa gAtaM telleNa vA ghaNA navanIeNa vA vasAe vA abbhaMgejja vA makkhejja vA siNANeNa vA kakkeNa vA loddheNa vA vaNNeNa vA cuNNeNa vA paumeNa vA AghaMsejja vA paghaMsejja vA uvvalejja vA uvvaTTejja vA sIodaga viyaDeNa vA usiNodaga viyaDeNa vA uccholejja vA pahoejja vA siNAvejja vA siMcejja vA dAruNA vA dArupariNAmaM kaTTu aganikAyaM ujjAlejja vA pajjAlejja vA ujjAlettA pajjAlettA kAyaM AyAvejja vA payAvejja vA, aha bhikkhUNaM puvvovadiTThA esa paiNNA esa uvaeso jaM tahappagAre sAgArie uvassae no ThANaM vA sejjaM vA nisIhiyaM vA cetejjA / [402] AyANameyaM bhikkhussa sAgArie uvassae saMvasamANassa - iha khalu gAhAvaI vA suyakkhaMdho-2, ajjhayaNaM - 2 uddeso- 1 [gAhAvaiNIo vA gAhAvai - puttA vA gAhAvai-dhUyAo vA gAhAvai suNhAo vA dhAIo vA dAsA vA dAsIo vA kammakarA vA] kammakarIo vA annamannaM akkosaMti vA baMdhaMti vA ruMbhaMti vA uddaveMti vA, aha bhikkhU NaM uccAvayaM maNaM niyacchejjA - ete khalu annamannaM akkosaMtu vA mA vA akkosaMtu jAva mA vA uddaveMtu, aha bhikkhUNaM puvvovadiTThA esa paiNNA jAva jaM tahappagAre sAgArie uvassae no ThANaM vA sejjaM vA nisIhiyaM vA cetejjA / [403] AyANameyaM bhikkhussa gAhAvaIhiM saddhiM saMvasamANassa, iha khalu gAhAvaI appaNo saaTThAe aganikAyaM ujjAlejjA vA pajjAlejja vA vijjhAvejja vA, aha bhikkhU uccAvayaM maNaM niyacchejjA- ete khalu aganikAyaM ujjAleMtu vA mA vA ujjAleMtu pajjAleMtu vA mA vA pajjAleMtu vijjhAveMtu vA mA vA vijjhAveMtu, aha bhikkhuNaM puvvovadiTThA esa paiNNA jaM tahappagAre sAgArie uvassae no ThANaM vA sejjaM vA nisIhiyaM vA cetejjA / [404] AyANameyaM bhikkhussa gAhAvaIhiM saddhiM saMvasamANassa iha khalu gAhAvaissa kuMDale vA guNe vA maNI vA mottie vA hiraNNe vA suvaNNe vA kaDagANi vA tuDiyANi vA tisarAgANi vA pAlaMbANi vA hAre vA addhahAre vA egAvalI vA muttAvalI vA kanagAvalI vA rayaNAvalI vA taruNiyaM vA kumAraM alaMkiya-vibhUsiyaM pehAe, aha bhikkhU uccAvayaM maNaM niyacchejjA- erisiyA vA sA no vA erisiyA - iti vANaM bUyA iti vANaM maNaM sApajjA, aha bhikkhUNaM puvvovadiTThA [esa paiNNA esa heU esa kAraNaM esa uvaeso] jaM tahappagAre uvassae no ThANaM vA sejjaM vA nisIhiyaM vA cetejjA / [405] AyANameyaM bhikkhussa gAhAvaIhiM saddhiM saMvasamANassa - iha khalu gAhAvaiNIo vA gAhAvai-dhUyAo vA gAhAvai- suNhAo vA gAhAvai-dhAIo vA gAhAvai - dAsIo vA gAhAvai-kammakarIo vA tAsiM ca NaM evaM vuttapuvvaM bhavai- je ime bhavaMti samaNA, bhagavaMto [sIlamaMtA vayamaMtA guNamaMtA saMjayA saMvuDA baMbhacArI] uvarayA mehuNAo dhammAo, no khalu etesiM kappar3a mehuNaM dhammaM pariyAraNAe AuTTittae, jA ya khalu eehiM saddhiM mehuNaM dhammaM pariyAraNAe AuTTejjA puttaM khalu sA labhejjA - oyassiM teyassiM vaccassiM jasassiM saMparAiyaM AloyaNadarisaNijjaM eyappagAraM nigghosaM soccA nisamma tAsi ca NaM annayarI saDDhI taM tavassiM bhikkhuM mehuNaM dhammaM paDiyAraNAe AuTTAvejjA, aha bhikkhuNaM puvvovadiTThA [ paiNNA jAva uvaeso] jaM tahappagAre sAgArie uvassae no ThANaM vA sejjaM vA nisIhiyaM vA cetejjA, eyaM khalu tassa bhikkhussa vA bhikkhuNIe vA sAmaggiya [jaM savvaTThehiM samie sahie sayAjae ttibemi ] | [dIparatnasAgara saMzodhitaH] [52] [1-AyAro] Page #54 -------------------------------------------------------------------------- ________________ bIe ajjhayaNe paDhamo uddeso samatto * bIo - uddeso * [ 406] gAhAvaI nAmege sui- samAyArA bhavaMti, bhikkhU ya asiNANae moyasamAyAre se taggaMdhe duggaMdhe paDikUle paDilobhe yAvi bhavai, jaM puvvakammaM taM pacchAkammaM jaM pacchAkammaM taM puvvakammaM taM bhikkhu-paDiyAe vaTTamANe karejjA vA no vA karejjA, aha bhikkhUNaM puvvovadiTThA [esa paiNNA jAva esa uvaeso] jaM tahappagAre uvassae no ThANaM vA [sejjaM vA nisIhiyaM vA] cetejjA / [407] AyANameyaM bhikkhussa gAhAvaIhiM saddhiM saMvasamANassa- iha khalu gAhAvaissa appaNo saaTThAe virUvarUve bhoyaNa-jAe uvakkhaDie siyA aha pacchA bhikkhu paDiyAe asanaM vA pAnaM vA khAimaM vA sAimaM vA ukkhaDejja vA uvakarejja vA taM ca bhikkhU abhikaMkhejjA bhottae vA pAyae vA viyasuyakkhaMdho-2, ajjhayaNaM-2 uddeso-2 TTittae vA, aha bhikkhUNaM puvvovadiTThA [esa paiNNA jAva jaM] jaM tahappagAre uvassae no ThANaM vA jAva cejjA | [408] AyANameyaM bhikkhussa gAhAvaiNA saddhiM saMvasamANassa - iha khalu gAhAvaissa appaNo sayaTThAe virUvarUvAiM dAruyAiM bhinna- puvvAiM bhavaMti, aha pacchA bhikkhupaDiyAe virUvarUvAiM dAruyAiM bhiMdejja vA kiNejja vA pAmiccejja vA dAruNA vA dArupariNAmaM kaTTu aganikAyaM ujjAlejja vA pajjAlejja vA tattha bhikkhU abhikaMkhejjA AyAvettae vA payAvettae vA viyaTTittae vA, aha bhikkhUNaM puvvovadiTThA [esa paiNNA jAva jaM] jaM tahappagAre uvassae no ThANaM vA jAva cetejjA / [409 ] se bhikkhU vA bhikkhuNI vA uccAra pAsavaNeNaM uvvAhijjamANe rAo vA viAle vA gAhAvai-kulassa duvArabAhaM avaMguNejjA, teNe ya tassaMdhicArI anupavisejjA, tassa bhikkhussa no kappar3a evaM vaittae - ayaM teNa pavisai vA no vA pavisai uvvaliyai vA no vA uvalliyai aipatati vA no vA aipatati vadati vA no vA vadati teNa haDaM anneNa haDaM tassa haDaM annassa haDaM ayaM teNe ayaM uvacarae ayaM haMtA ayaM etthamakAsI, taM tavassiM bhikkhuM ateNaM teNaM ti saMkati, aha bhikkhUNaM puvvovadiTThA [sa paiNNA esa heU esa kAraNaM esa uvaeso jaM tahappagAre uvassae no ThANaM vA sejjaM vA nisIhiyaM vA] cetejjA | [410] se bhikkhU vA bhikkhuNI vA sejjaM puNa uvassayaM jANejjA-taNa-puMjesu vA palAlapuMjesu vA saaMDe [sapANe sabIe saharie sausa saudae sauttiMga- paNaga-daga maTTiya-makkaDA ] saMtA tahappagAre uvassae no ThANaM vA sejjaM vA nisIhiyaM vA cetejjA se bhikkhU vA bhikkhuNI vA sejjaM puNaM uvassayaM jANejjA - taNa-puMjesu vA palAla-puMjesuM vA appaMDe [appapANe jAva apputtiMga- paNaga- daga - maTTiya - makkaDAsaMtANae tahappagAre uvassae paDilehitA pamajjittA tao saMjayAmeva ThANaM vA sejjaM vA nisIhiyaM vA] cetejjA / [411] se AgaMtAresu vA ArAmagAresu vA gAhAvai-kulesu vA pariyAvasahesu vA abhikkhaNaMabhikkhaNaM sAhammiehiM ovayamANehiM novaejjA | [412] se AgaMtAresu vA ArAmAgAresu vA gAhAvai-kulesu vA pariyAvasahesu vA jebhayaMtA uDubaddhiyaM vA vAsAvAsiyaM vA kappaM uvAtiNAvittA tattheva bhujjo saMvasaMti, ayamAuso ! kAlAikkaMtakiriyA vi bhavai / [ dIparatnasAgara saMzodhitaH ] [53] [1-AyAro] Page #55 -------------------------------------------------------------------------- ________________ [413] se AgaMtAresu vA ArAmAgAresu vA gAhAvai-kulesu vA pariyAvasahesu vA je bhayaMtAro uDubaddhiyaM vA vAsAvAsiyaM vA kappaM uvAtiNAvittA taM duguNA tiguNeNa vA apariharittA tattheva bhujjo saMvasaMti ayamAuso ! uvaTThANa-kiriyA vi bhavai / [414] iha khala pAiNaM vA par3INaM vA dAhINaM vA udINaM vA saMtegaiyA saDDhA bhavaMti, taM jahAgAhAvaI vA jAva kammakarIo vA tesiM ca NaM AyAra-goyare no sanisaMte bhavai, taM saddahamANehiM taM pattiyamANehiM taM royamANehiM bahave samaNa-mAhaNa-atihi-kivaNa-vaNImae samuddissa tattha-tattha agArIhiM agArAiM cetitAI bhavaMti, taM jahA-AesaNANi vA AyataNANi vA devakulANi vA sahAo vA pavANi vA paNiya-gihANi vA paNiya-sAlAo vA jANa-gihANi vA jANa sAlAo vA sahakammaMtANi vA dabbhakammaMtANi vA baddhakammaMtANi vA vakkakammaMtANi vA vanakammaMtANi vA iMgAlakammaMtANi vA kaTThakammasayakkhaMdho-2, ajjhayaNaM-2 uddeso-2 tANi vA sasANakammaMtANi vA saMtikammaMtANi vA girikammaMtANi vA kaMdarakammaMtANi vA selovaTThANakammaMtANi vA bhavaNagihANi vA je bhayaMtAro tahappagArAiM AesaNANi vA jAva bhavaNagihANi vA tehiM ovayamANehiM ovayaMti ayamAuso abhikkaMta-kiriyA vi bhavai / / [415] iha khala pAINa vA paDINaM vA dAhINaM vA udINaM vA saMtegaiyA saDDhA bhavaMti taM jahAgAhAvaI vA jAva kammakarIo vA tesiM ca NaM AyAra-goyare no nisaMte bhavai taM saddahamANehiM taM pattiyamANehiM] taM royamANehiM bahave samaNa-mAhaNa-atihi-kiviNa-vaNImae samuddissa tattha-tattha agArIhiM agArAiM cetiAI bhavaMti, taM jahA- AesaNANi vA jAva bhavanagihANi vA, je bhayaMtAro tahappagArAI AesaNANi vA jAva bhavaNagihANi vA tehiM anovayamANehiM ovayaMti ayamAuso ! anabhikkaMta-kiriyA vi bhavati / [416] iha khala pAINaM vA jAva kammakarIo vA, tesiM ca NaM evaM vRttapavvaM bhavai, je ime bhavaMti samaNA bhagavaMto sIlamaMto uvarayA mehaNAo dhammAo, no khalu eesiM bhayaMtArANaM kappar3a AhAkammie uvassae vatthae, se jANimANi amhaM appaNo saaTThAe cetitAiM bhavaMti, taM jahA-AesaNANi vA jAva bhavaNagihANi vA, savvANi tANi samaNANaM nisirAmo, aviyAI vayaM pacchA appaNo saaTThAe cetissAmI taM jahA- AesaNANi vA jAva bhavaNagihANi vA eyappagAraM nigghosaM soccA nisamma je bhayaMtAro tahappagArAiM AesaNANi vA jAva bhavaNagihANi vA, uvAgacchaMti uvAgacchittA itaretarehiM pAhuDehiM vaTuMti, ayamAuso ! vajja-kiriyA vi bhavai / [417] iha khala pAINaM vA paDINaM vA dAhINaM vA udINaM vA saMtegaiyA saDDhA bhavaMti, taM jahAgAhAvaI vA jAva kammakarIo vA, tesiM ca NaM AyAra-goyare no sunisaMte bhavai taM saddahamANehiM taM pattiyamANehiM taM royamANehiM bahave samaNa-mAhaNa-atihi-kivaNa-vaNImage pagaNiya-pagaNiya samuddissa tatthatattha agArIhiM agArAiM cetitAiM bhavaMti taM jahA-AesaNANi vA jAva bhavanagihANi vA je bhayaMtAro tahappa-gArAiM AesaNANi vA jAva bhavaNagihANi vA uvAgacchaMti uvAgacchittA itaretarehiM pAhuDehiM vaTuMti, ayamAuso ! mahAvajja-kiriyA vi bhavai / [418] iha khala pAINaM vA paDINaM vA dAhINaM vA udINaM vA saMtegaiyA saDDhA bhavaMti taM jahAgAhAvaI vA jAva kammakarIo vA tesiM ca NaM AyAra-goyare no sunisaMte bhavai taM saddahamANehiM taM pattiyamANehiM taM royamANehiM bahave samaNa-mAhaNa-atihi-kivaNa-vaNImage samuddissa tattha-tattha agArIhiM [dIparatnasAgara saMzodhitaH] [54] [1-AyAro] Page #56 -------------------------------------------------------------------------- ________________ agArAiM cetiAI bhavaMti, taM jahA- AesaNANi vA jAva bhavaNagihANi vA, je bhayaMtAro tahappagArAI AesaNANi vA jAva bhavaNagihANi vA uvAgacchaMti uvAgacchittA itaretarehiM pAhuDehiM vaTuMti, ayamAuso! sAvajja-kiriyA vi bhavai / [419] iha khala pAINaM vA paDINaM vA dAhINaM vA udINaM vA saMtegaiyA jAva taM royamANehiM ega samaNajAyaM samaddissa tattha-tattha agArIhiM agArAiM cetitAI bhavaMti, taM jahA- AesaNANi vA jAva bhavaNagihANi vA mahayA paDhavikAya-samAraMbheNaM jAva mahayA tasakAya-samAraMbheNaM mahayA virUvarUvehiM pAvakammakiccehiM taM jahA- chAyaNao levaNao saMthAra-dvAra-pihaNao sItodae vA paridvaviyapavve bhavai aganikAe vA ujjAliyapavve bhavai, je bhayaMtAro tahappagArAiM AesaNANi vA jAva bhavaNagihANi vA uvAgacchaMti uvAgacchittA iyarAiyarehiM pAhaDehiM0 dupakkhaM te kamma sevaMti, ayamAuso! mahAsAvajja-kiriyA sayakkhaMdho-2, ajjhayaNaM-2 uddeso-2 vi bhavai / [420] iha khala pAINaM vA paDINaM vA dAhINaM vA udINaM vA saMtegaiyA saDDhA bhavaMti taM jahAgAhAvaI vA jAva kammakarIo vA tesiM ca NaM AyAra-goyare no sanisaMte bhavai taM saddahamANehiM taM pattiyamANehiM taM royamANehiM appaNo saaTThAe tattha-tattha agArIhiM agArAiM cetitAI bhavaMti taM jahAAesaNANi vA jAva bhavaNagihANi vA mahayA puDhavikAya-samAraMbheNaM jAva mahayA tasakAya-samAraMbheNaM mahayA virUvarUvehiM pAvakamma-kiccehiM taM jahA- chAyaNao levaNao saMthAra-duvAra-pihaNao sItodae vA pariTThaviyapavve bhavai aganikAe vA ujjAliyapuvve bhavai, je bhayaMtAro tahappagArAiM AesaNANi vA jAva bhavaNagihANi vA uvAgacchaMti uvAgacchittA iyarAiyarehiM pAhuDehiM egapakkhaM te kamma sevaMti, ayamAuso! appasAvajja-kiriyA vA bhavai eyaM khalu tassa bhikkhussa vA bhikkhuNIe vA sAmaggiyaM [jaM savveTehiM samie tahie sayA jae - ttibemi / bIe ajjhayaNe bIo uddeso samatto 0 taio - uddeso . [421] se ya no sulabhe phAsue uMche ahesaNijje no ya khalu suddhe imehiM pAhuDehi, taM jahAchAyaNao levaNao saMthAra-duvAra-pihaNao piMDavAesaNAo, se bhikkhu cariyA-rae ThANa-rae nisIhiyA-rae sejjA-saMthAra-piMDavAesaNA-rae saMti bhikkhuNo evamakkhAiNo ujjuyA niyAga-paDivannA amAyaM kavvamANA viyAhiyA, saMtegaiyA pADiyA ukkhittapuvvA bhavai evaM nikkhittapuvvA bhavai, paribhAiya puvvA bhavai, paribhattapuvvA bhavai, paridvaviyapavvA bhavai, evaM viyAgaremANe samiyAe viyAgareti ? haMtA bhavai / [422] se bhikkha vA bhikkhaNI vA sejjaM puNa uvassayaM jANejjA- DiyAo khaDadvAriyAo niyayAo nIyAo saMniruddhAo bhavaMti, tahappagAre uvassae rAo vA viAle vA nikkhamamANe vA pavisamANe vA purA hattheNa pacchA pAeNa vA tao saMjayAmeva nikkhamejja vA pavisejja vA, kevalI bUyA AyANameyaM- je tattha samaNANa vA mAhaNANa vA chattae vA mattae vA daMDae vA laTThiyA vA bhisiyA vA nAliyA vA celaM vA cilimilI vA cammae vA cammakosae vA camma-chedaNae vA dubbaddhe dunnikkhitte anikaMpe calAcale- bhikkhu ya rAo vA viyAle vA nikkhamamANe vA pavisamANe vA payalejja vA, pavaDejja vA,... [dIparatnasAgara saMzodhitaH] [55] [1-AyAro] Page #57 -------------------------------------------------------------------------- ________________ se tattha payalamANe vA pavaDamANe vA hatthaM vA pAyaM vA [bAhaM vA UruM vA udaraM vA sIsaM vA annayaraM vA kAyaMsi] iMdiya-jAyaM lUsejja vA pANANi vA bhUyANi vA jIvANi vA sattANi vA abhihaNejja vA [vattejja vA lesejja vAsa saMghasejja vA saMghaTTejja vA pariyAvejja vA kilAmejja vA ThANAo ThANaM saMkamejja vA jIviyAo] vavarovejja vA, aha bhikkhaNaM pavvovadiTThA esa paiNNA esa heU esa kAraNaM esa uvaeso jaM tahappagAre uvassae purA hattheNaM pacchA pAeNaM tao saMjayAmeva nikkhamejja vA pavisejja vA / [423] se AgaMtAresu vA ArAmAgAresu vA gAhAvai-kulesu vA pariyAvasahesu vA anuvIi uvassayaM jAejjA, je tattha Isare je tattha samahiTThAe te uvassayaM aNunnavejjA- kAmaM khala Auso ! ahAlaMdaM ahApariNNAtaM vasissAmo jAva AusaMto ! jAva AusaMtassa uvassae jAva sAhammiyAI tato uvassayaM gihissAmo teNa paraM viharissAmo / suyakkhaMdho-2, ajjhayaNaM-2 uddeso-3 [424] se bhikkhu vA bhikkhuNI vA jassuvassae saMvasejjA tassa puvvAmeva nAma-goyaM jANejjA, tao pacchA tassa gihe nimaMtemANassa vA animaMtemANassa vA asanaM vA pAnaM khAimaM vA sAimaM vA- aphAsuyaM [anesaNijjaM ti mannamANe lAbhe saMte] no paDigAhejjA / [425] se bhikkhu vA bhikkhuNI vA sejjaM puNa uvassayaM jANejjA- sasAgAriyaM sAgaNiyaM saudayaM no paNNassa nikkhamaNa-pavesAe no paNNassa vAyaNa-[pucchaNapariyaTTaNANapeha-dhammANuoga] ciMtAe tahappagAre uvassae no ThANaM vA sejjaM vA nisIhiyaM vA cetejjA / [426] se bhikkhu vA bhikkhuNI vA sejjaM puNa uvassayaM jANejjA- gAhAvai-kulassa majjhamajjheNaM gaMtuM paMthaM paDibaddhaM vA no paNNassa jAva ciMtAe tahappagAre uvassae no ThANaM vA sejjaM vA nisIhiyaM vA cetejjA / [427] se bhikkha vA bhikkhaNI vA sejjaM paNa uvassayaM jANejjA- iha khala gAhAvaI vA jAva kammakarIo vA annamannamakkosaMti vA [baMdhati vA ruMbhaMti vA] uddaveMti vA no paNNassa nikkhamaNapavesAe -jAva dhammANuoga ciMtAe, sevaM naccA tahappagAre uvassae no ThANaM vA jAva cetejjA | [428] se bhikkhu vA bhikSaNI vA sejjaM paNa uvassayaM jANejjA- iha khala gAhAvaI vA jAva kammakarIo vA annamannassa gAyaM telleNa vA ghaeNa vA navanIeNa vA vasAe vA abbhaMge ti vA makkhe ti vA no paNNassa jAva dhammANuogaM ciMtAe tahappagAre uvassae no ThANaM vA jAva cetejjA / [429] se bhikkhU vA bhikkhaNI vA sejjaM paNa uvassayaM jANejjA iha khala gAhAvaI vA jAva kammakarIo vA annamannassa gAyaM siNANeNa vA kakkeNa vA loddheNa vA vaNNeNa vA cuNNeNa vA paumeNa vA AghaMsaMti vA paghaMsaMti vA uvvaleMti vA uvvarTeti vA no paNNassa ciMtAe tahappagAre uvassae no ThANaM vA [sejjaM vA nisIhiyaM vA] cetejjA / [430] se bhikkhu vA bhikkhuNI vA sejjaM puNa uvassayaM jANejjA- iha khalu gAhAvaI vA jAva kammakarIo vA annamanna gAyaM sIodaga-viyaDeNa vA usiNodaga viyaDeNa vA uccholeMti vA padhoveMti vA siMcaMti vA siNAveMti vA no paNNassa ciMtAe tahappagAre uvassae no ThANaM vA jAva cetejjA / __[431] se bhikkhu vA bhikkhuNI vA sejjaM puNa uvassayaM jANejjA- iha khalu gAhAvaI vA jAva kammakarIo vA nigiNA ThiA nigiNA uvallINA mehaNadhammaM vinnaveti rahassiyaM vA maMtaM maMteti [dIparatnasAgara saMzodhitaH] [56] [1-AyAro] Page #58 -------------------------------------------------------------------------- ________________ no paNNassa [nikkhamaNa-pavesAe no paNNassa vAyaNa-pucchaNa-pariyaTTaNANupeha-dhammANuoga] ciMtA tahappagAre uvassae no ThANaM vA sejjaM vA nisIhiyaM vA cetejjA / [432] se bhikkhu vA bhikkhuNi vA sejjaM puNa uvassaya jANejjA AiNNasaMlekkha no paNNassa jAva ciMtAe tahappagAre uvassae no ThANaM vA jAva cetejjA / [433] se bhikkhu vA bhikkhuNI vA abhikaMkhejjA saMthAragaM esittae sejjaM puNa saMthAragaM jANejjA saaMDa [sapAnaM sabIaM sahariyaM sausa saudayaM sauttiMga paNaga- daga-maTTiya-makkaDA ] saMtANagaM tahappagAraM saMthAraMgaM-[aphAsuyaM anesaNijjaM ti mannamANe] lAbhe saMte no paDigAhejjA / bhikkhu vA bhikkhuNI vA sejjaM puNa saMthAragaM jANejjA- appaMDa appapANa appabIaM appahariyaM apposaM appudayaM apputtiMga paNaga- daga-maTTiya-makkaDA saMtANagaM garuyaM tahappagAraM saMthAragaMaphAsuyaM anesaNijjaM ti mannamANe lAbhe saMte no paDigAhejjA / suyakkhaMdho-2, ajjhayaNaM-2 uddeso-3 bhikkhu vA bhikkhuNI vA sejjaM puNa saMthAragaM jANejjA- appaDaM jAva saMtANagaM lahuyaM apADihAriyaM tahappagAraM saMthAragaM- jAva lAbhe saMte no paDigAhejjA | se bhikkhu vA bhikkhuNI vA sejjaM puNa saMthAragaM jANejjA - appaMDa jAva saMtANagaM lahuyaM pADihAriyaM no ahAbaddhaM tahappagAraM saMthAragaM- jAva lAbhe saMte no paDigAhejjA / bhikkhu vA bhikkhuNI vA sejjaM puNa saMthAragaM jANejjA- appaMDaM jAva appa saMtANagaM lahu pADihAriyaM ahAbaddhaM tahappagAraM saMthAragaM - [phAsuyaM esaNijjaM ti mannamANe lAbhe saMte paDigAhejjA / [434] icceyAiM AyataNAI uvAikkamma aha bhikkhu jANejjA imAhiM cauhiM paDimAhiM saMthAragaM esittae, tattha khalu imA paDhamA paDimA se bhikkhU vA bhikkhuNI vA uddisiya uddisiya saMthAragaM jAejjA, taM jahA-ikkaDaM vA kaDhiNaM vA jaMtuyaM vA paragaM vA moragaM vA taNagaM vA soragaM vA kusaM vA kucagaM vA pippalagaM vA palAlagaM vA, se puvvAmeva AloejjA Ausotti vA bhaginitti vA dAhisi me patto annayaraM saMthAragaM ?, tahappagAraM sayaM vA NaM jAejjA paro vA se dejjA- phAsuyaM esaNijjaM [ti mannamANe] lAbhe saMte paDigAhejjA- paDhamA paDimA / [435] ahAvarA doccA paDimA se bhikkhu vA bhikkhuNI vA pehAe saMthAragaM jAejjA, taM jahA-gAhAvaiM vA gAhAvai-bhAriyaM vA gAhAvai-bhaginiM vA gAhAvai puttaM vA gAhAvai ghUyaM vA suNhaM vA ghAIM vA dAsaM vA dAsiM vA kammakaraM vA kammakariM vA se puvvAmeva AloejjA Auso tti vA bhagini dAhisi me etto ? annayaraM saMthAragaM tahappagAraM saMthAragaM sayaM vA NaM jAejjA paro vA se dejjA- phAsayaM esaNijjaM0 paDigAhejjA- doccA paDimA / ahAvarA taccA paDimA se bhikkhU vA bhikkhuNI vA jassuvassae saMvasejjA te tattha ahAsamannAgae, taM jahA- ikkaDe vA [ kaDhiNe vA jaMtue vA parage vA morage vA taNage vA sArage vA kuse vA kuccage vA pippale vA] palAle vA tassa lAbhe saMvasejjA tassa alAbhe ukkuDue vA nesajjie vA viharejjA - taccA paDimA / [436] ahAvarA cautthA paDimA se bhikkhu vA bhikkhuNI vA ahAsaMthaDameva saMthAragaM jAjjA, taM jahA- puDhavisilaM vA kaTThasilaM vA ahAsaMthaDameva, tassa lAbhe saMvasejjA tassa alAbhe ukkuDue vA nesajjie vA viharejjA- cautthA paDimA / [dIparatnasAgara saMzodhitaH] [57] [1-AyAro] Page #59 -------------------------------------------------------------------------- ________________ [437] icceyANaM cauNhaM paDimANaM annayaraM paDimaM paDivajjamANe taM ceva jAva anno'nnasamAhIe evaM ca NaM viharaMti / [438] se bhikkhu vA bhikkhuNI vA abhikaMkhejjA saMthAragaM paccappiNittie, se jjaM puNa saMthAragaM jANejjA- saaMDaM jAva saMtANagaM tahappagAraM saMthAragaM no paccappiNejjA / [439] se bhikkhu vA bhikkhuNI vA abhikaMkhejjA saMthAragaM paccappiNittae sejjaM puNa saMthAragaM jANejjA- appaMDa appapAnaM jAva appattiMga-paNaga-daga-maTTiya-makkaDA saMtANagaM tahappagAraM saMthAragaM paDilehiya paDilehiya pamajjiya-pamajjiya AyAviya-AyAviya vihuNiya vihuNiya tao saMjayAmeva paccappiNejjA / [440] se bhikkhU vA bhikkhuNI vA samANe vA vasamANe vA gAmANugAmaM dUijjamANe vA puvAmeva NaM pannassa uccArapAsavaNabhUmi paDilehejjA, kevalI bUyA AyANameyaM- apaDilehiyAe uccArasuyakkhaMdho-2, ajjhayaNaM-2 uddeso-3 pAsavaNabhUmIe, bhikkhU vA bhikkhaNI vA rAo vA viAle vA uccArapAsavaNaM pariTThavemANe payalejja vA pavaDejja vA, se tattha payalamANe vA pavaDamANe vA hatthaM vA pAyaM vA lUsejja vA pANANi vA [bhUyANi vA jIvANi vA sattANi vA abhihaNejja vA vattejja vA lesejja vA saMghasejjaM vA saMghaTTejja vA pariyA-vejja vA kilAmejja vA ThANAo ThANaM saMkAmejja vA jIviAo] vavarovejja vA, aha bhikkhUNaM puvvovadihA esa paiNNA esa heU esa kAraNaM esa uvaeso jaM puvvAmeva pannassa uccArapAsavaNabhUmi paDilehejjA | [441] se bhikkhU vA bhikkhuNI vA abhikaMkhejjA sejjA-saMthAraga-bhUmi paDilehittae nannattha AyarieNa vA uvajjhAeNa vA [pavattIe vA thereNa vA gaNiNA vA gaNahareNa vA] gaNAvaccheieNa vA bAleNa vA vuDDheNa vA seheNa vA gilANeNa vA AeseNa vA aMteNa vA majjheNa vA sameNa vA visameNa vA pavAeNa vA nivAeNa vA, tao saMjayAmeva paDilehiya-paDilehiya pamajjiya-pamajjiya tao saMjayAmeva baha-phAsyaM sejjA-saMthAragaM saMtharejjA / [442] se bhikkhU vA bhikkhuNI vA bahu-phAsuyaM sejjA-saMthAragaM saMtharettA abhikaMkhejjA bahuphAsue sejjA-saMthArae duruhittae / ___ se bhikkhu vA bhikkhuNI vA bahu-phAsue sejjA-saMthArae durUhamANe se puvAmevaM sasIsovariyaM kAyaM pAe ya pamajjiya pamajjiya tao saMjayAmeva bahu-phAsue sejjA-saMthArage duruhejjA duruhettA tao saMjayAmeva bahu-phAsue sejjA-saMthArae saejjA / [443] se bhikkhU vA bhikkhaNI vA bahu-phAsue sejjA-saMthArae sayamANe no anna-mannassa hattheNa hatthaM pAeNa pAyaM kAeNa kAyaM AsAejjA, se anAsAyamANe tao saMjayAmeva bahu-phAsue sejjAsaMthArae saejjA se bhikkhU vA bhikkhuNI vA ussAsamANe vA nIsAsamANe vA kAsamANe vA chIyamANe vA jaMbhAyamANe vA uDDue vA vAyanisagge vA karemANe puvAmeva AsayaM vA posayaM vA pANiNA paripihittA tao saMjayAmeva Usasejja vA nIsasejja vA kAsejja vA chIejja vA jaMbhAejja vA uDDyaM vA vAyanisaggaM vA karejjA / [444] se bhikkhU vA bhikkhaNI vA- samA vegayA sejjA bhavejjA, visamA vegayA sejjA bhavejjA, pavAyA vegayA sejjA bhavejjA, nivAtA vegayA sejjA bhavejjA, sasarakkhA vegayA sejjA bhavejjA, [dIparatnasAgara saMzodhitaH] [58] [1-AyAro] Page #60 -------------------------------------------------------------------------- ________________ appa-sasarakkhA vegayA sejjA bhavejjA, sadaMsa-masagA vegayA sejjA bhavejjA, appa-daMsa-masagA vegayA sejjA bhavejjA, saparisADA vegayA sejjA bhavejjA, aparisADA vegayA sejjA bhavejjA, sauvasaggA vegayA sejjA bhavejjA, niruvasaggA vegayA sejjA bhavejjA, tahappagArAhiM sejjAhiM saMvijjamANAhiM paggahitatarAgaM vihAraM viharejjA, no kiMci vi gilAejjA, eyaM khalu tassa bhikkhassa vA bhikkhaNIe vA sAmaggiyaM jaM savvaTehiM samie sahie sayA jaejjAsi - ttibemi / bIe ajjhayaNe taio uddeso samatto bIaM ajjhayaNaM samantaM muni dIparatnasAgareNa saMzodhitaH sampAditazca biiaM ajjhayaNaM samattaM syakkhaMdho-2, ajjhayaNaM-3 uddeso-1 taiyaM ajjhayaNaM- iriyA * paDhamo - uddeso . [445] abbhuvagae khalu vAsAvAse abhipavuDhe bahave pANA abhisaMbhUyA bahave bIyA ahuNonbhinnA aMtarA se maggA bahupANA bahubIyA [bahuhariyA bahuosA bahuudayA bahuuttiMgapaNagadaga-maTTiyamakkaDA] saMtANagA anabhikkaMtA paMthA no viNNAyA maggA sevaM naccA no gAmANagAmaM dUijjejjA, tao saMjayAmeva vAsAvAsaM uvalliejjA / [446] se bhikkhU vA bhikkhuNI vA se jjaM puNa jANejjA-gAmaM vA [nagaraM vA kheDaM vA kabbaDaM vA maDaMba vA paTTaNaM vA doNamuhaM vA AgaraM vA nigamaM vA AsamaM vA sannivesaM vA] rAyahANiM vA imaMsi khalu gAmaMsi vA jAva rAyahANisi vA no mahatI vihArabhUmI no mahatI viyArabhUmI no sulabhe pIDha-phalaga-sejjA saMthArae no slabhe phAsue uMche ahesaNije jattha bahave samaNa-mAhaNa-atihi kivaNa-vaNImagA uvAgayA uvAgamissaMti ya accAiNNA bittI- no pannassa nikkhamaNa-pavesAe jAva dhammANaoga ciMtAe sevaM naccA tahappagAraM gAmaM vA nagaraM vA jAva rAyahANiM vA no vAsAvAsaM uvalliejjA | se bhikkhU vA bhikkhuNI vA se jjaM puNa jANejjA-gAmaM vA jAva rAyahANiM vA imaMsi khalu gAmaMsi vA jAva rAyahANisi vA-mahatI vihArabhUmI mahatI viyArabhUmI sulabhe jattha pIDha-phalaga-sejjAsaMthArae sulabhe phAsue uMche ahesaNijje no jattha bahave samaNa-mAhaNa-atihi-kivaNa-vaNImagA] uvAgayA uvAgamissaMti ya appAiNNA vittI-paNNassa nikkhamaNa-pavesAe paNNassa vAyaNa-pacchaNa-pariyaTTaNANapehadhammANuoga-ciMtAe sevaM naccA tahappagAraM gAmaM vA jAva] rAyahANiM vA tao saMjayAmeva vAsAvAsaM uvalliejjA / [447] aha puNeNaM jANejjA-cattAri mAsA vAsAvAsANaM vIikkaMtA hemaMtANa ya paMca-dasarAyakappe parisie aMtarA se maggA bahupANA jAva saMtANagA no jattha bahave samaNa jAva uvAgayA uvAgamissaMti, sevaM naccA no gAmANugAmaM dUijjejjA |ah puNevaM jANejjA- cattAri mAsA vAsANaM vIikkaMtA hemaMtANa ya paMca dasa-rAyakappe parivasie aMtarA se magge appaMDA jAva saMtANagA bahave jatthaM samaNa jAva uvAgayA uvAgamissaMti ya, sevaM naccA tao saMjayAmeva gAmANagAmaM duijjejjA | [dIparatnasAgara saMzodhitaH] [59] [1-AyAro] Page #61 -------------------------------------------------------------------------- ________________ [448] se bhikkhU vA bhikkhuNI vA gAmANugAmaM dUijjamANe purao jugamAyaM pehamANe daRsNa tase pANe- uddhaTTa pAyaM rIejjA sAhaTTa pAyaM rIejjA vitiricchaM vA kaTTa pAyaM rIejjA, sati parakkame saMjatAmeva parakkamejjA, no ujjuyaM gacchejjA0 tao saMjayAmeva gAmANugAmaM dUijjejjA / / se bhikkhU vA bhikkhaNI vA gAmANagAmaM dUijjamANe aMtarA se pANANi vA bIyANi vA hariyANi vA udae vA maTTiyA vA aviddhatthe sati parakkame [saMjatAmeva parakkamejjA] no ujjayaM gacchejjA, tao saMjayAmeva gAmANugAmaM dUijjejjA / [449] se bhikkhU vA bhikkhuNI vA gAmANugAmaM dUijjamANe aMtarA se virUvarUvANi paccaMtigANi dassugAyataNANi milakkhUNi anAyariyANi dussannappANi duppannavaNijjANi akAlapaDibohINi akAlaparibhoiNi sati lADhe vihArAe saMtharamANehiM janavaehiM no vihAravattiyAe pavajjejjA gamaNAe, kevalI bUyA AyANameyaM, te NaM bAlA ayaM teNe ayaM uvacarae ayaM tao Agae tti kaTTa taM bhikkhaM akkosejja vA [baMdhejja vA ruMbhejja vA] uddavejja vA vatthaM paDiggahaM kaMbalaM pAyapuMchaNaM acchiMdejja suyakkhaMdho-2, ajjhayaNaM-3 uddeso-1 vA avaharejja vA paribhavejja vA aha bhikkhUNaM pavvovadivA [esa paiNNA esa heU esa kAraNaM esa uvaeso] jaM no tahappagArANi virUvarUvANi paccaMtiyANi dassagAyataNANi vihAra-vattiyAe pavajjejjA gamaNAe tao saMjAyAmeva gAmANugAmaM dUijejjA / [450] se bhikkhU vA bhikkhuNI vA gAmANugAmaM dUijjamANe aMtarA se arAyANi vA gaNarAyANi vA juvarAyANi vA dorajjANi vA verajjANi vA viruddharajjANi vA sati lADhe vihArAe saMtharamANehiM janavarahiM no vihAra-vattiyAe pavajjejja gamaNAe kevalI bUyA AyANameyaM- te NaM bAlA taM ceva jAva gamaNAe tao saMjayAmeva gAmANagAmaM daijjejjA / [451] se bhikkhU vA bhikkhuNI vA gAmANugAmaM dUijjamANe aMtarA se vihaM siyA, sejjaM puNa vihaM jANejjA- egAheNa vA yAheNa vA tiyAheNa vA cauyAheNa vA paMcAheNa vA pAuNejja vA no pAuNejja vA tahappagAraM vihaM anegAhagamaNijjaM sati lADhe [vihArAe saMtharamANehiM janavarahiM] no vihAravattiyAe pavajjejjA gamaNAe, kevalI bUyA AyANameyaM, aMtarA se vAse siyA pANes vA paNaes vA bIes vA haries vA udAes vA maTTiyAs vA aviddhatthAe, aha bhikkhaNaM pavvovadihA [esa paiNNA esa heU esa kAraNaM esa uvaeso] jaM tahappagAraM vihaM anegAha gamaNijjaM jAva gamaNAe tao saMjayAmeva gAmANagAmaM dUijjejjA / [452] se bhikkhU vA bhikkhuNI vA gAmANugAmaM dUijjamANe aMtarA se nAvAsaMtArime udae siyA, se jjaM puNa nAvaM jANejjA- assaMjae bhikkhu-paDiyAe kiNejja vA pAmiccejja vA nAvAe vA nAvaM-pariNAmaM kaTTa thalAo vA nAvaM jalaMsi ogAhejjA jalAo vA nAvaM thalaMsi ukkasejjA puNNaM vA nAvaM ussiMcejjA saNNaM vA nAvaM uppIlAvejjA tahappagAraM nAvaM uDDhagAmiNiM vA ahegAmiNiM vA tiriyagAmiNiM vA paraM joyaNamerAe addhajoyaNamerAe vA appataro vA bhujjataro vA no duruhejja gamaNAe / se bhikkhU vA bhikkhuNI vA puvvAmeva tiriccha-saMpAtimaM nAvaM jANejjA, jANettA se tamAyAe egaMtamavakkamejjA egaMtamavakkamettA bhaMDagaM paDilehejjA paDilehettA egao bhoyaNabhaMDagaM karejjA karettA sasIsovariyaM kAyaM pAe ya pamajjejjA pamajjettA sAgAraM bhattaM paccakkhAejjA paccakkhAettA egaM pAyaM jale kiccA egaM pAyaM thale kiccA tao saMjayAmeva nAvaM duhejjA | [dIparatnasAgara saMzodhitaH] [60] [1-AyAro] Page #62 -------------------------------------------------------------------------- ________________ [453] se bhikkhu vA bhikkhuNI vA nAvaM duruhamANe no nAvAe purao duruhejjA no nAvAe maggao duruhejjAno nAvAe majjhato duruhejjA no bAhAo pagijjhiya- pagijjhiya aMguliyAe uvadaMsiyauvadaMsiya oNamiya-oNamiya unnamiya- unnamiya nijjhAejjA, se NaM paro nAvA-gato nAvA-gayaM vaejjAAusaMto, samaNA eyaM tA tumaM nAvaM ukkasAhi vA vokkasAhi vA khivAhi vA rajjuyAe vA AkasAhi, no se taM pariNNaM parijANejjA, tusiNIo uvehejjA / se NaM paro nAvA-gao nAvA-gayaM vaejjA AusaMto samaNA no saMcAesi tumaM nAvaM ukkasittae vA vokkasittae vA khivittAe vA rajjuyAe vA gahAya Akasittae Ahara etaM nAvAe rajjUyaM sayaM ceva NaM vayaM nAvaM ukkasissAmo vA vokkasissAmo vA khivissAmo vA rajjuyAe vA gahAya AkasissAmo, no se taM pariNNaM parijANejjA tusiNIo uvehejjA / se NaM paro nAvA-gao nAvA-gayaM vaejjA AusaMto samaNA eyaM tA tumaM nAvaM alitteNa vA pihaeNa vA vaMseNa vA valaeNa vA avallaeNa vA vAhehi no se taM pariNNaM parijANejjA tusiNIo suyakkhaMdho-2, ajjhayaNaM - 3 uddeso- 1 uvehejjA se NaM paro nAvA-gao nAvA-gayaM vadejjA AusaMto samaNA eyaM tA tumaM nAvAe udayaM hattheNa vA pAeNa vA matteNa vA paDiggaheNa vA nAvA- ussiMcaNeNa vA ussiMcAhi no se taM pariNNaM parijANejjA tusiNIo uvehejjA | se NaM paro nAvA-gao nAvA-gayaM vaejjA AusaMto samaNA etaM tA tumaM nAvAe uttiMgaM hattheNa vA pAeNa vA bAhuNA vA UruNA vA udareNa vA sIseNa vA kAraNa vA nAvA- ussiMcaNeNa vA celeNa vA maTTiyAe vA kusapattaeNa vA kuviMdaeNa vA pihehi no se taM pariNNaM parijANejjA tusiNIo uvehejjA se bhikkhU vA bhikkhuNI vA nAvAe uttiMgeNaM udayaM AsavamANaM pehAe uvaruvari nAvaM kajjalAvemANaM pehANa no paraM uvasaMkamittu evaM bUyA - AusaMto ! gAhAvaI eyaM te nAvAe udayaM uttigeNaM Avasati uvaruvati vA nAvA kajjalAveti etappagAraM maNaM vA vAyaM vA no purao kaTTu viharejjA, appussu abahilesse egaMtagaeNa appANaM viusejjA samAhIe, tao saMjayAmeva nAvA- saMtArime udae ahAriyaM rIejjA, eyaM khalu tassa bhikkhussa vA bhikkhuNIe vA sAmaggiyaM jaM savvaTThehiM samie sahie sadA jaijjAsi - ttibemi / taie ajjhayaNe paDhamo uddeso samatto bIo - uddeso * [454] se NaM paro nAvA-gao nAvA-gayaM vadejjA AusaMto ! samaNA eyaM tA tumaM chattagaM vA [ mattagaM vA daMDagaM vA laTThiyaM vA bhisiyaM vA nAliyaM vA celaM vA cilimiliM vA cammagaM vA cammakosagaM vA] camma cheyaNagaM vA geNhAhi eyANi tumaM virUvarUvANi sattha-jAyANi dhArehi0 eyaM tA tumaM dAragaM vA dArigaM vA pajjehi, no se taM pariNNaM parijANejjA tusiNIo uvehejjA / [ 455] se NaM paro nAvA- gae nAvA-gayaM vadejjA AusaMto ! esa NaM samaNe nAvAe bhaMDabhArie bhavai, se NaM bAhAe gahAya nAvAo udagaMsi pakkhivaha etappagAraM nigghosaM soccA nisamma se ya cIvaradhArI siyA khippAmeva cIvarAmi uvveDhijja vA nivveDDhijja vA upphesaM vA karejjA aha puNevaM jANejjA abhikkaMta kUrakammA khalu bAlA bAhAhiM gahAya nAvAo udagaMsi pakkhivejjA se puvvAmeva vaejjAAusaMto ! gAhAvai mA metto bAhAe gahAya nAvAo udagaMsi pakkhivaha, sayaM ceva NaM ahaM nAvAto udagaMsi [dIparatnasAgara saMzodhitaH] [61] [1-AyAro] o Page #63 -------------------------------------------------------------------------- ________________ ogAhissAmi, se nevaM vayaMtaM paro sahasA balasA bAhAhiM gahAya nAvAo udagaMsi pakkhivejjA taM no sumaNe siyA no dummaNe siyA no uccAvayaM maNaM niyacchejjA no tesiM bAlANaM ghAtAe vahAe samaDhejjA appussue [abahilesse egaMta-gaeNaM appANaM viyosejja] samAhIe tao saMjayAmeva udagaMsi pavejjA / [456] se bhikkhU vA bhikkhaNI vA udagaMsi pavamANe no hattheNa hatthaM pAeNa pAyaM kAeNa kAyaM AsAejjA, se anAsAyamANe tao saMjayAmeva udagaMsi pavejjA / se bhikkhU vA bhikkhaNI vA udagaMsi pavamANe no ummagga-nimaggiyaM karejjA, mAmeyaM udagaM kaNNesu vA acchIsuM vA nakkaMsi vA muhaMsi vA pariyAvajjejjA, tao saMjayAmeva udagaMsi pavejjA | se bhikkhU vA bhikkhuNI vA udagaMsi pavamANe dobbaliyaM pAuNejjA khippAmeva uvahiM vigiMcejja vA visohejja vA no ceva NaM sAtijjejjA, aha puNevaM jANejja-pArae siyA udagAo tIraM pAuNittae, tao saMjayAmeva udaulleNa vA sasiNiddheNa vA kAeNa udagatIre ciDhejjA | suyakkhaMdho-2, ajjhayaNaM-3 uddeso-2 | bhikkhaNI vA udaullaM vA sasiNiddhaM vA kAyaM no Amajjejja vA pamajjejja vA saMlihejja vA nillihejja vA uvvalejja vA uvvaTTejja vA AyAvejja vA payAvejja vA aha paNa evaM jANejjA- vigaodae me kAe vocchinna siNehe kAe tahappagAraM kAyaM Amajjejja vA payAvejja vA tao saMjayAmeva gAmANugAmaM dUijjejjA / [457] se bhikkhU vA bhikkhuNI vA gAmANugAmaM dUijjamANe no parehiM saddhiM parijaviya parijaviya gAmANagAmaM daijjejjA, tao saMjayAmeva gAmANugAmaM duijjejjA / [458] se bhikkhU vA bhikkhuNI vA gAmANugAmaM dUijjamANe aMtarA se jaMghAsaMtArime udage siyA, se puvvAmeva sasIsovariyaM kAyaM pAde ya pamajjejjA, pamajjettA sAgAraM bhattaM paccakkhAejjA, pacca-kkhAettA egaM pAyaM jale kiccA egaM pAyaM thale kiccA tao saMjayAmeva jaMghAsaMtAribhe udae ahAriyaM rIejjA / se bhikkhU vA bhikkhaNI vA jaMghAsaMtArime udage ahAriyaM rIyamANe no hattheNa hatthaM pAeNa pAyaM kAeNa kAyaM AsAejjA se anAsAyamANe tao saMjayAmeva jaMghAsaMtArime udae ahAriyaM rIejjA | se bhikkhU vA bhikkhaNI vA jaMghAsaMtArime udae ahAriyaM rIyamANe no sAyaM vaDiyAe no paradAha-vaDiyAe mahaimahAlayaMsi udagaMsi kAyaM viusejjA, tao saMjayAmeva jaMghAsaMtArime udae ahAriyaM rIejjA, aha puNevaM jANejjA-pArae siyA udagAo tIraM pAuNittae, tao saMjayAmeva udaulleNa vA sasaNiddheNa vA kAeNa dagatIrae ciTThajjA / se bhikkhU vA bhikkhuNI vA udaullaM vA kAyaM sasaNiddhaM vA kAyaM no Amajjejja vA pamajjejja vA, aha puNevaM jANejjA- vigatodae me kAe chinnasinehe me kAe tahappa-gAraM kAyaM Amajjejja vA jAva payAvejja vA tao saMjayAmeva gAmANagAmaM dUijjejjA / [459] se bhikkhU vA bhikkhuNI vA gAmANugAmaM dUijjamANe no maTTiyAgaehiM pAehiM hariyANi chidiya-chiMdiya vikajjiya-vikRjjiya viphAlie-viphAliya ummaggeNaM hariya-vahAe gacchejjA, jameyaM pAehiM maTTiyaM khippAmeva hariyANi avaharaMtuM, mAiTThANaM saMphAse, no evaM karejjA, se puvvAmeva appahariyaM maggaM paDilehejjA tao saMjayAmeva gAmANugAmaM dUijjejjA / [dIparatnasAgara saMzodhitaH] [62] [1-AyAro] Page #64 -------------------------------------------------------------------------- ________________ se bhikkhU vA bhikkhaNI vA gAmANagAmaM dUijjamANe aMtarA se vappANi vA phalihANi vA pAgArANi vA toraNANi vA aggalANi vA aggala-pAsagANi vA gaDDAo vA darIo vA sai parakkame saMjayAmeva parakkamejjA, no ujjaya gacchejjA kevalI bUyA AyANameyaM, se tattha parakkamamANe payalejja vA pavaDejja vA se tattha payalamANe vA pavaDamANe vA rukkhANi vA gucchANi vA gummANi vA layAo vA vallIo vA taNANi vA gahaNANi vA hariyANi vA avalaMbiya-avalaMbiya uttarejjA je tattha pADipahiyA uvAgacchaMti te pANI jAejjA tao saMjayAmeva avalaMbiya(2) uttarejjA tao gAmANugAmaM dUijjejjA / se bhikkha vA bhikkhaNI vA gAmANagAmaM daijjamANe aMtarA se javasANi vA sagaDANi vA rahANi vA sacakkANi vA paracakkANi vA seNaM vA virUvarUvaM sanniviTuM pehAe sai parakkame saMjayAmeva parakkamejjA no ujjayaM gacchejjA, se NaM paro seNAgao vaejjA- AusaMto, esa NaM samaNe seNAe abhinivAriyaM karei, se NaM bAhAe gahAya Agasaha, se NaM paro bAhAhiM gahAya AgasejjA, taM no sumaNe siyA no dummaNe siyA no uccavayaM maNaM niyacchejjA no tesiM bAlANa ghAtAe vahAe samudrujjA, appasuyakkhaMdho-2, ajjhayaNaM-3 uddeso-2 ssue abahilesse egaMtagaeNaM appANaM viyosejja samAhIe, tao saMjayAmeva gAmANugAmaM dUijjejjA / [460] se bhikkhU vA bhikkhUNI vA gAmaNagAmaM dUijjamANe aMtarA se pADipahiyA uvAgacchejjA, te NaM pADipahiyA evaM vadejjA- AusaMto samaNA, kevaie esa gAme vA jAva rAyahANI vA kevaiyA ettha AsA hatthI gAmapiMDolagA maNussA parivasaMti ? se bahubhatte bahuudae bahujane bahujavase se appabhatte appadae appajaNe appajavase ?, eyappagArANi pasiNANi no pucchijjA, eyappagArANi pasiNANi puTTho vA apuTTho vA no AikkhejjA evaM khalu tassa bhikkhussa vA bhikkhuNIe vA sAmaggiyaM jaM savvaDhehiM [samie sahie sayA jaejjAsi - tti bemi] | taie ajjhayaNe bIo uddeso samatto taio- udveso [461] se bhikkhU vA bhikkhuNI vA gAmANugAmaM dUijjamANe aMtarA se vappANi vA [phalihANi vA pAgArANi vA toraNANi vA aggalANi vA aggala-pAsAgANi vA gaDDAo vA] darIo vA kUDAgArANi vA pAsAdANi vA nUma-gihANi vA rukkha-gihANi vA pavvaya-gihANi vA rukkhaM vA ceiya-kaDaM thUbhaM vA ceiyakaDaM AesaNANi vA [AyataNANi vA devakulANi vA sahAo vA pavAo vA paNiya-gihANi vA paNiya-sAlAo vA jANa-gihANi vA jANa-sAlAo vA suhA-kammaMtANi vA dabbha-kammaMtANi vA vaddhakammaMtANi vA vakka-kammaMtANi vA vaNa-kammaMtANi vA iMgAla-kammaMtANi vA kaTTha-kammaMtANi vA susANakammaMtANi vA saMti-kammaMtANi vA giri-kammaMtANi vA kaMdara-kammaMtANi vA selovaTThANa-kammaMtANi vA] bhavanagihANi vA no bAhAo pagijjhiya-pagijjhiya aMgaliyAe uddisiya-uddisiya oNa miya-oNamiya unnamiya-unnamiya nijjhAejjA tao saMjayAmeva gAmANagAmaM dijjejjaa| se bhikkhU vA bhikkhuNI vA gAmANugAmaM dUijjamANe aMtarA se kacchANi vA daviyANi vA namANi vA valayANi vA gahaNANi vA gahaNa-viggANi vA vanAni vA vana-viggANi vA pavvayANi vA pavvaya-viduggANi vA agaDANi vA talAgANi vA dahANi vA nadIo vA vAvIo vA pokkhariNIo vA dIhiyAo vA gaMjAliyAo vA sarANi vA sara-paMtiyANi vA sara-sarapaMtiyANi vA no bAhAo pagijjhiyapagijjhiya jAva nijjhAejjA, tao saMjayAmeva gAmANugAmaM dUijjejjA, kevalI bUyA AyANameyaM je tattha [dIparatnasAgara saMzodhitaH] [63] [1-AyAro] Page #65 -------------------------------------------------------------------------- ________________ migA vA pasuyA vA pakkhI vA sarIsivA vA sIhA vA jalacarA vA thalacarA vA khahacarA vA sattA te uttasejja vA vittasejjA vA vADaM vA saraNaM vA kaMkhejjA cAre tti me ayaM samaNe, aha bhikkhUNaM puvvovadiTThA jAva jaM no bAhAo pagijjhiya pagijjhiya jAva nijjhAejjA tao saMjayAmeva AyariyauvajjhAehiM saddhiM gAmANu- gAmaM dUijjejjA / [462] se bhikkhU vA bhikkhuNI vA Ayariya uvajjhAehiM saddhiM gAmANugAmaM dUijjamANe no Ayariya-uvajjhAyassa hattheNa hatthaM [pAeNa pAyaM kAeNa kAya AsAejjA se] anAsAyamANe tao saMjayAmeva Ayariya-uvajjhAehiM saddhiM gAmANugAmaM dUijjejjA / se bhikkhU vA bhikkhuNI vA Ayariya uvajjhAehiM saddhiM dUijjamANe aMtarA se pADipahiyA uvAgacchejjA, NaM pADipahiyA evaM vaejjA AusaMto samaNA ke tubbhe ? kao vA eha ? kahiM vA gacchi hiha ? je tattha AyArie vA uvajjhAe vA se bhAsejja vA viyAgarejjA vA, Ayariya uvajjhAyassa bhAsamANassa vA viyAgaremANassa vA no aMtarAbhAsaM karejjA, tao saMjayAmeva AhArAtiNie vA0 dUijjejjA | suyakkhaMdho-2, ajjhayaNaM-3 uddeso-3 se bhikkhU vA bhikkhuNI vA AhAratiNiyaM gAmANugAmaM dUijjamANe no rAtiNiyassa hattheNa hatthaM jAva anAsAyaNANe tao saMjayAmeva AhArAtiNiyaM gAmANugAmaM dUijjejjA / se bhikkhU vA bhikkhuNI vA AhArAtiniyaM gAmANugAmaM dUijjamANe aMtarA se pADipahiyA uvAgacchejjA, te NaM pADipahiyA evaM vadejjA AusaMto samaNA / ke tubbhe ?, kao vA eha ? kahiM vA gacchahiha ? je tattha savvarAtiNie se bhAsejja vA viyAgarejja vA, rAtiNiyassa bhAsamANassa vA viyAgaremANassa vA no aMtarAbhAsaM bhAsejjA, tao saMjayameva gAmANugAmaM dUijjejjA / [463] se bhikkhU vA bhikkhuNI vA gAmANugAmaM dUijjamANe aMtarA se pADipahiyA uvAgacchejjA, te NaM pADipahiyA evaM vadejjA AusaMto samaNA aviyAiM etto, paDipahe pAsaha, taM jahAmaNussaM vA goNaM vA mahisaM vA pasuM vA pakkhiM vA sarIsivaM vA jalayaraM vA se Aikkhaha daMseha, taM no AikkhejjA no daMsejjA, no tesiM taM pariNNaM parijANejjA, tusiNIo uvehejjA, jANaM vA no jAti vaejjA, tao saMjayAmeva gAmANugAmaM dUijjejjA / kvA bhikkhuNI vA gAmANugAmaM dUijjamANe aMtarA se pADipahiyA uvAgacchejjA, te NaM pADipahiyA evaM vaejjA AusaMto samaNA! aviyAI etto paDipahe pAsaha-udagapasUyANi kaMdANi vA mUlANi vA tayANi vA pattANi vA pupphANi vA phalANi vA bIyANi vA hariyANi vA udagaM vA saMnihiyaM aganiM vA saMnikkhittaM se Aikkhaha jAva dUIjjejjA / se bhikkhU vA bhikkhuNI vA gAmANugAmaM dUijjamANe aMtarA se pADipahiyA uvAgacchejjA, te NaM pADipahiyA evaM vaejjA AusaMto samaNA ! aviyAiM etto paDipahe pAsaha- javasANi vA [sagaDANi vA rahANi vA saccakkANiM vA paracakkANi vA] seNaM vA virUvarUvaM saMniviTThe se Aikkhaha [ daMseha taM no AikkhejjA no daMsejjA no tesiM taM pariNNaM parijANejjA tusiNIo uvehejjA jANaM vA no jANaMti vajjA tao saMjayAmeva gAmANugAmaM] dUijjejjA / se bhikkhU vA bhikkhuNI vA gAmANugAmaM dUijjamANe aMtarA se pADipahiyA [uvAgacchejjA teNaM pADipahiyA evaM vadejjA ] - AusaMto samaNA ! kevaie etto gAme vA jAva rAyahANI vA se Aikkhaha jAva dUijjejjA / [dIparatnasAgara saMzodhitaH] [64] [1-AyAro] Page #66 -------------------------------------------------------------------------- ________________ se bhikkha vA0 gAmANagAma dUijjejjA0 aMtarA se pADipahiyA0 AusaMto samaNA! kevaie itto gAmassa vA nagarassa vA jAva rAyahANIe vA magge se Aikkhaha0 taheva jAva dUijjejjA / [464] se bhikkhU vA bhikkhuNI vA gAmANugANaM dUijjamANe aMtarA se goNaM viyAlaM paDipahe pehAe [mahisaM viyAlaM paDipahe pehAe evaM-maNassaM AsaM hatthi sIhaM vagdhaM vigaM dIviyaM acchaM taracchaM parisaraM siyAlaM virAlaM-suNayaM kola-suNayaM kokaMtiyaM] cittAcillaDaM-viyAlaM paDipahe pehAe no tesiM bhIo ummaggeNaM gacchejjA no maggAo ummaggaM saMkamejjA no gahaNaM vA vanaM vA duggaM vA anupavisejjA no rukkhaMsi duruhejjA no mahaimahAlayaMsi udayaMsi kAyaM viusejjA no vADaM vA saraNaM vA seNaM vA satthaM vA kaMkhejjA appussue [abahilesse egaMtaeNaM appANaM viyosejja] samAhIe tao saMjayAmeva gAmANugAmaM dUijjejjA / se bhikkhU vA bhikkhaNI vA gAmANagAmaM dUijjamANe aMtarA se vihaM siyA, sejjaM paNa vihaM jANejjA- imaMsi khala vihaMsi bahave AmosagA uvagaraNa paDiyAe saMpiDiyA0 gacchejjA, no tesiM bhIo ummaggeNaM gacchejjA jAva samAhIe tao saMjayAmeva gAmANagAmaM dUijjejjA / suyakkhaMdho-2, ajjhayaNaM-3 uddeso-3 [465] se bhikkhU vA bhikkhuNI vA gAmANagAmaM dUijjamANe aMtarA se AmosagA saMpiDiyA gacchejjA te NaM AmosagA evaM vadejjA- AusaMto samaNA! AhAra eyaM vatthaM vA pAyaM vA kaMbalaM vA pAyachaNaM vA dehi nikkhivAhi0 taM no dejjA no nikkhivejjA no vaMdiya-vaMdiya jAejjA no aMjaliM kaTTa jAejjA no kaluNa-paDiyAe jAejjA dhammiyAe jAyaNAe jAejjA tusiNIya-bhAveNa vA uvehejjA te NaM AmosagA sayaM karaNijjaM ti kaTTa akkosaMti vA jAva uddavaMti vA vatthaM vA pAyaM vA kaMbalaM vA pAyapuMchaNaM vA acchaMdejja vA avaharejja vA paribhavejja vA, taM no gAmasaMsAriyaM kujjA, no rAyasaMsAriyaM kujjA, no paraM uvasaMkamittu bUyA- AusaMto! gAhAvai ee khala AmosagA uvagaraNa-paDiyAe sayaM karaNijjaM ti kaTTa akkosaMti vA jAva pariTThavaMti vA0 eyappagAraM maNaM vA vaI vA no purao TTa viharejjA, appussue jAva samAhIe tao saMjayAmeva gAmANugAmaM dUijjejjA / eyaM khalu tassa bhikkhussa vA bhikkhuNIe vA sAmaggiyaM, jaM savvadvehiM samite sahie sayA jaejjAsi - ttibemi / taie ajjhayaNe taio uddeso-samatto taiaM ajjhayaNaM samattaM mani dIparatnasAgareNa saMzodhitaH sampAditazca taiyaM ajjhayaNaM samattaM cautthaM ajjhayaNaM - bhAsajjAtaM par3hamo- uddeso. [466] se bhikkhU vA bhikkhaNI vA imAI vai-AyArAI soccA nisamma imAiM anAyArAI anAyariyapavvAiM jANejjA- je kohA vA vAyaM viujaMti je mANA vA vAyaM viuMjaMti je mAyAe vA vAyaM viuMjaMti je lobhA vA vAyaM viuMjaMti jANao vA pharusaM vayaMti ajANao vA pharusaM vayaMti savvaM ceyaM sAvajjaM vajjejjA vivegamAyAe, dhuvaM ceyaM jANejjA adhuvaM ceyaM jANejjA- asanaM vA pAnaM vA khAimaM vA sAimaM vA labhiya no labhiya bhuMjiya no bhuMjiya aduvA Agae aduvA no Agae aduvA ei aduvA no er3a [dIparatnasAgara saMzodhitaH] [65] [1-AyAro] Page #67 -------------------------------------------------------------------------- ________________ aduvA ehiti aduvA no ehiti etthavi Agae etthavi no Agae etthavi eD etthavi no eD etthavi ehiti etthavi no ehiti0 anuvIi niTThAbhAsI samiyAe saMjae bhAsaM bhAsejjA taM jahA egavayaNaM duvayaNaM bahuvayaNaM itthIvayaNaM purisavayaNaM napuMsagavayaNaM ajjhatthavayaNaM uvanIyavayaNaM avanIyavayaNaM uvanIyaavaNI-yavayaNaM avanIya-uvanIyavayaNaM tIyavayaNaM paDuppannavayaNaM anAgayavayaNaM paccakkhavayaNaM parokkhavayaNaM, se egavayaNaM vadissAmIti egavayaNaM vaejjA jAva parokkhavayaNaM vadissAmIti parokkhavayaNaM vaejjA, itthI vesa purisa vesa napuMsaga vesa eyaM vA ceyaM annaM vA ceyaM anuvIi niTThAbha samiyAe saMjae bhAsaM bhAsejjA icceyAiM AyataNAI uvAtikamma | aha bhikkhU jANejjA cattAri bhAsajjAyAiM taM jahA - saccamegaM paDhamaM bhAsajAyaM bIyaM mosaM taiyaM saccAmosa jaM neva saccaM nevamosa neva saccAmosa asaccAmosa nAmaM taM cautthaM bhAsajjAtaM / se bemi- je atItA je ya paDuppannA je ya anAgayA arahaMtA bhagavato savve te eyANi ceva cattAri bhAsajjAyAiM bhAsiMsu vA bhAsaMti vA bhAsissaMti vA pannavisuM vA pannaveMti vA pannavissaMti vA savvAiM ca NaM eyANiM acittANi vaNNamaMtANi gaMdhamaMtANi rasamaMtANi phAsamaMtANi cayovacaiyAiM vipariNAmadhammAiM bhavaMtIti akkhAyAiM / suyakkhaMdho-2, ajjhayaNaM-4 uddeso- 1 [467] se bhikkhu vA bhikkhuNI vA se jjaM puNa jANejjA - puvvaM bhAsA abhAsA bhAsijjamANI bhAsA bhAsA bhAsAsamayaviikkaMtA ca NaM bhAsiyA bhAsA abhAsA / se bhikkhU vA0 se jjaM puNa jANejjA- jA ya bhAsA saccA, jA ya bhAsA mosA, jA ya bhAsA saccAmosA, jA ya bhAsA asaccAmosA, tahappagAraM bhAsaM sAvajjaM sakiriyaM kakkasaM kaDuyaM niDuraM pharusaM aNhayakariM cheyaNakariM bheyaNakariM paritAvaNakariM uddavaNakariM bhUtovaghAiyaM abhikaMkha no bhAsejjA / se bhikkhU vA bhikkhuNI vA se jjaM puNa jANejjA- jA ya bhAsA saccA sahumA jA yA asaccAmosA tahappagAraM bhAsaM asAvajjaM akiriyaM akakkasaM akaDuyaM aniThuraM apharusaM aNaNhayakariM acheyaNakariM abheyaNakariM aparitAvaNakariM anuddavaNakaraM abhUtovadhAiyaM abhikkhaM bhAsaM bhAsejjA / se bhikkhU vA bhikkhuNI vA pumaM AmaMtemANe AmaMtite vA apaDisuNemANe no evaM vajjAhole tti vA gole tti vA vasule tti vA kupakkhe tti vA dhaDadAse tti vA sANe tti vA teNeti vA cArie tti vA mAI tti vA musAvAI tti vA, eyAiM tuma te jaNagA vA, etappagAraM bhAsaM sAvajjaM sakiriyaM jAva bhUto- vaghAiyaM abhikaMkha no bhAsejjA / [468] se bhikkhU vA bhikkhuNI vA pumaM AmaMtemANe AmaMtie vA apaDisuNemANe evaM vaejjA- amuge tti vA Auso tti vA AusaMto tti vA sAvage tti vA upAsage tti vA dhammie ti vA dhammapiye tti vA- eyappagAraM bhAsaM asAvajjaM jAva abhUtovaghAiyaM abhikaMkha bhAsejjA / se bhikkhU vA bhikkhuNI vA itthiM AmaMtemANe AmaMtie ya apaDisuNemANiM no evaM vaejjA- hole tti vA gole tti vA [vasule tti vA kupakkhe tti vA dhaDadAsI tti vA sANe tti vA tti vA cArie tti vA mAI tti vA musAvAI tti vA icceyAiM tumaM eyAiM te jaNagA vA etappAraM bhAsaM sAvajjaM jAva bhUtovadhAiyaM abhikakha no bhAsejjA] / [dIparatnasAgara saMzodhitaH ] [66] [1-AyAro] Page #68 -------------------------------------------------------------------------- ________________ se bhikkhU vA bhikkhaNI vA itthiyaM AmaMtemANe AmaMtie ya apaDisaNemANI evaM vaejjAAuso tti vA bhaginI tti vA bhagavaI ti vA sAvige tti vA uvAsie tti vA dhammie tti vA dhammapiye tti vA, etappagAraM bhAsaM asAvajjaM jAva abhikaMkha bhAsejjA / [469] se bhikkhU vA bhikkhaNI vA no evaM vaejjA- nabhodeve tti vA gajjadeve tti vA vijjudeve tti vA paTThadeve tti vA nivRTThadeve tti vA paDau vA vAsaM mA vA paDau nipphajjau vA sassaM mA vA nipphajjau vibhAu vA rayaNI mA vA vibhAu udeu vA sUrie mA vA udeu so vA rAyA jayau mA vA jayau- no etappagAraM bhAsaM bhAsejjA pannavaM / se bhikkhU vA bhikkhuNI vA aMtalikkhe tti vA gujjhANucarie tti vA samucchie tti vA nivaie tti vA paoe vaejja vA vuTTabalAhage tti vA, eyaM khalu tassa bhikkhussa vA bhikkhuNIe vA sAmaggiyaM jaM savvadvehiM samie sahie sayA jaejjAsi - ttibemi / cautthe ajjhayaNe paDhamo uddeso samatto bIo- uddeso [470] se bhikkhU vA bhikkhaNI vA jahA vegaiyAI rUvAiM pAsejjA tahAvi tAiM no evaM vaejjA taM jahA- gaMDI gaMDI ti vA, kuTThI kuTThI ti vA, [rAyaMsI rAyaMsI ti vA, avamAriyaM avamArie ti vA, kANiyaM kANie ti vA, jhimiyaM jhimie ti vA, kuNiyaM kuNie ti vA, khujjiyaM khujjie ti vA, suyakkhaMdho-2, ajjhayaNaM-4 uddeso-2 udarI udarI ti vA, mUyaM mUe ti vA, sUNiyaM sUNie ti vA, gilAsiNI gilAsiNI ti vA, vevaI vevaI ti vA, pIDhasappI pIDhasappI ti vA, silivayaM silivae ti vA], mahamehaNI mahamehaNI ti vA, hatthachinna hatthachinne ti vA. pAdachinne pAdachinne ti vA. nakkachinnaM nakkachinne ti vA. kaNNachinnaM kaNNahi ti vA, oTTha chinnaM oTThachinne ti vA, je yAvaNNe tahappagAre tahappagArAhiM bhAsAhiM buiyA buiyA kuppaMti mANavA te yAvi tahappagArAhiM bhAsAhiM abhikaMkha no bhAsejjA / se bhikkhU vA bhikkhuNI vA jahA vegaiyAI rUvAiM pAsejjA tahAvi tAI evaM vaejjA, taM jahA- oyaMsI oyaMsI ti vA, teyaMsI teyaMsI ti vA, vaccaMsI vaccaMsI ti vA, jasaMsI jasaMsI ti vA, abhiruvaM abhirUve ti vA, paDirUvaM paDirUve ti vA, pAsAiyaM pAsaie ti vA, darisaNijjaM darisaNIe ti vA, je yAvanne tahappagArA tahappagArAhiM bhAsAhiM buiyA-buiyA no kappaMti mANavA te yAvi tahappagArA bhAsAhiM abhikaMkha bhAsejjA / se bhikkhU vA bhikkhuNI vA jahA vegaiyAI rUvAiM pAsejjA, taM jahA-vappANi vA [phalihANi vA pAgArANi vA toraNANi vA aggalANi vA aggala pAsagANi vA gaDDAo vA darIo vA kUDAgArANi vA pAsAdANi vA namagihANi vA rukkha-gihANi vA pavvaya-gihANi vA rukkhaM vA ceiya-kaDaM thUbhaM vA ceiya-kaDaM AesaNANi vA AyataNANi vA devakulANi vA sahAo vA pavAo vA paNiya-gihANi vA paNiya-sAlAo vA jANa-gihANi vA jANa sAlAo vA sahA-kammaMtANi vA dabbha-kammaMtANi vA baddhakammaMtANi vA vakka kammaMtANi vA vana-kammaMtANi vA iMgAla-kammaMtANi vA kaTTha-kammaMtANi vA sasANakammaMtANi vA saMti-kammaMtANi vA giri-kammaMtANi vA kaMdara-kammaMtANi vA selovaTThANa-kammaMtANi vA] bhavanagihANi vA-tahAvi tAiM no evaM vaejjA, taM jahA-sukaDe ti vA sudukaDe ti vA sAhukaDe ti vA kallANe ti vA karaNijje ti vA- eyappagAraM bhAsaM sAvajjaM jAva no bhAsejjA / [dIparatnasAgara saMzodhitaH] [67] [1-AyAro] Page #69 -------------------------------------------------------------------------- ________________ bhikkhU vA bhikkhuNI vA jahA vegaiyAI ruvAI pAsejjA, taM jahA vappANi vA jAva bhavanagihANi vA- tahAvi tAiM evaM vaejjA, taM jahA AraMbhakaDe ti vA sAvajjakaDe ti vA payattakaDe ti vA pAsAdiyaM pAsAdie ti vA darisaNIyaM darisaNIe ti vA abhiruvaM abhiruve ti vA paDirUvaM paDirUve ti vAeyappAraM bhAsaM asAvajjaM jAva bhAsejjA / [471] se bhikkhU vA bhikkhuNI vA asanaM vA pAnaM vA khAimaM vA sAimaM vA uvakkhaDiyaM pehAe tahAvi taM no evaM vaejjA taM jahA- sukaDe ti vA suTTukaDe ti vA sAhukaDe ti vA kallANe ti vA karaNijje ti vA, eyappagAraM bhAsaM sAvajjaM jAva no bhAsejjA / bhikkhU vA bhikkhuNI vA asanaM vA pAnaM vA khAimaM vA sAimaM vA uvakkhaDiyaM pehAe evaM vaejjA- taM jahA-AraMbhakaDe ti vA sAvajjakaDe ti vA payattakaDe ti vA bhaddayaM bhaddae ti vA UsaDhaM Usade ti vA rasiyaM rasie ti vA maNuNNaM maNuNNe ti vA eyappagAraM bhAsaM asAvajjaM jAva abhUtovadhAiyaM abhikakha bhAsejjA / [472] se bhikkhU vA bhikkhuNI vA maNussaM vA goNaM vA mahisaM vA migaM vA pasuM vA pakkhiM vA sarIsivaM vA jalayaraM vA se ttaM parivUDhakAyaM pehAe no evaM vaejjA- thUle ti vA pameile ti vATTe vA vajjhe ti vA pAine ti vA eyappagAraM bhAsaM sAvajjaM jAva bhUtovaghAiyaM abhikakha no bhAsejjA / suyakkhaMdho-2, ajjhayaNaM-4 uddeso-2 se bhikkhU vA bhikkhuNI vA maNussaM jAva jalayaraM vA se ttaM parivUDhakAyaM pehAe evaM vaejjA taM jahA- parivUDhakAe ti vA uvaciyakAe ti vA thirasaMghayaNe ti vA ciyamaMsasoNie ti vA bahupaDipunnaiMdie ti vA- eyappagAraM bhAsaM asAvajjaM jAva abhUtovaghAiyaM abhikakha bhAsejA / se bhikkhU vA bhikkhuNI vA virUvarUvAo gAo pehAe no evaM vaejjA, taM jahA- gAo dojjhAo tti vA damme tti vA gorahe tti vA vAhimA tti vA rahajoggAtti vA eyappagAraM bhAsaM sAvajjaM jAva bhUtovadhAiyaM abhikakha no bhAsejjA / se bhikkhU vA bhikkhuNI vA virUvarUvAo gAo pehAe evaM vaejjA taM jahA- juvaMgavetti vA ghenu tti vA rasavatI tti vA hasse tti vA mahallae tti vA mahavvae tti vA saMvahaNe tti vA eyappagAraM bhAsaM asAvajjaM jAva abhUtovaghAiyaM abhikaMkhe bhAsejjA / se bhikkhU vA bhikkhuNI vA taheva gaMtumujjANAiM pavvayAiM vanAni ya rukkhA mahallA hA no evaM vaejjA taM jahA- pAsAyajoggA ti vA gihajoggA ti vA toraNajoggA ti vA phalihajoggA ti vA aggala-nAvA-udaga-doNi- pIDha-caMgabera - naMgala - kuliya-jaMtalaTThI - nAbhi-gaMDI - AsaNa-sayaNa - jANa uvassayajoggA ti vA, eyappagAraM bhAsaM sAvajjaM jAva bhUtovadhAiyaM abhikakha no bhAsejjA / se bhikkhU vA bhikkhuNI vA tahevaM gaMtubhujjANAiM pavvAyANi vanAni ya rukkhA mahallA pehAe evaM vaejjA, taM jahA jAtimaMtA ti vA dIhavaTTA ti vA mahAlayA ti vA payAyasAlA ti vA viDimasAlA ti vA pAsAiyA ti vA darisaNIyA ti vA abhiruvA ti vA paDirUvA ti vA eyappagAraM bhAsaM asAvajjaM jAva abhUtovaghAiyaM abhikakha bhAsejjA | se bhikkhU vA bhikkhuNI vA bahusaMbhUyA vanaphalA pehAe tahAvi te no evaM vaejjA, taM jahApakkA ti vA pAyakhajjA ti vA velociyAti vA TAlA ti vA vehiyA ti vA, eyappagAraM bhAsaM sAvajjaM jAva bhUtovaghAiyaM abhikakha no bhAsejjA / [dIparatnasAgara saMzodhitaH] [68] [1-AyAro] Page #70 -------------------------------------------------------------------------- ________________ se bhikkhU vA bhikkhuNI vA bahusaMbhUyA vanaphalA aMbA pehAe evaM vaejjA taM jahA-asaMthaDA ti vA bahunivaTTimaphalA ti vA bahusaMbhUyA ti vA bhUyarUvA ti vA- eyappagAraM bhAsaM asAvajjaM jAva abhUtovaghAiyaM abhikaMkha bhAsejjA / se bhikkhU vA bhikkhaNI vA bahasaMbhUyAo osahIo pehAe tahAvi tAo no evaM vaejjA taM jahA-pakkA ti vA noliyA ti vA chavIyA ti vA lAimA ti vA bhajjimA ti vA bahakhajjA ti vAeyappagAraM bhAsaM sAvajjaM jAva bhUtovaghAiyaM abhikaMkha no bhAsejjA / se bhikkhU vA bhikkhuNI vA bahusaMbhUyAo osahIo pehAe evaM vaejjA, taM jahA-rUDhA ti vA bahasaMbhUyA ti vA thirA ti vA UsaDhA ti vA gabbhiyA ti vA pasUyA ti vA sasArA ti vA, eyappagAraM bhAsaM asAvajjaM jAva abhUtovadhAiyaM abhikaMkha bhAsejjA / [473] se bhikkha vA bhikkhaNI vA jahA vegaiyAI saddAI saNejjA tahAvi tADaM no evaM vaejjA, taM jahA- susadde ti vA dusadde ti vA, eyappagAraM bhAsaM sAvajjaM jAva no bhAsejjA / se bhikkhU vA bhikkhuNI vA jahA vegaiyAI saddAiM suNejjA tAI evaM vaejjA, taM jahA-susa susadde ti vA dusadaM dusadde ti vA, eyappagAraM bhAsaM asAvajjaM jAva bhAsejjA / evaM rUvAiM- kaNhe ti vA nIle ti vA lohie ti vA hAlidde ti vA, sukille ti vA; suyakkhaMdho-2, ajjhayaNaM-4 uddeso-2 gaMdhAiM- subbhigaMdhe ti vA dubbhigaMdhe ti vA; rasAiM- tittANi vA kaDuyANi vA kasAyANi vA aMbilANi vA maharANi vA; phAsAiM- kakkhaDANi vA mauyANi vA guruyANi vA lahayANi vA sIyANi vA usiNANi vA niddhANi vA rukkhANi vA / [474] se bhikkhU vA bhikkhuNI vA vaMtA kohaM ca mANaM ca mAyaM ca lobhaM ca anuvIi niTThAbhAsI nisammabhAsI atariyabhAsI vivegabhAsI samiyAe saMjae bhAsaM bhAsejjA / eyaM khala tassa bhikkhassa vA0 sAmaggiyaM jaM savvaddhehiM samie sahie sayA jaejjAsi - tibemi / cautthe ajjhayaNe bIo uddeso samatto muni dIparatnasAgareNa saMzodhitaH sampAditazca cautthaM ajjhayaNaM samattaM paMcamaM ajjhayaNaM - vatthesaNA 0 par3hamo - uddheso. [475] se bhikkhU vA bhikkhaNI vA abhikaMkhejjA vatthaM esittae sejjaM paNa vatthaM jANejjA, taM jahA- jaMgiyaM vA bhaMgiyaM vA sANayaM vA pottagaM vA khomiyaM vA tUlakaDaM vA, tahappagAraM vatthaM vA je niggaMthe taruNe jagavaM balavaM appAyaMke thirasaMghayaNe se egaM vatthaM dhArejjA, no bitiyaM, jA niggaMthI sA cattAri saMghADIo dhArejjA, ega duhatthavitthAraM do tihatthavitthArAo egaM cauhatthavitthAraM, tahappagArehiM vatthehiM asaMghijjamANehiM, aha pacchA egamegaM saMsIvejjA / [476] se bhikkhU vA0 paraM addhajoyaNa-merAe vattha-paDiyAe no abhisaMghArejjA gamaNAe | [477] se bhikkhU vA bhikkhuNI vA sejjaM paNa vatthaM jANejjA- assiMpaDiyAe egaM sAhammiyaM samuddissa pANAI jAva lAbhe saMte no paDigAhejjA / evaM bahave sAhammiyA egaM sAhammiNiM bahave sAhammiNIo0 taheva parisaMtarakaDA jahA piMDesaNAe / [dIparatnasAgara saMzodhitaH] [69] [1-AyAro] Page #71 -------------------------------------------------------------------------- ________________ se bhikkhU vA bhikkhUNI vA se jjaM paNa vatthaM jANejjA--bahave samaNa-mAhaNa-atihi-kivaNavaNImae pagaNiya-pagaNiya samuddissa pANAI jAva tahappagAraM vatthaM purisaMtarakaDaM vA apurisaMtarakaDaM vA bahiyA nIhaDaM vA anIhaDaM vA attaTThiyaM vA aNattaTThiyaM vA paribhattaM vA aparibhuttaM vA AseviyaM vA anAseviyaM vA-aphAsya anesaNijjaM ti mannamANe lAbhe saMte no paDigAhejjA / se bhikkhU vA bhikkhUNI vA sejjaM puNa vatthaM jANejjA-bahave samaNa-jAva samuddissa pANAI jAva samArabbha samuddissa kIyaM jAva AhaTTa ceei taM tahappagAraM vattha aparisaMtarakaDa jAva anesaNijjaM ti mannamANe lAbhe saMte no paDigAhejjA aha puNa evaM jANejjA-purisaMtarakaDaM bahiyA nIhaDaM jAva esaNijjaM ti mannamANe lAbhe saMte paDigAhejjA / [478] se bhikkhU vA bhikkhuNI vA se jjaM puNa vatthaM jANejjA-asaMjae bhikkhu-paDiyAe kIyaM vA dhoyaM vA rattaM vA ghaTuM vA maTuM vA saMmaTuM vA saMpadhUmiyaM vA tahappagAraM vatthaM aparisaMtarakaDaM no paDigAhejjA aha puNevaM jANejjA-parisaMtarakaDaM [bahiyA nIhaDaM attaTThiyaM paribhuttaM AseviyaM-phAsyaM esaNijjaM ti mannamANe lAbhe saMte] paDigAhejjA / [479] se bhikkhU vA bhikkhuNI vA se jAiM puNa vatthAI jANejjA virUvarUvAI mahaddhaNamollAiM taM jahA- AjinagANi vA sahiNANi vA sahiNa-kallANANi vA AyakANi vA kAyANi vA suyakkhaMdho-2, ajjhayaNaM-5 uddeso-1 khomiyANi vA dugullANi vA paTTANi vA malayANi vA pannannANi vA asyANi vA cINaMsuyANi vA desarAgANi vA abhilANi vA gajjalANi vA phAliyANi vA koyavANi vA kaMbalagANi vA pAvArANi vA. annayarANi vA tahappagArAiM vatthAiM mahaddhaNamollAiM-aphAsuyAiM anesaNijjAiM ti mannamANe] lAbhe saMte no paDigAhejjA / se bhikkhU vA se jjaM paNa AINapAuraNANi vatthANi jANejjA, taM jahA-uddANi vA pesANi vA pesalANi vA kiNhamigAINagANi vA nIlamigAINagANi vA goramigAINagANi vA kanagANi vA kanagakatANi vA kanagapaTTANi vA kanagakhaiyANi vA kanagasiyANi vA vagghANi vA vivagghANi vA AbhAraNANi vA AbharaNavicittANi vA annayarANi vA tahappagArAiM AINapAuraNANi vatthANiaphAsyAiM anesaNijjAI ti mannamANe lAbhe saMte no paDigAhejjA / ___ [480] icceiyAiM AyataNAI uvAikamma aha bhikkhU jANejjA cauhiM paDimAhiM vatthaM esittae, tattha khala imA paDhamA paDimA- se bhikkhU vA bhikkhaNI vA uddisiya-uddisiya vatthaM jAejjA taM jahA-jaMgiyaM vA bhaMgiyaM vA sANayaM vA pottayaM vA khomiyaM vA tUlakaDaM vA-tahappagAraM vatthaM sayaM vA NaM jAejjA paro vA se dejjA phAsyaM esaNijjaM ti mannamANe lAbhe saMte paDigAhejjA- paDhamA paDimA / ahAvarA doccA paDimA se bhikkhU vA bhikkhuNI vA pehAe vatthaM jAejjA taM jahA-gAhAvaI vA [gAhAvai-bhAriyaM vA gAhAvai-bhaginiM vA gAhAvai-puttaM vA gAhAvaiM-dhUyaM vA suNDaM vA dhAI vA dAsaM vA dAsiM vA kammakaraM vA] kammakariM vA se puvvAmeva AloejjA - Auso tti vA bhagini tti vA dAhisi me etto annataraM vatthaM tahappagAraM vatthaM sayaM vA NaM jAejjA paro vA se dejjA-phAsyaM [esaNijjaM ti mannamANe] lAbhe saMte paDigAhejjA- doccA paDimA / [dIparatnasAgara saMzodhitaH] [70] [1-AyAro] Page #72 -------------------------------------------------------------------------- ________________ ahAvarA taccA paDimA se bhikkhU vA bhikkhuNI vA sejjaM puNa vatthaM jANejjA taM jahAaMtarijjagaM vA uttarijjagaM vA tahappagAraM vatthaM sAyaM vA NaM jAejjA [paro vA se dejjA phAsuyaM esaNijjaM ti mannamANe lAbhe saMte paDigAhejjA- taccA paDimA / ahAvarA cautthA paDimA se bhikkhU vA bhikkhuNI vA ujjhiya-dhammiyaM vatthaM jAejjA jaM ca'nne bahave samaNa-mAhaNa-atihi-kivaNa-vaNImagA nAvakaMkhaMti tahappagAraM ujjhiya-dhammiyaM vatthaM sayaM vA NaM jAejjA paro vA se dejjA phAsuyaM jAva paDigAhejjA- cautthA paDimA / icceyANaM cauNhaM paDimANaM [annayaraM paDimaM paDivajjamANe no evaM vaejjA micchA paDivannA khalu ete bhayaMtAro ahamege sammaM paDivanne je ete bhayaMtAro eyAo paDimAo paDivajjittANaM viharaMti, jo ya ahamaMsi eyaM paDimaM paDivajjittANaM viharAmi savve ve te u jiNANAe uvaTThiyA annonnasamAhIe evaM ca NaM viharaMti ] siyA NaM eyAe esaNAe esamANaM paro vaejjA AusaMto samaNA ! ejjAhi tumaM mAseNa vA dasarAeNa vA paMcarAeNa vA sue vA suyatare vA to te vayaM Auso annayaraM vatthaM dAhAmo, eyappagAraM nigghosaM soccA nisamma se puvvAmeva AloejjA Auso tti vA bhaiNi tti vA !, no khalu meM kappar3a eyappagAre saMgAra-vayaNe paDisuNittae, abhikaMkhasi me dAuM iyANimeva dalayAhi, se sevaM vayaMtaM paro vaejjA- AusaMto samaNA anugacchAhi to te vayaM annataraM vatthaM dAhAmo se puvvAmeva AloejjA Auso tti vA bhaiNi tti vA !, no khalu me kappai eyappagAre saMgAra-vayaNe paDisuNettae abhikaMkhasi me dAuM iyANimeva suyakkhaMdho-2, ajjhayaNaM-5 uddeso-2 dalayAhi se sevaM vayaMtaM paro NettA vadejjA Auso tti vA bhaiNi tti vA !, AhareyaM vatthaM samaNassa dAhAmo, aviyAiM vayaM pacchAvi appaNo sayaTThAe pANAiM bhUyAiM jIvAiM sattAiM samArabbha samuddissa vatthaM ceissAmo, eyappagAraM nigghosaM soccA nisamma tahappagAraM vatthaM- aphAsuyaM anesaNijjaM ti mannamANe lAbhe saMte no paDigAhejjA / siyA NaM paro nettA vaejjA Auso tti vA bhaiNi tti vA AhareyaM vatthaM siNANeNa vA [kakkeNa vA loddheNa vA jAva paumeNa vA ] AghaMsittA vA padyaMsittA vA samaNassa NaM dAsAmo eyappagAraM nigdhosaM soccA nisamma se puvvAmeva AloejjA Auso tti vA bhaiNi tti vA mA eyaM tumaM vatthaM siNANeNa vA jAva AghaMsAhi vA paghaMsAhi vA abhikaMkhasi me dAu emeva dalayAhi se sevaM vayaMtassa paro siNANeNa vA jAva AdhaMsittA vA padhaMsittA vA dalaejjA tahappagAraM vatthaM aphAsuyaM jAva no paDigAhejjA I se NaM paro nettA vaejjA Auso tti vA! bhaiNi tti vA AhareyaM vatthaM-sIodaga-viyaDeNa vA usiNodaga-viyaDeNa vA uccholettA vA padhovettA vA samaNassa NaM dAhAmo, eyapaggAraM nigghosaM soccA nisamma se puvvAmeva AloejjA Auso tti vA bhaiNi tti vA !, mA eyaM tumaM vatthaM siodaga - viNa vA usiNodaga viyaDeNa vA uccholehi vA padhovehi vA abhikakhasi [me dAu emeva dalayAhi, se sevaM vayaMtassa paro sIodaga-viyaDeNa vA usiNodaga - viyaDeNa vA uccholettA vA padhovettA vA dalaejjA tahappagAraM vatthaM-aphAsuyaM anesaNijjaM ti mannamANe lAbhe saMte] no paDigAhejjA / [dIparatnasAgara saMzodhitaH ] [71] [1-AyAro] Page #73 -------------------------------------------------------------------------- ________________ se NaM paro NettA vaejjA- Auso tti vA bhaiNi tti vA!, AhareyaM vatthaM kaMdANi vA [mUlANi vA tayANi vA pattANi vA pupphANi vA phalANi vA bIyANi vA] hariyANi vA visohittA samaNassa NaM dAhAmo, eyappagAraM nigghosaM soccA nisamma se pavvAmeva AloejjA- Auso eyappagAraM nigghosaM soccA nisamma se pavvAmeva AloejjA- Auso tti vA bhaiNi tti vA!, mA eyaM tamaM vatthaM siodaga-viyaDeNa vA usiNodaga-viyaDeNa vA uccholehi vA padhovehi vA abhikaMkhasi [me dAuM emeva dalayAhi se sevaM vayaMtassa paro sIodaga-viyaDeNa vA jAva lAbhe saMte] no paDigAhejjA / se NaM paro nettA vaejjA- Auso tti vA bhaiNi tti vA!, AhareyaM vatthaM- kaMdANi vA jAva hariyANi vA visohittA samaNassa NaM dAhAmo eyappagAraM nigdhosaM soccA nisamma se pavvAmeva AloejjA- Auso tti vA bhaiNi tti vA!, mA eyANi tumaM kaMdANi vA jAva hariyANi vA visohehi no khala me kappar3a eyappagAre vatthe paDigAhittae se sevaM vayaMtassa paro kaMdANi vA jAva hariyANi vA visohittA dalaejjA tahappagAraM vatthaM aphAsayaM jAva no paDigAhejjA / siyA se paro nettA vatthaM nisirejjA, se puvvAmeva AloejjA- Auso tti vA bhaiNi tti vA!, tamaM ceva NaM saMtiyaM vatthaM aMtoaMteNaM paDilehissAmi, kevalI bUyA AyANameyaM- vatthaMteNa u baddhe siyA kuMDale vA guNe vA maNI vA [mottie vA hiraNe vA savaNNe vA kaDagANi vA tuDayANi vA tisaragANi vA pAlaMbANi vA hAre vA addhahAre vA egAvalI vA muttAvalI vA kanagAvalI vA] rayaNAvalI vA, pANe vA bIe vA harie vA, aha bhikkhUNaM pavvovadiTThA [esa paiNNA esa heu esa kAraNaM esa uvaeso] jaM puvvAmeva vatthaM aMtoaMteNa paDilehijjA / [481] se bhikkhU vA bhikkhaNI vA sejjaM paNa vatthaM jANejjA- saaMDaM [sapAnaM sabIyaM sahariyaM sausaM saudayaM sauttiMga- paNaga- daga-maTTiya-makkaDA] saMtANagaM tahappagAraM vatthaM- aphAsya sayakkhaMdho-2, ajjhayaNaM-5 uddeso-1 [anesaNijjaM ti mannamANe lAbhe saMte] no paDigAhejjA / se bhikkhU vA bhikkhaNI vA sejjaM paNa vatthaM jANejjA appaMDaM [appapAnaM appabIyaM appahariyaM apposaM appudayaM apputtiMga-paNaga-daga-maTTiya-makkaDA] saMtANagaM analaM athiraM adhuvaM adhAraNijjaM roijjaMtaM na ruccai tahappagAraM vatthaM aphAsyaM jAva no paDigAhejjA / / se bhikkhU vA bhikkhaNI vA sejjaM paNa vatthaM jANejjA appaMDaM jAva saMtANagaM alaM thiraM dhuvaM dhAraNijjaM roijjaMtaM ruccai tahappagAraM vatthaM phAsyaM [esaNijjaM ti mannamANe lAbhe saMte] paDigAhejjA / se bhikkhU vA bhikkhaNI vA no navae me vatthe tti kaTTa no badesieNa sINANeNa vA jAva AghaMsejja vA paghaMsejja vA / se bhikkhU vA bhikkhuNI vA no navae me vatthe tti kaTTa no bahudesieNa sIodaga-viyaDeNa vA jAva padhoejja vA / se bhikkhU vA bhikkhuNI vA dubbhigaMdhe me vatthe tti kaTTa no bahudesieNa siNANeNa vA jAva AghaMsejja vA, paghaMsejja vA / se bhikkhU vA bhikkhuNI vA dubbhigaMdhe me vatthe tti kaTTa no bahudesieNa sIodaga-viyaDeNa jAva padhoejja vA] / [482] se bhikkhU vA bhikkhaNI vA abhikaMkhejjA vatthaM AyAvettae vA payAvettae vA tahappagAraM vatthaM no anaMtarahiyAe puDhavIe no sasaNiddhAe puDhavIe no sasarakkhAe puDhavIe no cittamaMtAe [dIparatnasAgara saMzodhitaH] [72] [1-AyAro] Page #74 -------------------------------------------------------------------------- ________________ silAe no cittamaMtAe lelue kolAvAsaMsi vA dArue jIvapaiTThie saaMDe sapANe sabIe saharie sause saudae sauttiMga-paNaga- daga maTTiya-makkaDA saMtANae AyAvejja vA payAvejja vA / sebhikkhU vA bhikkhuNI vA abhikaMkhejjA vatthaM AyAvettae vA payAvettAe vA tahappagAraM vatthaM thUNaMsi vA gilugaMsi vA usuyAlaMsi vA kAmajalaMsi vA annayare vA tahappagAre aMtalikkhajAe dubbaddhe dunnikkhitte anikaMpe calAcale no AyAvejjA vA no payAvejjA vA / se bhikkhU vA bhikkhuNI vA abhikaMkhejjA vatthaM AyAvettae vA payAvettae vA tahappagAraM vatthaM kuliyaMsi vA bhittiMsi vA silaMsi vA leluMsi vA annatare vA tahappagAre aMtalikkhajAe dubbaddhe dunnakkhitte anikaMpe calAcale no AyAvejja vA no payAvejja vA / se bhikkhU vA bhikkhuNI vA abhikaMkhejjA vatthaM AyAvettae vA payAvettae vA tahappagAraM vatthaM khaMdhaMsi vA maMcaMsi vA mAlaMsi vA pAsAyaMsi vA hammiyatalaMsi vA annayare vA tahappagAre aMtalikkhajAe jAva no AyAvejja vA no payAvejja vA / se tamAdAe egatamavakkamejjA egaMtamavakkamettA ahe jhAmathaMDilaMsi vA aTThirAsiMsi kiTTarAsiMsi vA tusarAsiMsi vA gomayarAsiMsi vA annayaraMsi vA tahappagAraMsi thaMDilaMsi paDilehiyapaDilehiya pamajjiya pamajjiya tao saMjayAmeva vatthaM AyAvejja vA payAvejja vA, eyaM khalu tassa bhikkhussa vA bhikkhuNIe vA sAmaggiyaM jaM savvaTThehiM samie sahie sayA jaejjAsi, ttibemi / paMcame ajjhayaNe paDhamo uddeso samatto * bIo - uddeso * [483] se bhikkhU vA bhikkhuNI vA ahesaNijjAiM vatthAiM jAejjA ahApariggahiyAiM vatthAiM dhArejjA no dhoejjA no raejjA no dhoyarattAiM vatthAiM dhArejjA apaliuMcamANe gAmaMtaresu0 omasuyakkhaMdho-2, ajjhayaNaM-5 uddeso-2 celie eyaM khalu vatthadhArissa sAmaggiyaM / bhikkhu vA bhikkhuNI vA gAhAvai - kulaM piMDavAya-paDiyAe pavisiukAme savvaM cIvaramAyA gAhAvai-kulaM piMDavAya-paDiyAe nikkhamejja vA pavisejja vA0 / se bhikkhU vA bhikkhuNI vA bahiyA viyAra-bhUmi vA vihAra-bhUmiM vA nikkhamamANe vA pavisamANe vA savvaM cIvaramAyAe bahiyA viyAra-bhUmiM vA vihArabhUmiM vA nikkhamejja vA pavisejja vA0 / se bhikkhU vA0 gAmANugAmaM dUijjamANe savvaM cIvaramAyAe gAmANugAmaM dUijjejjA aha puNevaM jANejjA- tivvadesiyaM vA vAsaM vAsamANaM pehAe tivvadesiyaM vA mahiyaM sannivayamANaM hA mahAvAeNa vA rayaM samuddhyaM pehAe tiricchaM saMpAimA vA tasA pANA saMthaDA sannivayamANA pehAe se evaM naccA no savvaM cIvaramAyAe gAhAvai - kulaM piMDavAya-paDiyAe nikkhamejja vA pavisejja vA bahiyA viyArabhUmiM vA vihAra-bhUmiM vA nikkhamejja vA pavisejja vA gAmANugAmaM vA dUijjejjA / se bhikkhU vA bhikkhuNI vA egaio muhuttagaM- muhuttagaM pADihAriyaM vatthaM jAejjA jAva egAheNa vA duyAheNa vA tiyAheNa vA cauyAheNa vA paMcAheNa vA vippavasiya- vippavasiya uvAgacchejjA, no tahappagAraM vatthaM appaNA giNhejjA no annamannassa dejjA, no pAmiccaM kujjA, no vattheNa vatthapariNAmaM karejjA, no paraM uvasaMkamittu evaM vadejjA AusaMto samaNA ! abhikakhasi vatthaM dhArettae vA [ dIparatnasAgara saMzodhitaH ] [1-AyAro] [73] Page #75 -------------------------------------------------------------------------- ________________ pariharittae vA thiraM vA NaM saMtaM no palicchiMdiya-palicchiMdiya pariTThavejjA, tahappagAraM vatthaM sasAMghiyaM tassa ceva nisirejjA no NaM sAijjejjA / [ 484 ] se egaio eyappagAraM nigghosaM soccA nisamma je bhayaMtAro tahappagArANi vatthANi saMsadhiyANi muhuttagaM-muhuttagaM jAittA egAheNa vA duyAheNa vA tiyAheNa vA cauyAheNa vA paMcAheNa vA vippavasiya-vippavasiya uvAgacchaMti tahappagArANi vatthANi no appaNA giNhaMti no annamannassa dalayaMti no anuvayaMti no pAmiccaM kareMti no vattheNa vattha- pariNAmaM kareMti no paraM uvasaMkamittuM evaM vardeti- AusaMto samaNA abhikaMkhasi vatthaM dhArettae vA pariharettae vA thiraM vA NaM saMtaM no palicchiMdiyapalicchiMdiya pariTThaveMti tahappagArANi vatthANi sasaMdhiyANi tassa ceva nisiretiM no NaM sAtijjati, se haMtA ahamavi muhuttagaM pADihAriyaM vatthaM jAittA egAheNa vA duyAheNa vA jAva paMcAheNa vA vippavasiyavippavasiya uvAgacchissAmi, aviyAiM eyaM mameva siyA, mAiTThANaM saMphAse, no evaM karejjA / [485] se bhikkhU vA bhikkhuNI vA no vaNNamaMtAiM vatthAiM vivaNNAI karejjA vivaNNAI no vaNNamaMtAI karejjA, annaM vA vatthaM labhissAmi tti kaTTu no annamannassa dejjA, no pAmiccaM kujjA, no vattheNa vattha-pariNAmaM karejjA no paraM uvasaMkamittu evaM vadejjA AusaMto samaNA ! samabhikakhasi vatthaM dhArettae vA pariharettae vA ?, thiraM vA NaM saMtaM no palicchaMdiya-palicchiMdiya pariTThavejjA, jahA ceyaM vatthaM pAvagaM paro mannai, paraM ca NaM adattahAriM paDipahe pehAe tassa vatthassa nidANAe no tesiM bhIo ummaggeNaM gacchejjA, no maggAo maggaM saMkamejjA, no gahanaM vA vanaM vA duggaM vA anupavisejjA, no rukkhaMsi duruhejjA, no mahaimahAlayaMsi udayaMsi kAyaM viusejjA, no vADaM vA saraNaM vA seNaM vA satthaM vA kaMkhejjA appussue abahilesse egaMtagaeNaM appANaM viyosejja samAhIe tao saMjayAmeva gAmANugAmaM dUijjejjA / sebhikkhU vA bhikkhuNI vA gAmANugAmaM dUijjamANe aMtarA se vihaM siyA, sejjaM puNa vihaM suyakkhaMdho-2, ajjhayaNaM-5 uddeso-2 jANejjA- imaMsi khalu vihaMsi bahave AmosagA vattha-paDiyAe saMpiDiyA gacchejjA, no tesiM bhIo ummaggeNaM gacchejjA jAva gAmANugAmaM dUijjejjA | se bhikkhU vA bhikkhuNI vA gAmANugAmaM dUijjamANe aMtarA se AmosagA saMpiDiyA gacchejjA, te NaM AmosagA evaM vadejjA AusaMto samaNA! AhareyaM vatthaM dehi nikkhivAhi taM no dejjA no nikkhivejjA no vaMdiya vaMdiya jAejjA no aMjaliM kaTTu jAejjA no kaluNa-paDiyAe jAejjA dhammiyAe jAyaNAe jAejjA tusiNIya-bhAveNa vA uvehejjA te NaM AmosagA sayaM karaNijjaM ti ka akkosaMti vA baMdhaMti vA ruMbhaMti vA uddavaMti vA vatthaM acchiMdejja vA avaharejja vA paribhavejja vA, taM no gAma saMsAriyaM kujjA no rAyasaMsAriyaM kujjA no paraM uvasaMkamittu bUyA AusaMto gAhAvai ee khalu AmosagA vattha-paDiyAe sayaM karaNijjaM ti kaTTu akkosaMti vA baMdhaMti vA ruMbhati vA uddavaMti vA vatthaM acchiMdeMti vA avahareMti vA paribhaveMti vA, eyappagAraM maNaM vA vaI vA no purao kaTTu viharejjA appussue abahilesse egaMtagaeNaM appANaM viyosejja samAhIe tao saMjayAmeva gAmANugAmaM dUijjejjA, eyaM khalu tassa bhikkhussa vA bhikkhuNIe vA sAmaggiyaM jaM savveTThehiM samie sahie sayA jaejjAsi, tibemi / paMcame ajjhayaNe bIo uddeso samatto paMcamaM ajjhayaNaM samattaM * [74] [dIparatnasAgara saMzodhitaH ] 0 [1-AyAro] Page #76 -------------------------------------------------------------------------- ________________ muni dIparatnasAgareNa saMzodhitaH sampAditazca paMcamaM ajjhayaNaM samattaM chaThaM ajjhayaNaM - pAesaNA * par3hamo - uddeso. [486] se bhikkhU vA bhikkhuNI vA abhikaMkhejjA pAyaM esittae, se jjaM puNa pAyaM jANejjA, taM jahA-alAupAyaM vA dArupAyaM vA maTTiyApAyaM vA- tahappagAraM pAyaM je niggaMthe taruNe jugavaM balavaM appAyaMke thirasaMghayaNe se egaM pAyaM dhArejjA no bIyaM / / se bhikkhU vA0 paraM addhajoyaNa-merAe pAya-paDiyAe no abhisaMghArejjA gamaNAe / se bhikkhU vA bhikkhuNI vA sejjaM puNa pAyaM jANejjA-assiMpaDiyAe egaM sAhAmmiyaM samuddissa pANAiM bhUyAiM jIvAiM sattAiM samArabbha samaddissa kIyaM pAmiccaM accejjaM anisaTuM abhihaDaM AhaTTa ceeti taM tahappagAraM pAyaM parisaMtarakaDaM vA aparisaMtarakaDaM vA bahiyA nIhaDaM vA anIhaDaM vA atta vA aNattaTThiyaM vA paribhattaM vA aparibhattaM vA AseviyaM vA anAseviyaM vA- aphAsyaM anesaNijjaM ti mannamANe lAbhe saMte no paDigAhejjA | jahA piMDesaNAe [tahA] cattAri AlAvagA [bhANiyavvA] paMcame bahave samaNa0 pagaNiya pagaNiya taheva / se bhikkhU vA bhikkhaNI vA sejjaM paNa pAyaM jANejjA-assaMjae bhikkha-paDiyAe kIyaM vA dhoyaM vA rattaM vA ghaTuM vA maTuM vA saMmaTuM vA saMpadhUmiyaM vA-tahappagAraM pAyaM apurisaMtarakaDaM abahiyA nIhaDaM aNattadvayaM aparibhuttaM anAseviyaM- aphAsyaM anesaNijjaM ti mannamANe lAbhe saMte no paDigAhejjA aha puNa evaM jANejjA-purisaMtarakaDaM bahiyA nIhaDaM attaTThiyaM paribhuttaM AseviyaM-phAsuyaM esaNijjaM ti mannamANe lAbhe saMte paDigAhejjA / se bhikkhU vA bhikkhuNI vA sejjAiM puNa pAyAiM jANejjA virUvarUvAiM mahaddhaNamullAiM, taM suyakkhaMdho-2, ajjhayaNaM-6 uddeso-1 jahA- aya-pAyANi vA tau-pAyANi vA taMba-pAyANi vA sIsaga-pAyANi vA hiraNNa-pAyANi vA suvaNNapAyANi vA rIriya-pAyANi vA hArapuDa-pAyANi vA maNi-kArya-kaMsa-pAyANi vA saMkha-siMga-pAyANi vA daMtacela-sela-pAyANi vA camma-pAyANi vA-annayarAI vA tahappagArAI virUvarUvAI mahaddhaNamallAiM pAyAiMaphAsyAiM anesaNijjAiM ti mannamANe lAbhe saMte no paDigAhejjA / se bhikkhU vA bhikkhaNI vA sejjAiM paNa pAyAiM jANijjA virUvarUvAiM mahaddhaNadhaNAI taM jahA-ayabaMdhaNANi vA jAva cammabaMdhaNANi vA, annayarAI vA tahappagArAI mahaddhaNabaMdhaNAiM- aphAsyaM anesaNijjAI ti mannamANe lAbhe saMte no paDigAhejjA / icceyAiM AyataNAI uvAtikamma aha bhikkhU jANejjA cauhi paDimAhiM pAyaM esittae tattha khala imA paDhamA paDimA- se bhikkhU vA bhikkhaNI vA uddisiya-uddisiya pAyaM jAejjA taM jahA-alAuya-pAyaM vA dAru-pAyaM vA maTTiyA-pAyaM vA tahappagAraM pAyaM sayaM vA NaM jAejjA jAva paDigAhejjA- paDhamA paDimA / ahAvarA doccA paDimA- se bhikkhU vA bhikkhaNI vA pehAe pAyaM jAejjA taM jahA- gAhAvaI vA gAhAvaiM-bhAriyaM vA gAhAvai-bhaginiM vA gAhAvai-puttaM vA gAhAvai-dhUyaM vA suNhaM vA dhAiM vA dAsaM vA dAsi vA kammakaraM vA kammakariM vA, se puvvAmeva AloejjA Auso tti vA bhaiNi tti vA, dAhisi me [dIparatnasAgara saMzodhitaH] [75] [1-AyAro] Page #77 -------------------------------------------------------------------------- ________________ etto annayare pAyaM taM jahA-lAuya-pAyaM vA dAru-pAyaM vA maTTiyA-pAyaM vA tahappagAraM pAyaM sayaM vA NaM jAejjA paro vA se dejjA- phAsyaM esaNijjaM ti mannamANe lAbhe saMte paDigAhejjA- doccA paDimA / ahAvarA taccA paDimA- se bhikkhU vA bhikkhaNI vA sejjaM paNa pAyaM jANejjA saMgatiyaM vA vejayaMtiyaM vA-tahappagAraM pAyaM sayaM vA NaM jAejjA jAva paDigAhejjA- taccA paDimA / ahAvarA cautthA paDimA- se bhikkhU vA bhikkhuNI vA ujjhiya-dhammiyaM pAyaM jAejjA jaM ca'nne bahave samaNa-mAhaNa-atihi-kivaNa-vaNImagA nAvakaMkhaMti tahappagAraM ujjhiya-dhammiyaM pAyaM sayaM vA NaM jAejjA jAva paDigAhejjA- cautthA paDimA / icceyANaM cauNhaM paDimANaM annayaraM paDimaM paDivajjamANe no evaM vaejjA micchA paDivannA khal ete bhayaMtAro ahamege samma paDivanne je ete bhayaMtAro eyAo paDimAo paDivajjittANaM viharaMti jo ya ahamaMsi eyaM paDimaM paDivajjittANaM viharAmi savve ve te 3 jiNANAe uvaTThiyA annonnasamAhIe evaM ca NaM viharaMti / se NaM etAe esaNAe esamANaM paro pAsittA vaejjA- AusaMto samaNA ejjAsi tuma mAseNa vA dasarAeNa vA paMcarAeNa vA sue vA syatare vA to te vayaM Auso annayaraM pAyaM dAhAmo eyappagAraM nigdhosaM soccA nisamma se pavvAmeva AloejjA- Auso tti vA bhaiNi tti vA no khala me kappai eyappagAre saMgAra-vayaNe paDiNittae abhikaMkhasi me dAuM iyANimeva dalayAhi se sevaM vayaMtaM paro vaejjA AusaMto samaNA anugacchAhi to te vayaM annataraM pAyaM dAhAmo se puvvAmeva AloejjA-Auso tti vA bhaiNi tti vA no khala me kappar3a eyappagAre saMgAra-vayaNe paDisaNettae abhikaMkhasi me dAuM iyANimeva dalayAhi se sevaM vayaMtaM paro nettA vadejjA- Auso tti vA bhaiNi tti vA AhareyaM pAyaM samaNassa dAhAmo aviyAI vayaM pacchAvi appaNo sayaTThAee pANAI bhUyAI jIvAI sattAI samArabbha samaddissa pAyaM ceissAmo eyappagAraM nigdhosaM soccA nisamma tahappagAraM pAyaM-aphAsayaM jAva no paDigAhejjA / se NaM paro nettA vaejjA- Auso tti vA bhaiNi tti vA AhareyaM pAyaM telleNa vA ghaeNa vA sayakkhaMdho-2, ajjhayaNaM-6 uddeso-1 navanIeNa vA vasAe vA abhaMgettA vA taheva siNANAdi taheva sIodagAI kaMdAi taheva / se NaM paro nettA vaejjA- AusaMto samaNA! mahattagaM-mahattagaM acchAhi jAva tAva amhe asanaM vA pAnaM vA khAimaM vA sAimaM vA uvakaresuM vA uvakkhaDeMsu vA, to te vayaM Auso! sapAnaM sabhoyaNaM paDiggahagaM dAhAmo, tucchae paDiggahae dinne samaNassa no suTU sAha bhavai, se pavvAmeva AloejjAAuso tti vA bhaiNi tti vA, no khalu me kappar3a AhAkammie asaNe vA pANe vA khAime vA sAime vA bhottae vA pAyae vA mA uvakarehi mA uvakkhaDehi abhikaMkhasi me dAuM emeva dalayAhi, se sevaM vayaMtassa paro asanaM vA0 uvakarettA uvakkhaDettA sapAnagaM sabhoyaNaM paDiggahagaM dalaejjA tahappagAraM paDiggahagaM aphAsuyaM anesaNijjaM ti mannamANe lAbhe saMte no paDigAhejjA / / siyA se paro nettA paDiggahaM nisirejjA se pavvAmevaM AloejjA- Auso tti vA bhaiNi tti vA, tamaM ceva NaM saMtiyaM paDiggahagaM aMtoaMteNaM paDilehissAmi, kevalI buyA AyANameya- aMto paDiggahaMsi pANANi vA bIyANi vA hariyANi vA, aha bhikkhUNaM pavvovadiTThA esa paiNNA esa heU esa sa [dIparatnasAgara saMzodhitaH] [76] [1-AyAro] Page #78 -------------------------------------------------------------------------- ________________ kAraNaM esa uvaeso jaM pavvAmeva paDiggahagaM aMtoaMteNaM paDilehijjA / saaMDAiM savve AlAvagA bhANiyavvA jahA vatthesaNAe, nANattaM tilleNa vA ghayaM vA navanIeNa vA vasAe vA siNANAdi jAva annayaraMsi vA tahappagAraM thaMDilaMsi, paDilehiya paDilehiya pamajjiya pamajjiya tao0 saMjayAmeva AmajjijjA / eyaM khala tassa bhikkhassa vA bhikkhuNIe vA sAmaggiyaM jaM savvadvehiM samie sahie sayA jaejjAsi - ttibemi | Dhe ajjhayaNe par3hamo udveso. samatto 0 bIo - uddeso . [487] se bhikkhU vA bhikkhuNI vA gAhAvai-kulaM piMDavAya-paDiyAe paviDhe samANe puvvAmeva pehAe paDiggahagaM avahaTTa pANe pamajjiyaM rayaM tato saMjayAmeva gAhAvai-kulaM piMDavAya-paDiyAe nikkhamejja vA pavisejja vA kevalI bUyA AyANameyaM- aMto paDiggahagaMsi pANe vA bIe vA harie vA pariyAvajjejjA0 aha bhikkhUNaM pavvovadiTThA esa paiNNA esa heU esa kAraNaM esa uvaeso jaM pavvAmeva pehAe paDiggahaM avahaTTu pANe pamajjiyaM rayaM tao saMjayAmeva gAhAvai-kulaM piMDavAya-paDiyAe pavisejja vA nikkhamejja vA / [488] se bhikkhU vA0 [gAhAvai-kulaM piMDavAya-paMDiyAe anupaviDhe] samANe siyA se paro AhaTTa aMto paDiggahagaMsi sIodagaM paribhAettA nIhaTTa dalaejjA tahappagAraM paDiggahagaM parahatthaMsi vA parapAyaMsi vA- aphAsyaM jAva no paDigAhejjA, se ya Ahacca paDiggahie siyA khippAmeva udagaMsi sAharejjA0 se paDiggahamAyAe pAnaM paridvavejjA sasaNiddhAe vA NaM bhUmIe niyamejjA / se bhikkhU vA bhikkhuNI vA udaullaM vA sasaNiddhaM vA paDiggahaM no Amajjejja vA [pamajjejja vA nilihejja vA uvvalejja vA uvaTTejja vA AyAvejja vA payAvejja vA aha paNa evaM jANejjA- vigatodae me paDiggahae chinna-sinehe me paDiggahae tahappagAraM paDiggahaM tao saMjayAmeva Amajjejja vA payAvejja vA / se bhikkhU vA bhikkhaNI vA gAhAvai-kulaM piMDavAya-paDiyAe pavisiukAme sapaDiggahamAyAe gAhAvai-kulaM piMDavAya-paDiyAe pavisejja vA nikkhamejja vA / evaM bahiyA viyAra bhUmiM vihArabhUmi vA sayakkhaMdho-2, ajjhayaNaM-6 uddeso-2 gAmA duijjejjA0 tivvadesIyAe jahA biiyAe vatthesaNAe navaraM ittha paDiggahe / eyaM khala tassa bhikkhassa vA bhikkhuNIe vA sAmaggiyaM jaM savvaDhehi samie sahie sayA jaejjAsi - tti bemi / chaDhe ajjhayaNe bIo uddeso samatto muni dIparatnasAgareNa saMzodhitaH sampAditazca chaTheM ajjhayaNaM samattaM sattamaM ajjhayaNaM - oggahapaDimA 0 paDhamo uddeso . [489] samaNe bhavissAmi anagAre akiMcaNe apatte apasU paradattabhoi pAvaM kammaM no karissAmi tti samaTThAe savvaM bhaMte ! adinnAdANaM paccakkhAmi, se anupavisittA gAmaM vA nagaraM vA kheDaM vA [kabbaDaM vA maDaMbaM vA paTTaNaM vA doNamahaM vA AgaraM vA nigamaM vA AsamaM vA sannivesaM vA rAyahANiM vA] karikyati tina sayadA pahA [dIparatnasAgara saMzodhitaH] [77] [1-AyAro] Page #79 -------------------------------------------------------------------------- ________________ neva sayaM adinnaM giNhejjA neva'nneNaM adinnaM giNhAvejjA neva'nnaM adinna giNhate vi samaNajANejjA, jehiM vi saddhiM saMpavvaie tesi pi yAiM bhikkhU chattayaM vA mattayaM vA daMDagaM vA jAva cammachedaNagaM vA- tesiM pavvAmeva oggahaM aNaNaNNaviya apaDilehiya apamajjiya no giNhejja vA pagiNhejja vA tesiM pavvAmeva oggahaM aNaNNaviya paDilehiya pamajjiya tao saMjayAmeva ogiNhejja vA pagaNhejja vA / [490] se bhikkhu vA bhikkhuNI vA0 AgaMtAresu vA ArAmAgAresu vA gAhAvai-kulesu vA pariyAvasahesu vA anuvIi oggahaM jAejjA0 je tattha Isare je tattha samahiDhAe te oggahaM aNuNNavejjA kAmaM khala Auso0 ahAlaMdaM ahApariNNAtaM vasAmo jAva Auso ! jAva AusaMtassa oggahe jAva sAhammiyA ettA tAva oggahaM ogihissAmo teNa paraM viharissAmo? se kiM paNa ? tatthoggahaMsi evoggahiyaMsi je tattha sAhammiyA saMbhoiyA samaNaNNA uvAgacchejjA je teNa sayamesiyAe asaNe vA pANe vA khAime vA sAime vA teNa te sAhammiyA saMbhoiyA samaNaNNA uvanimaMtejjA, no ceva NaM para-paDiyAe ugijjhiya-ugijjhiya uvanimaMtejjA | [491] se AgaMtAres vA jAva vasAmo jAva Auso jAva AusaMtassa oggahe jAva sAhammiyA ettA tAva oggahaM ogihisAmo teNa paraM viharissAmo se kiM puNa ? tatthoggahasi evoggahiyaMsi je tattha sAhammiyA annasaMbhoiyA samaNaNNA uvAgacchejjA je teNaM sayamesiyAe pIDhe vA phalae vA sijjA vA saMthArae vA teNa te sAhammie annasaMbhoie samaNuNNe uvanimaMtejjA, no ceva NaM paravaDiyAe ugijjhiya-ugijjhiya uvanimaMtejjA / se AgaMtAres vA jAva se kiM paNa ? tatthoggahaMsi evoggahiyaMsi je tattha gAhAvaINa vA gAhAvaiputtANa vA0 sUI vA pippalae vA kaNNasohaNae vA nahaccheyae vA taM appaNo egassa aTThAe pADihAriyaM jAittA no annamannassa dejja vA anupadejja vA, sayaM karaNijjaM ti kaTTa se tamAdAe tattha gacchejjA gacchattA puvvAmeva utANae hatthe kaTTa bhUmIe vA ThavettA imaM khalu tti AloejjA, no ceva NaM sayaM pANiNA parapANisi paccappiNejjA / [492] se bhikkhU vA bhikkhuNI vA sejjaM puNa oggahaM jANijjA- anaMtarahiyAe puDhavIe suyakkhaMdho-2, ajjhayaNaM-7 uddeso-1 sasaNiddhAe puDhavIe sasarakkhAe puDhavIe cittamaMtAe silAe cittamaMtAe lelue kolAvAsaMsi vA dArue jIva paiTThie saaMDe sapANe sabIe saharie sause saudae sauttiMga-paNaga-daga-maTTiya-makkaDA saMtANae tahappagAraM oggahaM no ogiNhejja vA pagiNhejja vA / se bhikkhU vA bhikkhuNI vA sejjaM puNaM oggahaM jANijjA thUNaMsi vA gihelugaMsi vA usyAlaMsi vA kAmajalaMsi vA annayare vA tahappagAre aMtalikkhajAe dubbaddhe [dunnikkhitte anikaMpe calAcale] no oggahaM ogiNhejja pagiNhejja vA / se bhikkhU vA bhikkhuNI vA sejjaM puNa oggahaM jANejjA kuliyaMsi vA bhittiMsi vA silaMsi vA leusi vA annayare vA tahappagAre aMtalikkhajAe dubbaddhe dunnikkhitte anikaMpe calAcale no oggahaM ogiNhejja vA pagiNhejjA vA / [dIparatnasAgara saMzodhitaH] [78] [1-AyAro] Page #80 -------------------------------------------------------------------------- ________________ se bhikkhU vA bhikkhaNI vA sejjaM puNa oggahaM jANejjA-khaMdhaMsi vA maMcaMsi vA mAlaMsi vA pAsAyaMsi vA hammiyatalaMsi vA annayare vA tahappagAre aMtalikkhajAe dubbaddhe dunnikkhitte anikaMpe calAcale no oggahaM ogiNhejja vA pagiNhejja vA / se bhikkha vA bhikkhaNI vA sejjaM paNa oggahaM jANejjA-sasAgAriyaM sAgaNiyaM saudayaM saitthiM sakhuDDu sapasuM sabhattapAnaM no paNNassa nikkhamaNa-pavesAe [no paNNassa vAyaNa-pucchaNapariyaTTaNANappeha dhammANaoga] ciMtAe, sevaM naccA tahappagAre uvassae sasAgArie jAva sakhuDDa-palabhattapANe no oggahaM ogiNhejja vA pagiNhejja vA / se bhikkhU vA bhikkhuNI vA sejjaM puNa oggahaM jANejjA-gAhAvai-kulassa majjhamajjheNaM gaMtuM paMthe paDibaddhaM vA no paNNassa nikkhamaNa-pavesAe no paNNassa vAyaNa-pucchaNa-pariTTaNANupehadhammANuoga ciMtAe sevaM naccA tahappagAre uvassae no oggahaM ogiNhejja vA pagiNhejja vA / se bhikkhU vA bhikkhaNI vA sejjaM paNa oggahaM jANejjA- iha khala gAhAvaI vA gAhAvaiNIo vA gAhAvai-puttA vA gAhAvai-dhUyAo vA gAhAvai-suNhAo vA dhAIo vA dAsA vA dAsIo vA kammakarA vA kammakarIo vA annamannaM akkosaMti vA baMdhati vA ruMbhaMti vA uddavetiM vA no paNNassa jAva ciMtAe sevaM naccA tahappagAre uvassae no oggahaM ogiNhejja vA pagaNhejjA vA / se bhikkhU vA bhikkhuNI vA sejjaM puNa oggahaM jANejjA- iha khalu gAhAvaI vA jAva kammakarIo vA annamannassa gAyaM telleNa vA ghaeNa vA navanIeNa vA vasAe vA abhaMgati vA makkheMti vA no paNNassa nikkhamaNa-pavesAe no paNNassa vAyaNa-pacchaNa-pariyaTTaNANapeha-dhammANaoga-ciMtAe sevaM naccA tahappagAre uvassae no oggahaM ogiNhejja vA pagiNhejjA vA / se bhikkhU vA bhikkhuNI vA sejjaM paNa oggahaM jANejjA- iha khalu gAhAvaI vA jAva kammakarIo vA annamaNNassa gAyaM siNANeNa vA kakkeNa vA loddheNa vA vaNNeNa vA caNNeNa vA paumeNa vA AghaMsaMti vA paghaMsaMti vA uvvaleMti vA uvvadRti vA no paNNassa jAva ciMtAe sevaM naccA tahappagAre uvassae no oggahaM ogiNhejja vA pagiNhejjA vA | se bhikkhU vA bhikkhaNI vA sejjaM paNa oggahaM jANejjA-iha khala gAhAvaI vA jAva kammakarIo vA annamannassa gAyaM sIodaga-viyaDega vA usiNodaga viyaDeNa vA uccholeMti vA padhoveMti vA siMcati vA siNAveMti vA no paNNassa nikkhamaNa-pavesAe no paNNassa vAyaNa-pucchaNa-pariyaTTaNANapehasyakkhaMdho-2, ajjhayaNaM-7 uddeso-1 dhammANuogaciMtAe sevaM nacce tahappagAre uvassae no oggahaM ogiNhejja vA pagiNhejja vA / se bhikkhU vA bhikkhuNI vA sejjaM puNa oggahaM jANejjA-iha khalu gAhAvaI vA jAva kammakarIo vA nigiNA ThiA nigiNA uvallINA mehaNadhamma vinnavaMti rahassiyaM vA maMtaM maMtaMti no paNNassa nikkhamaNa-pavesAe / se bhikkhU vA bhikkhuNI vA se jjaM puNa oggahaM jANejjA- AiNNasaMlekkhaM no paNNassa nikkhamaNa-pavesAe jAva - dhammANuoga ciMtAe sevaM naccA tahappagAre uvassae no oggahaM ogiNhejja vA pagiNhejja vA / eyaM khalu [tassa bhikkhussa vA bhikkhuNIe vA sAmaggiya] jaM savvaTehiM samie sahie sayA jaejjAsi, ttibemi / [dIparatnasAgara saMzodhitaH] [79] [1-AyAro] Page #81 -------------------------------------------------------------------------- ________________ sattame ajjhayaNe paDhamo uddeso samatto * bIo - uddeso 0 [493] se AgaMtAresu vA ArAmAgAresu vA gAhAvai - kulesu vA pariyAvasahesu vA anuvI oggahaM jAejjA je tattha Isare, je tattha samahiTThAe, te oggahaM aNuNNavijjA kAmaM khalu Auso ! ahAlaMdaM ahApariNNAyaM vasAmo jAva Auso ! jAva AusaMtassa oggaho jAva sAhammiyAe tAva oggahaM ogiNhisAmo teNa paraM viharissAmo se kiM puNa ?, tattha oggahaMsi evoggahiyaMsi je tattha samaNANa vA mAhaNANa vA chattae vA mattae vA daMDae vA laTThiyA vA misiyA vA nAliyA vA celaM vA cilimilI vA cammae vA cammakosa vA cammachedaNae vA taM no aMtohiMto bAhiM nINejjA bahiyAo vA no aMto pavesejjA, no suttaM vA NaM paDibohejjA, no tesiM kiMci vi appattiyaM paDinIyaM karejjA / [494] se bhikkhU vA bhikkhuNI vA abhikaMkhejjA aMbavanaM uvAgacchittae je tattha Isare je tattha samahiTThAe te oggahaM aNujANAvejjA kAmaM khalu Auso jAva viharissAmo, se kiM puNa tattha oggahaMsi evoggahiyaMsi0 aha bhikkhU icchejjA aMba bhottae vA pAyae vA sejjaM puNa aMba jANejjAaMDaM sapAna sabIyaM sahariyaM sausa saudayaM sauttiMga paNaga- daga-maTTiya-makkaDA saMtANagaM tahappagAra aMbaaphAsuyaM anesaNijjaM ti mannamANe lAbhe saMte no paDigAhejjA / se bhikkhU vA bhikkhuNI vA sejjaM puNa aMba jANejjA- appaMDaM jAva saMtANagaM atiricchachinnaM avvocchinnaM- aphAsuyaM anesaNijjaM ti mannamANe lAbhe saMte no paDigAhejjA | sebhikkhU vA bhikkhuNI vA sejjaM puNa aMba jANejjA appaMDaM jAva saMtANagaM tiricchacchinnaM vocchinnaM phAsuyaM esaNijjaM ti mannamANe lAbhe saMte paDigAhejjA / kvA bhikkhuNI vA abhikaMkhejjA aMbabhittagaM vA aMbepesiyaM vA aMbacoyagaM vA aMbasAlagaM vA aMbaDagalaM vA bhottae vA pAyae vA sejjaM puNa jANejjA- aMbabhittagaM vA jAva aMbaDagalaM vA saaMDaM jAva saMtANagaM aphAsuyaM anesaNijjaM ti mannamANe lAbhe saMte no paDigAhejjA / se bhikkhU vA bhikkhuNI vA se jjaM puNa jANejjA - aMbabhittagaM vA jAva aMbaDagalaM vA appaDaM jAva apputtiMga paNaga- daga-maTTiya-makkaDA saMtANagaM atiricchacchinnaM avocchinnaM-aphasa anesaNijjaM ti mannamANe lAbhe saMte no paDigAhejjA / - bhikkhU vA bhikkhuNI vA se jjaM puNa jANejjA aMbabhittagaM vA jAva aMbaDagalaM vA appaMDa suyakkhaMdho-2, ajjhayaNaM - 7 uddeso-2 jAva saMtANagaM tiricchacchinnaM vocchinnaM-phAsuyaM jAva lAbhe saMte paDigAhejjA / se bhikkhU vA bhikkhuNI vA abhikaMkhejjA ucchuvanaM uvAgacchittae, je tattha Isare [je tattha samahiTThAe te oggahaM aNujANAvejjA kAmaM khalu Auso ahAlaMdaM ahApariNNAyaM vasAmo jAva Auso AusaMtassa oggaho jAva sAhammiyAe tAva oggahaM ogihissAmo teNa paraM viharissAmo] se kiM puNa tattha oggahaMsi evoggahiyaMsi aha bhikkhU icchejjA ucchraM bhottae vA pAyae vA sejjaM puNa ucchraM jANejjA saaMDaM jAva makkaDA saMtANagaM tahappagAraM ucchu- aphAsuyaM anesaNijjaM ti mannamANe lAbhe saMte no paDigAhejjA / atiricchacchinnaM taheva, tiricchacchinne'vi taheva / se bhikkhu vA bhikkhuNI vA abhikaMkhejjA aMtarucchrayaM vA ucchugaMDiyaM vA ucchucoyagaM vA ucchusAlagaM vA ucchuDagalaM vA bhottae vA pAyae vA sejjaM puNa jANejjA- aMtarucchrayaM vA jAva DagalaM vA [dIparatnasAgara saMzodhitaH ] [80] [1-AyAro] Page #82 -------------------------------------------------------------------------- ________________ saaMDaM sapAnaM sabIyaM sahariyaM sausaM saudayaM sauttiMga paNaga- daga-maTTiya-makkaDAsaMtANagaM- aphAsuyaM asaNijjaM ti mannamANe lAbhe saMte no paDigAhejjA / se bhikkhU vA bhikkhuNI vA sejjaM puNa jANejjA- aMtarucchrayaM vA jAva DagalaM maTTiyamakkaDAsaMtANagaM atiricchacchinnaM avocchinnaM- aphAsuyaM anesaNijjaM ti mannamANe lAbhe te paDigAhejjA / se bhikkhU vA bhikkhuNI vA sejjaM puNA jANejjA aMtarucchrayaM vA jAva DagalaM vA appaMDa jAva tiricchacchinnaM vocchinnaM- phAsuyaM esaNijjaM ti mannamANe lAbhe saMte paDigAhejjA / se bhikkhU vA bhikkhuNI vA abhikaMkhejjA lhasuNavanaM uvAgacchittae, taheva tinnivi AlAvagA, navaraM lhasuNaM / se bhikkhU vA0 abhikaMkhejjA lhasuNaM vA lhasuNa-kaMdaM vA lhasuNa coyagaM vA lhasuNa-nAlagaM vA bhottae vA pAyae vA sejjaM puNa jANejjA lhasuNaM vA jAva lhasuNa-nAlagaM vA saaMDaM [sapAnaM sabIyaM sahariyaM sausaM saudayaM sauttiMga paNagadaga maTTiya-makkaDAsaMtANagaM- aphAsuyaM anesaNijjaM mannamANe lA saM] no paDigAhejjA / evaM atiricchacchinne'vi tiricchacchinne jAva paDigAhejjA | [495] se bhikkhU vA bhikkhuNI vA AgaMtAresu vA [ArAmAgAresu vA gAhAvai kulesu vA pariyAvasahesu vA anuvIi oggahaM jANejjA- jAva evoggahiyaMsi, je tattha gAhAvaINaM vA gAhAvaiputtANa vA icceyAiM AyataNAiM uvAikkamaM aha bhikkhU jANejjA, imAhiM sattahiM paDimAhiM oggahaM ogiNhata tattha khalu imA paDhamA paDimA : - se AgaMtAresu vA ArAmAgAresu vA gAhAvai kulesu vA pariyAvasahesu vA aNuvI oggahaM jAejjA-je tattha Isare je tattha samahiTThae te oggahaM aNuNNavijjA kAmaM khalu Auso ahAlaMda ahApariNAyaM vasAmo jAva Auso jAva AusaMtassa oggaho jAva sAhammiyA ettA tAva oggahaM ogihissAmo teNa paraM viharissAmo- paDhamA paDimA / ahAvarA doccA paDimA- jassa NaM bhikkhussa evaM bhavai ahaM ca khalu annesiM bhikkhUNaM aTThAe oggahaM ogiNhissAmi, annesiM bhikkhUNaM oggahe oggahie uvallissAmi- doccA paDimA | ahAvarA taccA paDimA-jassa NaM bhikkhussa evaM bhavai ahaM ca khalu annesiM bhikkhUNaM aTThAe oggahaM ogiNhissAmi annesiM bhikkhUNaM ca oggahe oggahie no uvallissAmi taccA paDimA / suyakkhaMdho-2, ajjhayaNaM - 7 uddeso-2 ahAvarA cautthA paDimA jassa NaM bhikkhussa evaM bhavai ahaM ca khalu annesiM bhikkhU aTThAe oggahaM no ogihissAmi annesiM ca oggahe oggahie uvallissAmi- cautthA paDimA / ahAvarA paMcamA paDimA jassa NaM bhikkhussa evaM bhavai ahaM ca khalu appaNo aTThAe oggahaM ogiNhissAmi no doNhaM no tiNhaM no cauNhaM no paMcaNhaM- paMcamA paDimA / ahAvarA chaTThA paDimA se bhikkhU vA bhikkhuNI vA jasseva oggahe uvalliejjA je tattha ahAsamannAgae taM jahA ikkaDe vA [kaDhiNe vA jaMtue vA parage vA morage vA taNe vA jAva pippale vA] palAle vA tassa lAbhe saMvasejjA, alAbhe ukkuDue vA nesajjie vA viharejjA- chaTThA paDimA / [dIparatnasAgara saMzodhitaH ] [81] [1-AyAro] Page #83 -------------------------------------------------------------------------- ________________ ahAvarA sattamA paDimA se bhikkhU vA bhikkhuNI vA ahAsaMthaDameva oggahaM jAjjA taMjahA-puDhavisilaM vA kaTThasilaM vA ahAsaMthaDameva tassa lAbhe saMvasejjA, tassa alAbhe ukkuDuo sajjio vA viharejjA- sattamA paDimA / iccetAsiM sattaNhaM paDimANaM annayaraM jahA piMDesaNA / [eyaM khalu tassa bhikkhussa vA bhikkhuNI vA sAmaggiyaM jaM savvadvehiM samie sahie sayA jajjAsi-tti bemi] | sattame ajjhayaNe bIo uddeso samatto muni dIparatnasAgareNa saMzodhitaH sampAditazca sattamaM ajjhayaNaM samattaM * paDhamA cUlA samattA * aTThamaM ajjhayaNaM - ThANa sattikkayaM - sattikkayaM * [497] se bhikkhU vA bhikkhuNI vA abhikaMkhejjA ThANaM ThAittae, se anupavisejjA gAmaM vA nagaraM vA [kheDaM vA kabbaDaM vA maDaMbaM vA paTTaNaM vA doNamuhaM vA AgaraM vA nigamaM vA AsamaM vA sannivesaM vA] rAyahANiM vA se anupavisittA gAmaM vA jAva rAyahANiM vA, sejjaM puNa ThANaM jANejjA- saaMDaM [sapAnaM sabIyaM sahariyaM sausaM saudayaM sauttiMga paNaga- daga-maTTiya-makkaDA ] saMtANayaM taM tahappagAraM ThANaM- aphAsuyaM asaNijjaM ti mannamANe lAbhe saMte no paDigAhejjA / o evaM sijjAgameNa neyavvaM jAva udayapasUyAiMti / icceyAiM AyAtaNAiM uvAtikamme aha bhikkhU icchejjA cauhiM paDimAhiM ThANaM ThAittae, tatthimA paDhamA paDimA / acittaM khalu uvasajjissAmi avalaMbissAmi kAraNa viparikkamissAmi saviyAraM ThANaM ThAissAmi tti paDhamA paDimA / ahAvarA doccA paDimA- acittaM khalu uvasajjissAmi avalaMbissAmi kAraNa viparikkamissAmi no saviyAraM ThANaM ThAissAmi tti doccA paDimA | ahAvarA taccA paDimA acittaM khalu uvasajjissAmi no avalaMbissAmi no kAraNa viparikkamissAmi no saviyAraM ThANaM ThAissAmi tti taccA paDimA / ahAvarA cautthA paDimA - acittaM khalu uvasajjissAmi no avalaMbissAmi no kAeNa viparikkamissAmi no saviyAraM ThANaM ThAissAmi tti vosaTTakAe vosaTTha kesa - maMsu-loma - nahe sanniruddhaM vA suyakkhaMdho-2, ajjhayaNaM-8 [sattikkayaM -1] ThANaM ThAissAmi tti cautthA paDimA | icceyAsiM cauNhaM paDimANaM annayaraM paDimaM paDivajjamANe no evaM vaejjA micchA paDivannA jAva paggahiyatarAgaM viharejjA neva kiMci vi vaejjA, eyaM khalu tassa bhikkhussa vA bhikkhuNI vA sAmaggiyaM jaM savvaTThehiM samie sahie sayA jaejjAsi - tti bemi / aTThamaM ajjhayaNaM samattaM muni dIparatnasAgareNa saMzodhitaH sampAditazca bIyAe cUlAe paDhamaM sattikkayaM samattaM [dIparatnasAgara saMzodhitaH ] [82] [1-AyAro] Page #84 -------------------------------------------------------------------------- ________________ navamaM ajjhayaNaM -nisIhiyAsattikkayaM 0 bIyAe cUlAe - bIaM sattikkayaM 0 [498] se bhikkhU vA bhikkhuNI vA abhikaMkhejjA nisIhiyaM phAsyaM gamaNAe, se jjaM puNa nasIhiyaM jANejjA-saaMDaM [sapAnaM sabIyaM sahariyaM sausaM saudayaM sauttiMga paNaga-daga-maTTiya-] makkaDAsaMtANayaM tahappagAraM nisIhiyaM-aphAsyaM anesaNijjaM ti mannamANe lAbhe saMte no cetissAmi / se bhikkhU vA bhikkhuNI vA abhikaMkhejjA nisIhiyaM gamaNAe sejjaM paNa nisIhiyaM jANejjA- appaDaM appapANaM jAva makkaDAsaMtANayaM tahappagAraM nisIhiyaM- phAsyaM esaNijjaM ti mannamANe lAbhe saMte ceissAmi / evaM sijjAgameNaM neyavvaM jAva udayappasUyAiM / je tattha dvaggA tivaggA cauvaggA paMca vaggA vA abhisaMdhAriMti nisIhiyaM gamaNAe te no annamannassa kAyaM AliMgijja vA viliMgijja vA cuMbijja vA daMtehiM vA nahehiM vA acchiMdijja vA vucchiM0, eyaM khalu tassa bhikkhassa vA bhikkhaNIe vA sAmaggiyaM jaM savvadvehiM samie sahie sayA jaejjA, seyamiNaM maNejjAsi - ttibemi | navama ajjhayaNaM samattaM muni dIparatnasAgareNa saMzodhitaH sampAditazca bIyAe cUlAe bIaM satikkayaM samattaM dasamaM ajjhayaNaM - uccArapAsavaNasattikkayaM 0 bIyAe cUlAe - taiyaM sattikkayaM . [499] se bhikkhU vA bhikkhuNI vA uccArapAvasaNa-kiriyAe ubbAhijjamANe sayassa ssa asaIe tao pacchA sAhammiyaM jAejjA / se bhikkhU vA bhikkhuNI vA sejjaM puNa thaMDilaM jANejjA- saaMDaM sapAnaM [sabIaM sahariyaM sausaM saudayaM sauttiMga-paNaga-daga-maTTiya-] makkaDAsaMtANayaM tahappagAraMsi thaMDilaMsi no uccArapAsavaNaM vosirejjA / se bhikkhU vA bhikkhaNI vA se jjaM paNa thaMDilaM jANejjA- appaMDaM appapANaM jAva saMtANayaM tahappagAraMsi thaMDilaMsi uccAra pAsavaNa vosirejjA / se bhikkhU vA bhikkhaNI vA sejjaM puNaM thaMDilaM jANejjA- assiMpaDiyAe egaM sAhammiyaM samuddissaM pANAiM bhUyAiM jIvAiM sattAiM samArabbha samuddissa kIyaM pAmiccaM acchejjaM avosaTuM abhihaDaM suyakkhaMdho-2, ajjhayaNaM-10, [sattikkayaM-3] pAyapuMchaNassa asa Aha9 uddesiyaM ceei tahappagAraM thaMDilaM purisaMtarakaDaM vA aparisaMtarakaDaM vA attaTThiyaM vA anattaTThiyaM vA paribhattaM vA aparibhattaM vA AseviyaM vA anAseviyaM vA annayaraMsi vA tahappagAraMsi thaMDilaMsi no uccArapAsavaNaM vosirejjA / se bhikkhU vA bhikkhuNI vA se jjaM puNa thaMDilaM jANejjA- assiMpaDiyAe bahave sAhammiyA samuddissA pANAiM0 samArabbha samuddissa kIyaM jAva acchejjaM anisaTuM abhihaDaM Aha1 uddesiyaM ceei [dIparatnasAgara saMzodhitaH] [83] [1-AyAro] Page #85 -------------------------------------------------------------------------- ________________ tahappagAraM thaMDilaM purisaMtarakaDaM vA jAva anAseviyaM vA annayaraMsi vA tahappagAraMsi thaMDilaMsi uccArapAsavaNaM vosirejjA / se bhikkhU vA0 vA se jjaM puNa thaMDilaM jANejjA- assiMpaMDiyAe egaM sAhammiNiM samuddissa pANAiM samArabbha samuddissa kIyaM jAva ceei tahappagAraM thaMDilaM purisaMtarakaDaM vA jAva anAseviyaM vA annayaraMsi vA tahappagAraMsi thaMDilaMsi no uccArapAsavaNaM vosirejjA / se bhikkhU vA0 se jjaM puNa thaMDilaM jANejjA- assiMpaDiyAe bahave sAhammiNIo samuddis pANAiM samArabbha samuddissa kIyaM jAva AhaTTu uddesiyaM ceei tahappagAraM thaMDilaM purisaMtarakaDaM vA va anAseviyaM vA annayaraMsi vA tahappagAraMsi thaMDilaMsi no uccArapAsavaNaM vosirejjA / se bhikkhU vA bhikkhuNI vA se jjaM puNa thaMDilaM jANejjA - assiMpaDiyAe bahave samaNa jAva vaNImae pagaNiya-pagaNiya samuddissa pANAiM0 samArabbha samuddissa kIyaM0 AhaTTu uddesiyaM ceie tahappagAraM thaMDilaM purisaMtarakaDaM vA jAva bahiyA nIhaDaM vA anAseviyaM vA annayaraMsi vA tahappagAraMsi thaMDilaMsi no uccArapAsavaNaM vosirejjA / se bhikkhU vA bhikkhuNI vA sejjaM puNa thaMDilaM jANejjA - bahave samaNa mAhaNa0 samuddissa pANAiM bhUyAiM jIvAiM sattAiM jAva uddesiyaM ceei tahappagAraM thaMDilaM purisaMtarakaDaM jAva bahiyA anIha annayaraMsi vA tahappagAraMsi thaMDilaMsi no uccArapAsavaNaM vosirejjA, aha puNevaM jANejjA - apurisaMtarakaDaM jAva bahiyA nIhaDaM annayaraMsi vA tahappagAraMsi thaMDilaMsi uccArapAsavaNaM vosirejjA | sebhikkhU vA bhikkhuNI vA se jjaM puNa thaMDilaM jANejjA- assiMpaDiyAe kayaM vA kAriyaM vA pAmiccayaM vA channaM vA ghaTTaM vA maTThe vA littaM vA saMmaTThe vA saMpadhUmiyaM vA annayaraMsi vA tahappagAraMsi thaMDilaMsi no uccArapAsavaNaM vosirejjA / se bhikkhU vA bhikkhuNI vA sejjaM puNa thaMDila jANejjA, iha khalu gAhAvaI vA gAhAvaiputtA vA kaMdANi vA mUlANi vA jAva hariyANi vA aMtarAto vA bAhiM nIharaMti bahiyAo vA aMto sAha annayaraMsi vA tahappagAraMsi thaMDilaMsi no uccArapAsavaNaM vosirejjA / se bhikkhU vA0 se jjaM puNa thaMDilaM jANejjA - khaMdhaMsi vA pIDhaMsi vA maMcaMsi vA mAlaMsi vA aTTaMsi vA pAsAyaMsi vA annayaraMsi vA tahappAgaraMsi thaMDilaMsi no uccArapAsavaNaM vosirejjA / se bhikkhU vA bhikkhuNI vA sejjaM puNa thaMDilaM jANejjA - anaMtarahiyAe puDhavIe sasiNiddhA puDhavIe sasarakkhAe puDhavIe maTTiyAmakaDAe cittamaMtAe silAe ciMttamaMtAe leluyAe kolAvAsaMsi vA dAruyaMsi jIvapaTThiyaMsi saaMDaMsi sapAnaMsi sabIaMsi sahariyaMsi sausaMsi saudayaMsi sauttiMga paNaga-dAgamaTTiya-makkaDAsaMtANayaMsi annayaraMsi vA tahappagAraMsi thaMDilaMsi no uccArapAsavaNaM vosirejjA / suyakkhaMdho-2, ajjhayaNaM- 10, [sattikkayaM-3] [500] se bhikkhU vA bhikkhuNI vA se jjaM puNa thaMDilaM jANejjA- iha khalu gAhAvaI vA gAhAvai-puttA vA kaMdANi vA [mUlANi vA tayANi vA jAva phalANi vA] bIyANi vA parisADeMsu vA parisADiMti vA parisADissaMti vA annayaraMsi vA tahappagAraMsi thaMDilaMsi no uccArapAsavaNaM vosirejjA / se bhikkhU vA bhikkhuNI vA sejjaM puNa thaMDilaM jANejjA - iha khalu gAhAvaI vA gAhAvaiputtA vA0 sAlINi vA vIhINi vA muggANi vA mAsANi vA tilANi vA kulatthANi vA javANi vA [ dIparatnasAgara saMzodhitaH ] [84] [1-AyAro] Page #86 -------------------------------------------------------------------------- ________________ javajavANi vA patiriMsaM vA patiriti vA patirissaMti vA annayaraMsi vA tahappagAraMsi thaMDilaMsi no uccArapAsavaNaM vosirejjA | se bhikkhU vA bhikkhuNI vA sejjaM puNa thaMDilaM jANejjA- AmoyANi vA ghAsANi vA milyANi vA vijjalayANi vA khANyANi vA kaDayANi vA pagaDANi vA darINi vA padaggANi vA samANi vA visamANi vA annayaraMsi vA tahappagAraMsi thaMDilaMsi no uccArapAsavaNaM vosirejjA / se bhikkha bhikkhaNI vA se jjaM paNa thaMDilaM jANejjA-mANasaraMdhaNANi vA mahisa-karaNANi vA vasabha-karaNANi vA assa-karaNANi vA kukkuDa-karaNANi vA lAvaya-karaNANi vA vaTTaya-karaNANi vA tittira-karaNANi vA kavoya karaNANi vA kapiMjala-karaNANi vA annayaraMsi vA tahappagAraMsi thaMDilaMsi no uccArapAsavaNaM vosirejjA / se bhikkhU vA bhikkhuNI vA sejjaM puNa thaMDilaM jANejjA- vehANasa-DhANesu vA giddhapiTThaTThANesu vA taruDaNa-hANesu vA merupaDaNa-TThANesu vA visabhakkhaNa-TThANesu vA aganipaDaNa-TThANesu vA annayaraMsi vA tahappagAraMsi thaMDilaMsi no uccArapAsavaNaM vosirejjA | se bhikkhU vA bhikkhuNI vA sejjaM puNa thaMDilaM jANejjA-ArAmANi vA ujjANANi vA vanAni vA vanasaMDANi vA devakulANi vA sabhANi vA pavANi vA annayaraMsi vA tahappagAraMsi thaMDilaMsi no uccArapAsavaNaM vosirejjA / se bhikkhU vA bhikkhuNI vA se jjaM puNa thaMDilaM jANejjA aTTAlayANi vA cariyANi vA dArANi vA gopurANi vA annayaraMsi vA tahappagAraMsi thaMDilaMsi no uccArapAsavaNaM vosirejjA / se bhikkha vA bhikkhaNI vA se jjaM paNaM thaMDilaM jANejjA- tiyANi vA caukkANi vA caccarANi vA caumahANi vA annayaraMsi vA tahappagAraMsi thaMDalaMsi no uccArapAsavaNaM vosirejjA / ___ se bhikkhU vA bhikkhuNI vA se jjaM puNaM thaMDilaM jANejjA- iMgAlaDAhesu vA khAraDAhesu vA maDayaDAhesu vA maDayathUbhiyAsu vA maDayaceiesu vA annayaraMsi vA tahappagAraMsi thaMDilaMsi no uccArapAsavaNaM vosirejjA / se bhikkhU vA bhikkhuNI vA se jjaM puNa thaMDilaM jANejjA- nadIAyayaNesu vA paMkAyayaNesu vA oghAyayaNes vA seyaNapahaMsi vA annayaraMsi vA tahappagAraMsi thaMDilaMsi no uccArapAsavaNaM vosirejjA | se bhikkhU vA bhikkhuNI vA sejjaM puNa thaMDilaM jANejjA- naviyAsu vA maTTiya-khANiyAsu naviyAsa vA goppalehiyAsa gavAyaNIsa vA khANIsa vA annayaraMsi vA tahappagAraMsi thaMDilaMri uccArapAsavaNaM vosirejjA / se bhikkhU vA bhikkhuNI vA se jjaM puNa thaMDilaM jANejjA- DAgavaccaMsi vA sAgavaccaMsi vA mUlagavaccaMsi vA hatthaMkaravaccaMsi vA annayaraMsi vA tahappagAraMsi thaMDilaMsi no uccArapAsavaNaM vosirejjA suyakkhaMdho-2, ajjhayaNaM-10, [sattikkayaM-3] se bhikkhU vA bhikkhaNI vA se jjaM paNa thaMDilaM jANejjA- asaNavanaMsi vA saNavanaMsi vA dhAyaivanaMsi vA keyaivanaMsi vA aMbavanaMsi vA asogavanaMsi vA nAgavanaMsi vA punnAgavanaMsi vA annayaresu vA tahappagAresu pattovaesu vA pupphovaesu vA phalovaesu vA bIobaesu vA hariovaesu vA no uccAra pAsavaNaM vosirejjA [dIparatnasAgara saMzodhitaH] [85] [1-AyAro] Page #87 -------------------------------------------------------------------------- ________________ [501] se bhikkhU vA bhikkhuNI vA sapAyayaM vA parapAyayaM vA gahAya se tamAyAe egaMtamavakkamejjA anAvAyaMsi asaMloyaMsi appapAnaMsi makkaDAsaMtANayaMsi ahArAmaMsi vA uvassayaMsi tao saMjayAmeva uccArapAsavaNaM vosirejjA, se tamAyAe egaMtamavakkame anAvAyaMsi jAva makkaDAsaMtANayaMsi ahArAmaMsi vA jhAmathaMDilaMsi vA annayaraMsi vA tahappagAraMsi thaMDilaMsi acittaMsi tao saMjayAmeva uccArapAsavaNaM vosirejjA / eyaM khalu tassa bhikkhussa vA bhikkhuNIe vA sAmaggiyaM jaM savveTThehiM samie sahie sayA jaejjAsi ttibemi / dasamaM ajjhayaNaM samattaM muni dIparatnasAgareNa saMzodhitaH sampAditazca bIyAe cUlAe taiyaM sattikkayaM samattaM egArasamaM ajjhayaNaM - saddasattikkayaM Care calAe - cautthaM sattikkayaM * [502] se bhikkhU vA bhikkhuNI vA ahAvegaiyAiM saddAI suNei, taM jahA - muiMgasaddANi vA naMdIsaddANi vA jhallarIsaddANi vA annayarANi vA tahappagArANi virUvarUvANi vitatAiM saddAI kaNNasoyapaDiyAe no abhisaMdhArejjA gamaNAe / se bhikkhU vA bhikkhuNI vA ahAvegaiyAI saddAI suNei, taM jahA- vINA - saddANi vA vipaMcIsaddANi vA baddhIsaga-saddANi vA tuNaya-saddANi vA paNava saddANi vA tuMbavINiya-saddANi vA DhaMkuNa-saddANi vA annayarAiM vA tahapparAiM virUvarUvAiM saddAiM vitatAiM kaNNasoya-paDiyAe no abhisaMdhArejjA gamaNAe / o kvA bhikkhuNI vA ahAvegaiyAI saddAI suNeti taM jahA tAla -saddANi vA kaMsatAlasaddANi vA lattiya saddANi vA gohiya - saddANi vA kirakiriya- saddANi vA annayarANi vA tahappagArAiM vIrUvarUvAiM tAlasaddAI kaNNasoya paDiyAe no abhisaMdhArejjA gamaNAe / se bhikkhU vA bhikkhuNI vA ahAvegaiyAiM saddAnaM suNeti taM jahA - saMkha - saddANi vA veNusaddANi vA vaMsa-saddANi vA kharamuhi saddANi vA piripiriya-saddANi vA annayarAiM vA tahappagArAiM virUvarUvAiM saddAiM jhusirAiM kaNNasoyapaDiyAe no abhisaMdhArejjA gamaNAe / [503] se bhikkhU vA bhikkhuNI vA ahAvegaiyAI saddAI suNeti taM jahA-vappANi vA phalihANi vA uppalANi vA pallalANi vA ujjharANi vA nijjharANi vA vAvINi vA pokkharANi vA dIhiyANi vA guMjAliyANi vA sarANi va sAgarANi vA sarapaMtiyANi vA sarasarapaMtiyANi vA annayarAI vA tahappagArAiM virUvarUvAiM saddAnaM kaNNasoya-paDiyAe no abhisaMdhArejjA gamaNAe / se bhikkhU vA bhikkhuNI vA ahAvegaiyAiM saddAI suNeti taM jahA- kacchANi vA nUmANi vA gahanAni vA vanAni vA vanaduggANi vA pavvayANi vA pavvayaduggANi vA annayarAiM vA tahappagArAI suyakkhaMdho-2, ajjhayaNaM-11, [sattikkayaM-4] virUvarUvAiM saddAI kaNNasoya-paDiyAe no abhisaMdhArejjA gamaNAe / [dIparatnasAgara saMzodhitaH ] [86] [1-AyAro] Page #88 -------------------------------------------------------------------------- ________________ se bhikkhU vA bhikkhaNI vA ahAvegaiyAiM saddAI saNeti taM jahA-gAmANi vA nagarANi vA nigamANi vA rAyahANINi vA AsAma-paTTaNa-sannivesANi vA anjayarAiM vA tahappagArAI virUvarUvAiM saddAI kaNNasoya-paDiyAe no abhisaMdhArejjA gamaNAe / se bhikkhU vA bhikkhaNI vA ahAvegaiyAI saddAI saNeti taM jahA-ArAmANi vA ujjANANi vA vanAni vA vanasaMDANi vA devakulANi vA sabhANi vA pavANi vA annayarAI vA tahappagArAI virUvarUvAI saddAI kaNNasoya-paDiyAe no abhisaMdhArejjA gamaNAe / se bhikkhU vA bhikkhuNI vA ahAvegaiyAiM saddAiM suNeti taM jahA-aANi vA aTTAlayANi vA cariyANi vA dArANi vA gopurANi vA anjayarAI vA tahappagArAI virUvarUvAiM saddAI kaNNasoya-paDiyAe no abhisaMdhArejjA gamaNAe / se bhikkhU vA bhikkhaNI vA ahAvegaiyAI saddAiM saNeti taM jahA-tiyANi vA caukkANi vA caccarANi vA caummuhANi vA annayarAiM vA tahappagArAiM virUvarUvAiM saddAI kaNNasoya-paDiyAe no abhisaMdhArejjA gamaNAe / se bhikkhU vA bhikkhuNI vA ahAvegaiyAI saddAiM suNeti taM jahA- mahisaTThANa-karaNANi vA vasabhaTThANa-karaNANi vA assaTThANa-karaNANi vA hatthiTThANa karaNANi vA [kukkuDaTThANa-karaNANi vA makkaDaTThANa-karaNANi vA lAvayaTThANa-karaNANi vA vaTThayaTThANa-karaNANi vA tittiraTThANa-karaNANi vA kavoyaTThANa-karaNANi vA] kaviMjalaDhANa-karaNANi vA annayarAiM vA tahappagArAI virUvarUvAiM saddAI kaNNasoya-paDiyAe no abhisaMdhArejjA gamaNAe / ___ se bhikkhU vA bhikkhuNI vA ahAvegaiyAI saddAiM suNeti taM jahA- mahisa-juddhANi vA vasabhajuddhANi vA assa-juddhANi vA hatthi-juddhANi vA kukkuDa-jukhANi vA makkaDa-juddhANi vA lAvaya-juddhANi vA vaTTaya-juddhANi vA tittira-juddhANi vA kavoya-juddhANi vA] kaviMjala-juddhANi vA annayarAiM vA tahappagArAiM [virUvarUvAiM saddAI kaNNa-soya-paDiyAe] no abhisaMdhArejjA gamaNAe / se bhikkhU vA bhikkhuNI vA ahAvegaiyAiM saddAiM suNeti taM jahA-jUhiya-DhANANi vA hayajahiya-TThANANi vA gayajahiya-hANANi vA annayarAI vA tahappagArAI virUvarUvAI saddAI kaNNasoyapaDiyAe no abhisaMdhArejjA gamaNAe / [504] se bhikkhU vA0 ahAvegaiyAI sadAiM suNeti taM jahA- akkhAiyaTThANANi vA mANammANiya-dvANANi vA mahayAhaya-naTTa-gIya-vAiya-taMti-tala-tAla-taDiya-par3appavAiya-dANANi vA anna vA tahappagArAI virUvarUvAiM saddAI kaNNasoya-paDiyAe no abhisaMdhArejjA gamaNAe / se bhikkhU vA bhikkhuNI vA ahAvegaiyAI saddAiM suNeti taM jahA- kalahANi vA DiMbANi vA DamarANi vA dorajjANi vA verajjANi vA viruddharajjANi vA annayarAiM vA tahappagArAI virUvarUvAI saddAI kaNNasoya-paDiyAe no abhisaMdhArejjA gamaNAe / ___ se bhikkhU vA bhikkhuNI vA ahAvegaiyAiM saddAiM suNetiM taM jahA-khuDiyaM dAriyaM paribhutaMmaMDiyaM alaMkiyaM nibajjhamANiM pehAe egaM vA parisaM vahAe nINijjamANaM pehAe annayarAiM vA tahappagArAI virUvarUvAiM saddAI kaNNasoya-paDiyAe no abhisaMdhArejjA gamaNAe / suyakkhaMdho-2, ajjhayaNaM-11, [sattikkayaM-4] [dIparatnasAgara saMzodhitaH] [87] [1-AyAro Page #89 -------------------------------------------------------------------------- ________________ se bhikkhU vA bhikkhuNI vA annayarAiM virUvarUvAiM mahAsavAiM evaM jANejjA taM jahAbahusagaDANi vA bahurahANi vA bahumilakkhUNi vA bahupaccaMtANi vA annayarAiM vA tahappagArAI viruvarUvAiM mahAsavAI kaNNasoya-paDiyAe no abhisaMdhArejjA gamaNAe / se bhikkhU vA bhikkhuNI vA annayarAiM virUvarUvAiM mahussavAiM evaM jANejjA taM jahAitthINI vA purisANi vA therANi vA DaharANi vA majjhimANi vA AbharaNa - vibhUsiyANi vA gANa vAyaMtANi vA naccaMtANi vA hasaMtANi vA ramaMtANi vA mohaMtANi vA viulaM asanaM pAnaM khAimaM sAimaM paribhuMjaMtANi vA paribhAiMtANi vA vicchiDayamANANi vA vigovayamANANi vA annayarAiM vA tahappagArAI virUvarUvAiM mahussavAiM kaNNasoya-paDiyAe no abhisaMdhArejjA gamaNAe / se bhikkhU vA bhikkhuNI vA no ihaloiehiM saddehiM no paraloiehiM saddehiM no suhiM sahiM no asuehiM saddehiM no diTThehiM saddehiM no adiTThehi saddehiM no iTThehiM saddehiM no kaMtehiM saddehiM sajjejjA no rajjejjAno gijjhejjA no mujjhejjA no ajjhovavajjejjA | eyaM khalu tassa bhikkhussa vA bhikkhuNIe vA sAmaggiyaM [jaM savvadvehiM samie sahie sayA ] jajjAsi - ttibemi / egArasamaM ajjhayaNaM samattaM muni dIparatnasAgareNa saMzodhitaH sampAditazca bIyAe cUlAe cautthaM sattikkayaM samattaM bArasamaM ajjhayaNaM - rUva sattikkayaM * bIyAe calAe paMcamaM satta [505] se bhikkhU vA bhikkhuNI vA ahAvegaiyAI ruvAI pAsai taM jahA- gaMthimANi vA veDhimANi vA pUrimANi vA saMghAimANi vA kaTThakammANi vA potthakammANi vA cittakammANi vA maNikammANi vA daMtakammANi vA pattacchejjakammANi vA vivihANi vA veDhimAI vA annayarAiM vA tahappagArAiM virUvarUvAiM ruvAiM cakkhudaMsaNa-paDiyAe no abhisaMdhArejjA gamaNA / evaM neyavvaM jahA saddapaDimA savvA vAittavajjA rUvapaDimA vi / [eyaM khalu tassa bhikkhussa vA bhikkhuNIe vA sAmaggiyaM jaM savvaTThehiM samie sahie sayA jajjAsi] ttibemi / - bArasamaM ajjhayaNaM samattaM muni dIparatnasAgareNa saMzodhitaH sampAditazca bIyAe cUlAe paMcamaM sattikkayaM samattaM parakiriyAsattikkayaM terasamaM ajjhayaNaM - 0 * bIyAe calAe chaTTamaM sattikkayaM * [506] parakiriyaM ajjhatthiyaM saMsesiyaM no taM sAie no taM niyame, se siyA paro pAdAI Amajjejja vA pamajjejja vA no taM sAie no taM niyame / se siyA paro pAdAI saMbAhejja vA palimaddejja vA - no taM sAie no taM niyame / se siyA paro pAdAI phUmejja vA raejja vA no taM sAi no taM niyame / se siyA paro pAdAI telleNa vA ghaeNa vA vasAe vA makkhejja vA bhiliMgejja vA no taM suyakkhaMdho-2, ajjhayaNaM-13, [sattikkayaM-6] - [dIparatnasAgara saMzodhitaH ] [88] [1-AyAro] Page #90 -------------------------------------------------------------------------- ________________ sAie no taM niyame / se siyA paro pAdAI loddheNa vA kakkeNa vA cuNNeNa vA vaNNeNa vA ullolejja vA uvvalejja vA- No taM sAie no taM niyame / se siyA paro pAdAI sIodaga-viyaDeNa vA usiNodaga viyaDeNa vA uccholejja vA padhoejja vA no taM sAie no taM niyame / se siyA paro pAdAI annayareNa vilevaNajAeNa AliMpejja vA viliMpejja vA no taM sAie no taM niyame / se siyA paro pAdAI annayareNa dhUvaNa-jAeNa dhUvejja vA padhUvejja vA no taM sAie no taM niyme| se siyA paro pAdAo khANuM vA kaMTayaM vA nIharejja vA visohejja vA- no taM sAie no taM niyame | se siyA paro pAdAo pUyaM vA soNiyaM vA nIharejja vA visohejja vA- no taM sAie no taM niyame / se siyA paro kArya Amajjejja vA pamajjejja vA no taM sAie no taM niyame / se siyA paro kAyaM loTTeNa vA bAhejja vA palimaddejja vA no taM sAie no taM niyame / se siyA paro kAyaM loddheNa vA kakkeNa vA cuNNeNa vA vaNNeNa vA ullolejja vA uvvalejja vA, no taM sAie no taM niyame / se siyA paro kArya sIodaga-viyaDeNa vA usiNodaga viyaDeNa vA uccholejja vA pahoejja vA no taM sAie no taM niyame / se siyA paro kArya annayareNaM vilevaNa-jAeNaM AliMpejja vA viliMpejja vA, no taM sAie no taM niyame / se siyA paro kAyaM annayareNaM dhUvaNa-jAeNaM dhUvejja vA padhUvejja vA, no taM sAino taM niyame / se siyA paro kAyaMsi vaNaM Amajjejja vA pamajjejja vA no taM sAie no taM niyame / se siyA paro kAyaMsi vaNaM saMbAhejja vA palimaddejja vA no taM sAie no taM niyame / se siyA paro kAyaMsi vaNaM telleNa vA ghaeNa vA vasAe vA makkhejja vA bhiliMgejja vA, no taM sAie no taM niyame / se siyA paro kAryasi vaNaM-loddheNa vA kakkeNa vA cuNNeNa vA vaNNeNa vA ullolejja vA uvvalejja vA, no taM sAie no taM niyame / se siyA paro kAyaMsi vaNaM siodaga viyaDeNa vA usiNodagaviyaDeNa vA uccholejja vA padhoejja vA, no taM sAie no taM niyame / se siyA paro kAyaMsi vaNaM vA gaMDa vA araiM vA pulayaM vA bhagaMdalaM vA annayareNaM sattha-jAeNaM acchiMdejja vA vicchiMdejja vA- no taM sAie no taM niyame / se siyA paro kAyaMsi vaNaM annayareNaM sattha-jAeNaM acchiMdittA vA vicchiMdittA vA pUyaM vA soNiyaM vA nIharejja vA visohejja vA / no taM sAie no taM niyame / se siyA paro kAyaMsi gaMDaM vA araiyaM vA piDayaM vA bhagaMdalaM vA Amajjejja vA pamajjejja vA- no taM sAie no taM niyame / se siyA paro kAyaMsi gaMDaM vA araiyaM vA piDayaM vA bhagaMdalaM vA saMbAhejja vA palimaddejja vA, no taM sAie no taM niyame / se siyA paro kAryasi gaMDaM vA araiyaM vA piDayaM vA bhagaMdalaM vA telleNa vA ghaeNa vA vasA vA makkhejja vA bhiliMgejja vA, no taM sAie no taM niyame / se siyA paro kAyaMsi gaMDaM vA araiyaM vA piDayaM vA bhagaMdalaM vA loddheNa vA kakkeNa vA cuNNeNa vA vaNNeNa vA ullolejja vA uvvalejja vA, no taM sAie no taM niyame / se siyA paro kAyaMsi gaMDaM vA araiyaM vA piDayaM vA bhagadalaM vA sIodaga - viyaDeNa vA usiNodaga viyaDeNa vA uccholejja vA padhovejja vA, no taM sAie no taM niyame / se se paro kAryasi gaMDaM vA araiyaM vA piDayaM vA bhagaMdalaM vA annayareNaM vilevaNa-jAeNa AliMpejja vA viliMpejja vA no taM sAie no taM niyame / se se paro kAyaMsi gaMDa vA araiyaM vA piDayaM vA bhagaMdalaM vA annayareNaM ghUvaNa-jAeNaM ghUvejja vA padhUvejja vA no taM sAie no taM niyame / se se paro suyakkhaMdho-2, ajjhayaNaM- 13, [sattikkayaM-6] [dIparatnasAgara saMzodhitaH ] [89] [1-AyAro] Page #91 -------------------------------------------------------------------------- ________________ kAyaMsi gaMDa vA araiyaM vA piDayaM vA bhagaMdalaM vA annayareNaM sattha-jAeNaM acchiMdejja vA vicchiMdejja vAno taM sAie no taM niyame / se siyA paro kAyaMsi gaMDa vA araiyaM vA piDayaM vA bhagaMdala vA annayareNaM satthajAeNaM acchiMdijja vA vicchiMdijja vA annayareNaM satthajAeNaM acchiMdittA vA vicchiMdittA vA pUyaM vA soNiyaM vA nIharejjA vA visohejjA vA no taM sAie no taM niyame / se siyA paro kAyAo seyaM vA jallaM vA nIharejja vA visohejja-vA- no taM sAie no taM niyame / se siyA paro acchimalaM vA kaNNamalaM vA daMtamalaM vA nahamalaM vA nIharejja vA visohejja vA no taM sAie no taM niyame / se siyA paro dIhAI bAlAiM dIhAiM romAiM dIhAeM bhabhuhAI dIhAI kakkharomAI dIhAiM vatthiromAI kappejja vA saMThavejja vA no taM sAie no taM niyame / se siyA paro sIsAo likkhaM vA jUyaM vA nIharejja vA visohejja vA no taM sAie no taM niyame / se siyA paro aMkaMsi vA paliyaMkaMsi yA tuyaTTAvettA pAdAI Amajjejja vA pamajjejja vAno taM sAie no taM niyame / evaM hiTThimo gamo pAyAi bhANiyavvo / se siyA paro aMkaMsi vA paliyaMkaMsi vA tuyaTTAvittA hAraM vA addhahAraM vA uratthaM vA geveyaM vA mauDaM vA pAlaMbaM vA suvaNNasuttaM vA Avidhejja vA piNidhejja vA no taM sAie no taM niyame / se siyA paro ArAmaMsi vA ujjANaMsi vA nIharettA vA pavisetA vA pAyAiM Amajjejja vA pamajjejja vA no taM sAie no taM niyame / evaM neyavvA annamannakiriyA vi / [507] se siyA paro suddheNaM vA vai-baleNaM teicchaM AuTTe se siyA paro asuddheNaM vA vaibaleNaM teicchaM AuTTe, se siyA paro gilANassa sacittANi vA kaMdANi vA mUlANi vA tayANi vA hariyANi vA khaNittu vA kaDDhettu vA kaDDhAvettu vA teicchaM AuTTejjA- no taM sAie no taM niyame / kaDuveyaNA pANa-bhUya-jIva-sattA vedaNaM vedeMti / eyaM khalu tassa bhikkhussa vA bhikkhuNIe vA sAmaggiyaM jaM savvadvehiM samite sahite sadA jae seyamiNamannejjAsi ttibemi / terasamaM ajjhayaNaM samattaM muni dIparatnasAgareNa saMzodhitaH sampAditazca bIyAe cUlAe chaTThe sattikkayaM samattaM annonnakiriyAsattikkayaM cauddasamaM ajjhayaNaM 0 bIyAe calAe - sattamaM sattikkayaM * [508] se bhikkhu vA bhikkhuNI vA annamannakiriyaM ajjhatthiyaM saMsesiyaM-no taM sAie no taM niyame / se annamannaM pAdAI Amajjejja vA pamajjejja vA no taM sAie no taM niyame / sesaM taM ceva |eyN khalu tassa bhikkhussa vA bhikkhuNIe vA sAmaggiyaM jaM savveTThehiM samitte sahite sadA ja seyamiNaM mannejjAsi-ttibemi / - cauddasamaM ajjhayaNaM samattaM muni dIparatnasAgareNa saMzodhitaH sampAditazca bIyAe cUlAe sattamaM sattikkayaM samattaM bIyA cUlA samattA suyakkhaMdho-2, ajjhayaNaM-13, [sattikkayaM-6] [dIparatnasAgara saMzodhitaH] [90] [1-AyAro] Page #92 -------------------------------------------------------------------------- ________________ pura panarasamaM ajjhayaNaM - bhAvaNA * taiyA cUlA . [509] teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre paMcahatthuttare yAvi hotthA, hatthuttarAhiM cue caittA gabbhaM vakkaMte, hatthuttarAhiM gabbhAo gabbhaM sAharie, hatthuttarAhiM jAe, hatthuttarAhiM savvao savvattAe muMDe bhavittA agArAo anagAriyaM pavvaie, hatthuttarAhiM kasiNe paDipuNNe avvAghAe nirAvaraNe anaMte anuttare kevalavaranANadaMsaNe samappaNNe, sAiNA bhagavaM parinivvae / [510] samaNe bhagavaM mahAvIre imAe osappiNIe- susamasusamAe samAe vIikkaMtAe susamAe samAe vIikkaMtAe susamadusamAe samAe vIitakkaMtAe dusumasusamAe samAe bahu vIikkaMtAe paNNahattarIe vAsehiM mAsehi ya addhanavamehiM sesehiM je gimhANaM cautthe mAse aTThame pakkheAsADhasuddhe tassa NaM AsADhasuddhassa chaTThIpakkheNaM hatthuttarAhiM nakkhatteNaM jogamuvAgaeNaM mahAvijaya siddhatthapapphuttara-pavara-paMDarIya-disAovatthiya-vaddhamANAo mahAvimANao vIsaM sAgarovamAI AuyaM pAlaittA AukkhaeNaM bhavakkhaeNaM ThiikkhaeNaM cue caittA iha khala jaMbuddIve dIve bhArahe vAse dAhiNaDDhabharahe dAhiNamAhaNakuMDapura sannivesaMsi usabhadattassa mAhaNassa koDAla-sagottassa devAnaMdAe mAhaNIe jAlaMdharAyaNa-sagottAe sIhobbhavabhaeNaM appANeNaM kacchiMsi gabbhaM vakkaMte / samaNe bhagavaM mahAvIre tinnANovagae yAvi hotthA- caissAmitti jANai, cuemitti jANai, cayamANe na jANei, sahame NaM se kAle pannatte / tao NaM samaNassa bhagavao mahAvIrassa anukaMpae NaM deve NaM jIyameyaM ti kaTTa je se vAsANaM tacce mAse paMcame pakkhe- Asoyabahule tassa NaM Asoyabahulassa terasIpakkheNaM hatthuttarAhiM nakkhattehiM jogamavAgaeNaM bAsItihiM rAidiehiM vIikkaMtehiM tesIimassa rAiMdiyassa pariyAe vaTTamANe dAhiNamAhaNa-kuMDapura-sannivesAo uttarakhattiyakuMDapura-sannivesaMsi nAyANaM khattiyANaM siddhatthassa khattiyassa kAsavagottassa tisalAe khattiyANIe vAsiTTha-sagottAe asabhANaM pagalANaM avahAraM karettA subhANaM puggalANaM pakkhevaM karettA kucchiMsi gabbhaM sAharai, jevi ya se tisalAe khattiyANIe kacchiMsi gabbhe taMpi ya dAhiNamAhaNakuMDapura-sannivesaMsi usabhadattassa mAhaNassa koDAla-sagottassa devAnaMdAe mAhaNIe jAlaMdharAyaNa-sagottAe kacchiMsi sAharai / samaNe bhagavaM mahAvIre tinnANovagae yAvi hotthA- sAharijjissAmitti jANai, sAhariemitti jANai, sAharijjamANe vi na jANai samaNAuso! teNaM kAleNaM teNaM samaeNaM tisalAkhattiyANI aha annayA kayAi navaNhamAsANaM bahapaDipuNNANaM addhaTThamANaM rAiMdiyANaM vItikkaMtANaM je se gimhANaM paDhame mAse docce pakkhe- cettasuddhe tassaNaM cettasuddhassa terasIpakkheNaM hatthattarAhiM nakkhatteNaM jogovagaeNaM samaNaM bhagavaM mahAvIraM arogA arogaM pasUyA jaM NaM rAiM tisalA khattiyANI samaNaM bhagavaM mahAvIraM arogA arogaM pasUyA taNNaM rAI bhavaNavai-vANamaMtara-joisiya-vimANavAsidevehiM ya devIhi ya ovayaMtehi ya uppayaMtehi ya ege mahaM divve devajjoe deva-sannivAte devakahakkahe uppiMjalagabhUe yAvi hotthA / suyakkhaMdho-2, ajjhayaNaM-15, [cUlA-3] [dIparatnasAgara saMzodhitaH] [91] [1-AyAro] Page #93 -------------------------------------------------------------------------- ________________ jaM NaM rayaNiM tisalA khattiyANI samaNaM bhagavaM mahAvIraM arogA aroga pasUyA taNNaM rayaNiM bahave devA ya devIo ya egaM mahaM amayavAsaM ca gaMdhavAsaM ca caNNavAsaM ca papphavAsaM ca hiraNNavAsaM ca rayaNavAsaM ca vAsiMs / jaM NaM rayaNiM tisalA khattiyANI samaNaM bhagavaM mahAvIra arogA arogaM pasUyA taNNaM rayaNiM bhavaNavai-vANamaMtara-joisiya-vimANavAsiNo devA ya devIo ya samaNassa bhagavao mahAvIrassa sUikammAI titthayarAbhiseyaM ca karis / jao NaM pabhii samaNe bhagavaM mahAvIre tisalAe khattiyANIe kacchisi gabbhaM Agae tao NaM pabhii taM kulaM vipuleNaM hiraNNeNaM suvaNNeNaM dhaNeNaM dhanneNaM mANikkeNaM mottieNaM saMkha-sila-ppavAleNaM aIva-aIva parivaDDhai / tao NaM samaNassa bhagavao mahAvIrassa ammApiyaro eyamaDhe jANettA nivvatta-dasAhasi vokkaMtaMsi sucibhUyaMsi viplaM asanaM-pAnaM-khAima-sAimaM uvakkakhaDAveti, uvakkhaDAvettA mitta-nAti-sayaNasaMbaMdhivaggaM uvanimaMteti mitta-nAti-sayaNa-saMbaMdhivaggaM uvanimaMtettA bahave samaNa-mAhaNa-kivaNa-vaNimagabhicchaDaga-paMDaragAtINa vicchaDDeti vigovaMti vissANeti dAyAres dAnaM pajjabhAeMti vicchaDittA vigovittA vissANittA dAyAres NaM dAyaM pajjabhAettA mitta-nAi-sayaNa-saMbaMdhivaggaM bhaMjAveMti, bhaMjAvettA mitta-nAi-sayaNa-saMbaMdhivaggeNaM imeyArUvaM nAmadhejjaM kAraviti / jao NaM pabhii ime kumAre tisalAe khattiyANIe kucchiMsi gabhbhe Ahae tao NaM pabhii imaM kalaM viuleNaM hiraNNeNaM savaNNeNaM dhaNeNaM dhanneNaM mANikkeNaM mottieNaM saMkha-sila-ppavAleNaM a aIva parivaDDhai to hou NaM kamAre vaddhamANe0 / tao NaM samaNe bhagavaM mahAvIre paMcadhAtiparivaDe, taM jahA-khIradhAIe majjaNadhAIe maMDaNadhAIe khellAvaNadhAIe aMkadhAIe aMkAo aMkaM sAharijjamANe ramme maNikoTTimatale girikaMdara-samallINe va caMpayapAyave ahAnapavvIe saMvaDDhai / tao NaM samaNe bhagavaM mahAvIre viNNAyapariNaye viNiyattabAlabhAve appassyAiM urAlAI mANussAgAiM paMcalakkhaNAI kAmabhogAiM sadda-pharisa-rasa-rUva-gaMdhAiM pariyAremANe evaM ca NaM viharai / [511] samaNe bhagavaM mahAvIre kAsavagotte tassa NaM ime tinni nAmadhejjA evamAhijjaMti taM jahA-ammApiusaMtie vaddhamANe, saha-sammaie samaNe, bhImaM bhayabheravaM urAlaM acelayaM parisahaM sahai tti kaTTa devehiM se nAmaM kayaM samaNe bhagavaM mahAvIre / samaNassa NaM bhagavao mahAvIrassa piA kAsavagotteNa tassa NaM tinni nAmadhejjA evamAhijjati taM jahA-siddhatthe ti vA, sejjaMse ti vA, jasaMse ti vA / samaNassa NaM bhagavao mahAvIrassa ammA vAsiTTha-sagottA tIse NaM tinni nAmadhejjA evamAhijjati taM jahA-tisalA ti vA videhadinnA ti vA piyakAriNI ti vA / samaNassa NaM bhagavao mahAvIrassa pittiyae supAse kAsavagotteNaM, samaNassa NaM bhagavao mahAvIrassa jeTe bhAyA naMdivaddhaNe kAsavagotteNaM, samaNassa NaM bhagavao mahAvIrassa jeTThA bhaiNI sudaMsaNA kAsavagotteNaM, samaNassa NaM bhagavao mahAvIrassa bhajjA jasoyA koDiNNAgotteNaM / samaNassa NaM bhagavao mahAvIrassa dhUyA kAsavagotteNaM tIse NaM do nAmadhejjA evamAhijjaMti [dIparatnasAgara saMzodhitaH] [92] [1-AyAro] Page #94 -------------------------------------------------------------------------- ________________ suyakkhaMdho-2, ajjhayaNaM-15, [cUlA-3] taM jahA-anojjA ti vA, piyadasaNA ti vA / samaNassa NaM bhagavao mahAvIrassa nattuI kosiyagotteNaM, tIse NaM do nAmadhejjA evamAhijjaMti taM jahA- sesavaMtI ti vA jasavatI ti vA / [ 512] samaNassa NaM bhagavao mahAvIrassa ammApiyaro pAsAvaccijjA samaNovAsagA yAvi hotthA, te NaM bahUiM vAsAiM samaNovAsagapariyAgaM pAlaittA chaNhaM jIvanikAyANaM saMrakkhaNanimittaM AloittA niMdittA garahittA paDikkamittA ahArihaM uttaraguNaM pAyacchittaM paDivajjittA kusasaMthAraM duruhitA bhattaM paccakkhAiMti bhattaM paccakkhAittA apacchimAra mAraNaMtiyAe sarIra-saMlehaNAe jhosiyasarIrA kAlamAse kAlaM kiccA taM sarIraM vippajahittA accue kappe devattAe uvavaNNA, tao NaM AukkhaNaM bhavakkhaeNaM ThiikkhaeNaM cue caittA mahAvidehavAse carimeNaM ussAseNaM sijjhissaMti bujjhissaMti muccissati parinivvAissaMti savvadukkhANamaMtaM karissati / [513] teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre nAte nAyaputte nAyakula-vinivvattevidehe videhadinne videhajacce vihehasumAle tIsaM vAsAiM videhatti kaTTu agAramajjhe vasittA ammApiUhiM kAlagaehiM devalogamanupattehiM samattapaiNNe ciccA hiraNNaM ciccA suvaNNaM ciccA balaM ciccA vAhaNaM ciccA ghaNa-ghanna-kanaga - rayaNa-saMta-sAra- sAvadejjaM vicchaDDettA vigovittA vissANittA dAyAresu dAnaM dAittA paribhAettA saMvaccharaM dalaittA je se hemaMtANaM paDhame mAse paDhame pakkhe - maggasirabahule tassa NaM maggasirabahulassa dasamIpakkheNaM hatthuttarAhiM nakkhatteNaM jogovagaeNaM abhinikkhamaNAbhippAe yAvi hotthA I saMvaccharaNa hohiti abhinikkhamaNaM tu jinavariMdassa / ta attha-saMpadANaM pavvattaI puvvasUrAo || egA hiraNNakoDI aTTheva anUnayA sayasahassA / sUrodayamAIyaM dijjai jA pAyarAso tti || tinneva ya koDisayA aTThAsItiM ca hoMti koDIo / asiMti ca sayasahassA eyaM saMvacchare dinnaM // [517] vesamaNakuMDaladharA devA logaMtiyA mahiDDhIyA I bohiMti ya titthayaraM pannarasasu kamma-bhUmi II bhami ya kappaMmi ya boddhavvA kaNharAiNo majjhe / logaMtiyA vimANA aTThasu vatthA asaMkhejjA || ee devanikAyA bhagavaM bohiMti jinavaraM vIraM / savvajagajIvahiyaM arahaM / titthaM pavvattehi / / [514] [515] [516] [518] [519] [ 520 ] tao NaM samaNassa bhagavao mahAvIrassa abhinikkhamaNAbhippAyaM jANettA bhavaNavaivANamaMtara-joisiya-vimANavAsiNo devA ya devIo ya saehiM -saehiM rUvehiM saehiM saehiM nevatthehiM saehiMsaehiM ciMdhehiM savviDDhIe savvajutIe savvabalasamudapaNaM sayAI-sayAiM jANa vimANAiM duruhaMti sayAI-sAiM jANavimANAiM duruhittA ahAbAdarAiM poggalAI parisADaMti, ahAbAdarAiM poggalAI parisADettA ahAsuhumAiM poggalAiM pariyAiMti, ahA - suhumAI poggalAI pariyAittA uDDhaM uppayaMti uDDhaM uppaittA tAe ukkiTThAe [dIparatnasAgara saMzodhitaH ] [93] [1- AyAro] Page #95 -------------------------------------------------------------------------- ________________ sigghAe cavalAe turiyAe divvAe devagaIe aheNaM ovayamANA-ovayamANA tirieNaM asaMkhejjAI dIvasamuddAI vItikkamamANA-vItikkamamANA jeNeva jaMbuddIye dIve teNeva uvAgacchaMti teNeva uvAgacchittA syakkhaMdho-2, ajjhayaNaM-15, [cUlA-3] jeNeva uttarakhattiyakaMDapura-sannivese teNeva uvAgacchaMti teNeva uvAgacchittA jeNeva uttarakhattiyakuMDapurasannivessa uttarapuratthime disIbhAe teNeva bhattivegeNa uvaTThiyA / tao NaM sakke deviMde devarAyA saNiyaM-saNiyaM jANavimANaM Thaveti saNiyaM-saNiyaM jANavimANaM ThavettA saNiyaM-saNiyaM jANavimANAo paccottarati saNiyaM-saNiyaM jANavimANAo paccottarittA egatamavakkameti egamavakkamettA mahayA veThavvieNaM samagghAeNaM samohaNNati mahayA veuvvieNaM samagghAeNaM samohaNittA egaM mahaM nAnAmaNikanayarayaNabhatticittaM sabhaM cAru kaMta rUvaM devacchaMdayaM viuvvati / tassa NaM devacchaMdayassa bahamajjhadesabhAe egaM mahaM sapAyapIDhaM nAnAmaNikanaga rayaNabhatticitaM subhaM cArukaMtarUvaM sihAsanaM viuvvai, viuvvittA jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchati, teNeva uvAgacchittA samaNaM bhagavaM mahAvIraM tikhutto AyAhiNaM payAhiNaM karei, samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNaM payAhiNaM karettA samaNaM bhagavaM mahAvIraM vaMdati namaMsati / vaMdittA namaMsittA samaNaM bhagavaM mahAvIraM gahAya jeNeva devacchaMdae teNeva uvAgacchati, uvAgacchittA saNiya-saNiyaM puratthAbhimuhe sIhAsane nisIyAvei, nisIyAvettA sayapAga-sahassapAgehiM tellehiM abbhaMgeti, abbhaMgettA gaMdhakasAehiM ulloleti ullolittA suddhodaeNaM majjAvei, majjAvittA jassa NaM mullaM sayasahasse NaM tipaDolatittieNaM sAhieNaM sItaeNaM gosIsarattacaMdaNeNaM analiMpati, anulipittA IsiM nissAsavAtavojjhaM varanagarapaTTaNuggayaM kusalanarapasaMsitaM assa-lAlApelavaM cheyAriyakanagakhaciyaMta kammaM haMsalakkhakaNaM paTTajayalaM niyaMsAvei niyaMsAvettA hAraM addhahAraM uratthaM nevatthaM egAvaliM pAlaMbasutta-paTTa-mauDa-rayaNamAlAI AviMdhAveti, aviMdhAvettA gaMthima veDhima parima saMghAtimeNaM malleNaM kapparukkhamiva samAlaMkareti samAlaMkaretA doccaMpi mahayA veuvviyasamagghAeNaM samohaNNai / samohaNittA egaM mahaM caMdappabhaM sibiyaM sahassavAhiNi viuvvai, taM jahA- IhAmiya-usabhaturaga-nara-makara-vihaga-vAnara-kuMjara-ruru-sarabha-camara-sa lasIha-vanalaya-bhatti citta laya vijjAhara-mihaNajayalajaMta-jogajattaM accIsahassamAliNIyaM saniruvitaM-misimisiMta-rUvagasahassakaliyaM IsiM bhisamANaM bhibbhisamANaM cakkhulloyaNa-lessaM muttAhala-muttAjAlaMtaroviyaM tavanIya-pavaralaMbUsa-palaMbaMta muttadAmaM hAraddhahAra-bhUsaNasamoNayaM ahiyapecchaNijjaM paumalayabhattipitaM asogalayabhatticitaM kuMdalayabhatticittaM nAnAlayabhatti0 viraiyaM subhaM cArukaMtarUvaM nAnAmaNi-paMcavaNNaghaMTApaDAya-parimaMDiyaggasiharaM pAsAdIyaM darisaNIyaM surUvaM / [521] sIyA uvaNIyA jinavarassa jaramaraNavippamukkassa / osattamalladAmA jalathalayadivvaksme hiM / / [522] sibiyAe majjhayAre divvaM vararayaNarUvaciMcaiyaM / sIhAsanaM maharihaM sapAdapIDhaM jinavarassa / / [523] AlaiyamAlamauDo bhAsaboMdI varAbharaNadhArI / khomayavatthaniyattho jassa ya mollaM sayasahassaM / / [dIparatnasAgara saMzodhitaH] [94] [1-AyAro] Page #96 -------------------------------------------------------------------------- ________________ chaTTheNa u bhatteNaM ajjhavasANeNa sohaNeNa jino / lesAhiM visujjhato Aruhai uttamaM sIyaM || [ 525 ] sIhAsane niviTTho sakkIsANA ya dohiM pAsehiM / vIyaMti cAhiM maNirayaNavicittadaMDAhiM || [524] suyakkhaMdho-2, ajjhayaNaM-15, [cUlA-3] [526] puvviM ukkhittA mAnusehiM sAhadduromakUvehiM / pacchA vahaMti devA suraasuragarulanAgiMdA || [527] purao surA vahaMtI asurA puNa dAhiNaMmi pAsaMmi / avare vahaMti garulA nAgA puNa uttare pAse / / [528] vanasaMDaM va kusumiyaM paumasaro vA jahA sarayakAle / sohai kusumabhareNaM iya gaganayalaM suragaNehiM / / siddhatthavanaM vA jahA kaNiyAravanaM va caMpagavanaM vA / sohai kusumabhareNaM iya gaganayalaM suraNagehiM / / [530] varapaDahabherijjhallari-saMkhasayasahassiehiM tUrehiM / gaganatale gharaNitale tUra- ninAo paramarammo || tatavitataM ghanajhusiraM AujjaM cauvihaM bahuvihIyaM / vAyaMti tattha devA bahUhiM AnaTTagasaehiM || [529] [531] [532] teNaM kAleNaM teNaM samaeNaM je se hemaMtANaM paDhame mAse paDhame pakkhe - maggasira - bahule tassa NaM maggasirabahulassa dasamIpakkheNaM suvvaeNaM divaseNaM vijaeNaM muhutteNaM hatthuttarAhiM nakkhaNaM jogovagaeNaM pAINagAmiNIe chAyAe viyattAe porisIe chaTTeNaM bhatteNaM apANaeNaM egasADagamAyAe caMdappahAe sibiyAe sahassavAhiNIe sadevamaNuyAsurAe parisAe samaNNijjamANe- samaNNijjamANe uttarakhattiyakuMDapura-saMnivesassa majjhamajjheNaM nigacchai nigacchittA.... jeNeva nAyasaMDe ujjANe teNeva uvAgacchai uvAgacchittA IsiM rayaNippamANaM acchruppeNaM bhUmibhAgeNaM saNiyaM-saNiyaM caMdappabhaM sibiyaM sahassavAhiNiM Thavei ThavettA saNiyaM-saNiyaM caMdappabhAo sibiyAo sahassavAhiNIo paccoyarai paccoyarittA saNiyaM-saNiyaM puratthAbhimuhe sIhAsane nisIyai AbharaNAlaMkAraM omuyai / tao NaM vesamaNe deve jannuvvAyapaDie samaNassa bhagavao mahAvIrassa haMsalakkhaNeNaM paDeNaM AbharaNAlaMkAraM paDicchai / tao NaM samaNaM bhagavaM mahAvIre dAhiNeNaM dAhiNaM vAmeNaM vAmaM paMcamuTThiyaM loyaM kare / tao NaM sakke deviMde devarAyA samaNassa bhagavao mahAvIrassa jannuvvAyapaDie vayarAmaeNaM thAleNaM kesAiM paDicchai paDicchittA anujANesi bhaMte tti kaTTu khIroyasAyaraM sAharai / oNaM samaNe bhagavaM mahAvIre dAhiNeNaM dAhiNaM vAmeNaM vAmaM paMcamuTThiyaM loyaM karettA siddhANaM namukkAraM karei karettA savvaM me akaraNijjaM pAvakammaM ti kaTTu sAmAiyaM carittaM paDivajjai, sAmAiyaM carittaM paDivajjettA devaparisaM manuyaparisaM ca Alikkha - cittabhUyamiva TThavei / [ 533] divvo manussaghoso turiyaninAo ya sakkavayaNeNa / [dIparatnasAgara saMzodhitaH ] [95] [1-AyAro] Page #97 -------------------------------------------------------------------------- ________________ khippAmeva nilukko jAhe paDivajjai carittaM / / [534] paDivajjittu carittaM ahonisaM savvapANabhUtahitaM / sAhaTu lomapulayA payayA devA nisAmiti / / [535] tao NaM samaNassa bhagavao mahAvIrassa sAmAiyaM khAovasamiyaM carittaM paDivannassa suyakkhaMdho-2, ajjhayaNaM-15, [cUlA-3] manapajjavanANe nAmaM nANe samuppanne- aDDhAijjehiM dIvehiM dohi ya samuddehiM sannINaM paMcediyANaM pajjattANaM viyattamaNasANaM manogayAiM bhAvAiM jANei / tao NaM samaNe bhagavaM mahAvIre pavvaite samANe mitta-nAti-sayaNa-saMbaMdhivaggaM paDivisajjeti paDivisajjettA, imaM eyArUvaM abhiggahaM abhigiNhai, bArasa-vAsAiM vosaTThakAe ciyattadehe je kei uvasaggA uppajjati taM jahA- divvA vA mAnasA vA tericchiyA vA te savve uvasagge samppanne samANe samma sahissAmi khamissAbhi ahiyAsaissAmi / tao NaM samaNe bhagavaM mahAvIre imaM eyArUvaM abhiggahaM abhigiNhettA vosaTThakAe cattadehe divase mahattasese kumAra gAmaM samaNpatte, tao NaM samaNe bhagavaM mahAvIre vosaTThacattedehe anuttareNaM AlaeNaM anuttareNaM vihAreNaM anuttareNaM saMjameNaM anuttareNaM paggaheNaM anuttareNaM saMvareNaM anuttareNaM taveNaM anuttareNaM baMbhaceravAseNaM anuttarAe khaMtIe anuttarAe mottIe anuttarAe tuTThIe anuttarAe samitIe anuttarAe guttIe anuttareNaM ThANeNaM anuttareNaM kammeNaM anuttareNaM sucariyaphalanivvANamuttimaggeNaM appANaM bhAvemANe viharai / / ___ evaM viharamANassa je kei uvasaggA samupajjiMsu, taM jahA- divvA vA mANusA vA tericchiyA vA te savve uvasagge samppanne samANe anAule avvahie adIna mAnase tiviha maNavayaNakAyagutte samma sahai khamai titikkhar3a ahiyAsei / tao NaM samaNassa bhagavao mahAvIrassa eeNaM vihAreNaM viharamANassa bArasavAsA viikkaMtA terasamassa ya vAsassa pariyAe vaTTamANassa je se gimhANaM docce mAse cautthe pakkhe- vaisAhasuddhe tassa NaM vaisAhasuddhassa dasamIpakkheNaM suvvaeNaM divaseNaM vijaeNaM muhutteNaM hatthuttarAhiM nakkhatteNaM jogovagateNaM pAINaM-gAmiNIe chAyAe viyattAe porisIe jaMbhiyagAmassa nagarassa bahiyA naIe ujuvAliyA uttare kUle sAmAgassa gAhAvaissa kaTThakaraNaMsi uDDhaM jANa-ahosirassa jhANakoTThovagayassa veyAvattassa ceiyassa uttaraputthime disIbhAe sAlarukkhassa adUrasAmaMte ukkuDyassa godohiyAe AyAvaNAe AyAvemANassa chaTeNaM bhatteNaM apANaeNaM sakkajjhANaMtariyAe vaTTamANassa nivvANe kasiNe paDipaNNe avvAhae nirAvaraNe anaMte anuttare kevalavaranANaMdasaNe samppanne / se bhagavaM arahaM jine jAe kevalI savvannU savvabhAvadarisI sadevamaNuyAsurassa loyassa pajjAe jANai, taM jahA-AgattiM gatiM Thiti cayaNaM uvavAyaM bhattaM pIyaM kaDaM paDiseviyaM AvIkamma rahokammaM laviyaM kahiyaM manomAnasiyaM savvaloe savvajIvANaM savvabhAvAi jANamANe pAsamANe evaM ca NaM viharai / jaM NaM divasaM samaNassa bhagavao mahAvIrassa nivvANe kasiNe paDipuNNe avvAhae nirAvaraNe anaMte anuttare kevalavaranANadaMsaNe samuppanne taNNaM divasaM bhavaNavai-vANamaMtara-joisiya-vimANavAsidevehi [dIparatnasAgara saMzodhitaH] [96] [1-AyAro] Page #98 -------------------------------------------------------------------------- ________________ ya devIhi ya ovayaMtehi ya jAva uppiMjalagabhUe yAvi hotthA, tao NaM samaNe bhagavaM mahAvIre uppannanANadaMsaNadhare appANaM ca logaM ca abhisamekkha putvaM devANaM dhammamAikkhati, tao pacchA maNussANaM,.... oNaM samaNe bhagavaM mahAvIre uppannanANadaMsaNadhare goyamAINaM samaNANaM niggaMthANaM paMca mahavvayAiM sabhAvaNAiM chajjIvanikAyAiM Aikkhar3a bhAsai0 parUvei, taM jahA- puDhavikAe AukAe tekA vAukAe vaNassaikAe tasakAe | [536] paDhamaM bhaMte! mahavvayaM-paccakkhAmi savvaM pANAivAyaM se suhumaM vA bAyaraM vA tasaM vA thAvaraM vA-neva sayaM pANAivAyaM karejjA neva'nnehiM pANAivAyaM kAravejjA neva'nnaM pANAivAyaM karataM samaNu suyakkhaMdho-2, ajjhayaNaM-15, [cUlA-3] jANejjA jAvajjIvAe tivihaM tiviheNaM - maNasA vayasA kAyasA tassa bhaMte, paDikkamAmi niMdAmi garihAmi appANaM vosirAmi / tassimAo paMca bhAvanAo bhavaMti, tatthimA paDhamA bhAvanA iriyAsamie se niggaMthe no iriyAasamie tti, kevalI bUyA iriyAasamie se niggaMthe pANAiM bhUyAiM jIvAiM sattAiM abhihaNejja vA vattejja vA pariyAvejja vA lesijja vA uddavejja vA, iriyAsamie se niggaMthe no iriyAasamie tti paDhamA bhAvanA, / ahAvarA doccA bhAvanA - maNaM parijANAi se niggaMthe, je ya maNe pAvae sAvajje sakirie aNhayakare cheyakare bhedakare adhikaraNie pAosie pAritAvie pANAivAie bhUovaghAie - tahappagAraM maNaM no padhArejjA gamaNAe maNaM parijANAti se niggaMthe, je ya maNe apAvae tti doccA bhAvanA / ahAvarA taccA bhAvanA vaiM parijANai se niggaMthe, jA ya vaI pAviyA sAvajjA sakiriyA jAva bhUovaghAiyA tahappagAraM vaiM no uccArijjA, je vayaM parijANai se niggaMthe, jA ya vaI apAviyatti taccA bhAvanA / ahAvarA cautthA bhAvanA AyANabhaMDamattanikkhevaNA samie se niggaMthe no AyANabhaMDamattanikkhevaNA asamie kevalI bUyA- AyANabhaMDamattanikkhevaNAasamie se niggaMthe pANAI bhUyAiM jIvAI sattAiM abhihaNejja vA jAva uddavejja vA tamhA AyANabhaMDamattanikkhevaNA samie se niggaMthe no AyANabhaMDamatta-nikkhevaNA asamie tti cautthA bhAvanA | ahAvarA paMcamA bhAvanA - AloiyapAnabhoyaNabhor3a se niggaMthe, no anAloiya pAnabhoyaNabhoI, kevalI bUyA-anAloiyapAnabhoyaNabhoI se niggaMthe pANAiM bhUyAiM jIvAiM sattAiM abhihaNejja vA uddavejja vA tamhA AloiyapAnabhoyaNabhoI se niggaMthe, no anAloiyapAnabhoyaNabhoI tti paMcamA bhAvanA | etAvatAva paDhame mahatvae sammaM kAraNa phAsie pAlie tIrie kiTTie avaTThie ANAe ArAhie yAvi bhavai, paDhame bhaMte! mahavvae pANAivAyAo veramaNaM / [537] ahAvaraM doccaM bhaMte mahavvayaM-paccakkhAmi savve musAvAyaM vaidosaM- se kohA vA lohA vA bhayA vA hAsA vA neva sayaM musaM bhAsejjA neva'nneNaM musaM bhAsAvejjA annaM pi musaM bhAsataM na samaNujANejjA jAvajjIvAe tivihaM tiviheNaM - maNasA vayasA kAyasA tassa bhaMte paDikkamAmi niMdAmi rihAmi appANaM vosirAmi / [dIparatnasAgara saMzodhitaH ] [97] [1-AyAro] Page #99 -------------------------------------------------------------------------- ________________ tassimAo paMca bhAvanAo bhavaMti tatthimA paDhamA bhAvanA- anavIibhAsI se niggaMthe, no anuvIibhAsI kevalI bUyA-ananuvIibhAsI se niggaMthe, samAvadejjA mosaM vayaNAe, anuvIibhAsI se niggaMthe no ananavIibhAsitti paDhamA bhAvanA / / ahAvarA doccA bhAvanA- kohaM parijANai se niggaMthe no kohaNe siyA, kevalI bUyAkohapatte kohI samAvadejje mosaM vayaNAe, kohaM parijANaiM se niggaMthe na ye kohaNe siyatti doccA bhAvanA / ahAvarA taccA bhAvanA- lobhaM parijANai se niggaMthe no ya lobhaNae siyA, kevalI bUyAlobhapatte lobhI samAvadejjA mosaM vayaNAe lobhaM parijANai, se niggaMthe no ya lobhaNae siyatti taccA bhAvanA | ahAvarA cautthA bhAvanA- bhayaM parijANai se niggaMthe no bhayabhIrue siyA, kevalI bUyAsuyakkhaMdho-2, ajjhayaNaM-15, [calA-3] bhayappatte bhIrU samAvadejjA mosaM vayaNAe, bhayaM parijANai se niggaMthe, no ya bhayabhIrUe siyatti cautthA bhAvanA / ahAvarA paMcamA bhAvanA- hAsaM parijANai se niggaMthe no ya hAsaNae siyA, kevalI bUyAhAsapatte hAsI samAvadejjA mosaM vayaNAe, hAsaM parijANai se niggaMthe, no ya hAsaNae siyatti paMcamA bhAvanA / etAvatAva docce mahavvae samma kAraNa phAsie pAlie tIrie kiTTie avaTThie ANAe ArAhie yAvi bhavati, docce bhaMte! mahavvae masAvAyAo veramaNaM / [538] ahAvaraM taccaM bhaMte! mahavvayaM- paccakkhAmi savvaM adinnAdANaM- se gAme vA nagare vA araNNe vA appaM vA bahuM vA aNaM vA thUlaM vA cittamaMtaM vA acittamaMtaM vA neva sayaM adinnaM geNhijjA nevannehiM adinnaM geNhAvajjA annapi adinnaM geNhataM na samAjANijjA jAvajjIvAe tivihaM tiviheNaMmaNasA vayasA kAyasA tassa bhaMte! paDikkamAmi niMdAmi garihAmi appANaM vosirAmi | tassimAo paMca bhAvaNAo bhavaMti, tatthimA paDhamA bhAvanA- anavIi mioggahajAI se niggaMtha no ananavIimioggahajAI, kevalI bUyA-ananavIimioggahajAI tti paDhamA bhAvanA / ahAvarA doccA bhAvanA- aNannaviyapAnabhoyaNabhoI se niggaMtha no aNaNannaviyapAnabhoyabhoI kevalI bUyA- aNaNannaviyapANabhoyaNabhoI se niggaMthe adinna bhaMjejjA, tamhA aNNNaviyapAnabhoyaNabhoI se niggaMthe no aNaNannaviyapANabhoiNabhoI tti, doccA bhAvanA / ahAvarA taccA bhAvanA- niggaMthe NaM oggahasi oggahiyaMsi etAvatAva oggahaNasIlae siyA kevalI bUyA- niggaMthe NaM oggahaMsi anoggahiyaMsi etAvatAva anoggahaNasIlo adinnaM ogiNhejjA, niggaMthe NaM oggahaMsi oggahiyaMsi etAvatAva oggahaNasIe siyatti taccA bhAvanA | ahAvarA cautthA bhAvanA- niggaMthe NaM oggahaMsi oggahiyaMsi abhikkhaNaM abhikkhaNaM oggahaNasIlae siyA, kevalI bUyA- niggaMthe NaM oggahaMsi oggahiyaMsi abhikkhaNaM-abhikkhaNaM aNoggahaNasIle adinnaM giNhejjA niggaMthe oggahaMsi oggahiyaMsi abhikkhaNaM-abhikkhaNaM oggahaNasIlae siyatti cautthA bhAvanA / / [dIparatnasAgara saMzodhitaH] 198] [1-AyAro] Page #100 -------------------------------------------------------------------------- ________________ ahAvarA paMcamA bhAvanA- anuvIimitoggahajAI se niggaMthe sAhammiesu, no ananuvIimioggahajAI, kevalI bUyA ananuvIimioggahajAI se niggaMthe sAhammiesu adinnaM ogiNhejjA anuvIi mioggahajAI se niggaMthe sAhammies no ananavIimioggahajAI- ii paMcamA bhAvanA | etAvatAva tacce mahavvae samma kAeNa phAsie pAlie tIrie kiTTie aviTThie apAe ArAhie yAvi bhavai, tacce bhaMte! mahavvae adinnAdANAo veramaNaM / [539] ahAvaraM cautthaM bhaMte! mahavvayaM paccakkhAmi savvaM mehaNaM, se divvaM vA mANusaM vA tirikkhajoNiyaM vA neva sayaM mehaNaM gacchejjA neva'nnehiM mehaNaM gacchAvejjA annaMpi mehaNaM gacchaMtaM na samaNajjANejjA jAvajjIe tivihaM tiviheNaM- maNasA vayasA kAyasA tassa bhaMte! paDikkamAmi niMdAmi garihAmi appANaM vosirAmi / tassimAo paMca bhAvanAo bhavaMti, tatthimA paDhamA bhAvanA- no niggaMthe abhikkhaNaMbhakkhaNaM itthINaM kahaM kahittae siyA, kevalI bUyA- niggaMthe NaM abhikkhaNaM-abhikkhaNaM itthINaM kahaM suyakkhaMdho-2, ajjhayaNaM-15, [cUlA-3] kahamANe saMtibhedA saMtivibhaMgA saMtikevalI- pannattAo dhammAo bhaMsejjA, no niggaMthe abhikkhaNaMabhikkhaNaM itthINaM kahaM kahittae siyatti paDhamA bhAvanA / ahAvarA doccA bhAvanA- no niggaMthe itthINaM manoharAiM iMdiyAiM Aloettae nijjhAittae siyA kevalI bUyA- niggaMthe NaM itthINaM manoharAiM iMdiyAI AloemANe nijjhAemANe saMtibheyA saMtivibhaMgA saMtikevalIpannattAo dhammAo bhaMsejjA no niggaMthe itthINaM manoharAiM iMdiyAI Aloettae nijjhAittae siyatti doccA bhAvanA / ahAvarA taccA bhAvanA- no niggaMthe itthINaM pavvarayAI puvvakIliyAI samarittae siyA, kevalIbUyA- niggaMthe NaM itthINaM pavvarayAI pavvakIliyAI saramANe saMtibheyA saMtivibhaMgA saMtikevalIpaNNattAo dhammAo bhaMsejjA no niggaMthe itthINaM puvvarayAiM puvvakIliyAI sarittae siyatti taccA bhAvanA / ahAvarA cautthA bhAvanA- nAimattapAnabhoyaNabhoI se niggaMthe no paNIyarasabhoyaNabhoI kevalI bUyA-aimattapAnabhoyaNabhoI se niggaMthe paNIyarasabhoyaNabhoI tti saMtibhedA saMtivibhaMgA saMtikevalIpannattAo dhammAo bhaMsejjA no atimattapAnabhoyaNabhoI se niggaMthe no paNIya-rasabhoyaNabhoI tti cautthA bhAvanA / ahAvarA paMcamA bhAvanA- no niggaMthe itthIpaspaMDagasaMsattAI sayaNAsaNAI sevittae, siyA kevalIbUyA- niggaMtheNaM itthIpaspaMDagasaMsattAI sayaNAsaNAI sevemANe saMtibheyA saMtivibhaMgA saMtikevalIpannattAo dhammAo bhaMsejjA no niggaMthe itthIpaspaMDagasaMsattAI sayaNAsaNAiM sevittae siyatti paMcamAbhAvanA etAvatAe cautthe mahavvae sammaM kAeNa phAsie pAlie tIrie kiTTie avaTThie ANAe ArAhie yAvi bhavai cautthe bhaMte mahavvae mehaNAo veramaNaM / [540] ahAvara paMcamaM bhaMte! mahavvayaM- savvaM pariggahaM paccakkhAmi- se appaM vA baha vA aNU vA thUlaM vA cittamaMtaM vA acittamaMtaM vA neva sayaM pariggahaM giNhejjA neva'nnehiM pariggahaM giNhAvejjA annaMpi pariggahaM giNhataM na samaNujANijjA jAvajjIvAe tivihaM tiviheNaM- maNasA vayasA kAyasA tassa bhaMte! paDikkamAmi niMdAmi garihAmi appANaM vosirAmi / [dIparatnasAgara saMzodhitaH] [99] [1-AyAro] Page #101 -------------------------------------------------------------------------- ________________ tassimAo paMca bhAvanAo bhavaMti tatthimAH- paDhamA bhAvanA- soyao jIve maNuNNAmaNuNNAI saddAiM suNei maNuNNAmaNuNNehiM saddehiM no sajjejjA no rajjejjA no gijjhejjA no mujjhejjA no ajjhovavajjejjA no vinigghAyamAvajjejjA kevalI bUyA-niggaMthe NaM maNaNNAmaNaNNehiM saddehiM sajjamANe rajjamANe gijjhamANe majjhamANe ajjhovavajjamANe vinigghAyamAvajjamANe saMtibheyA saMtivibhaMgA saMtikevalipannattAo dhammAo bhaMsejjA- / na sakkA na souM saddA soyavisayamAgatA / rAgadosA u je tattha te bhikkhU parivajjae | soyao jIvo maNuNNAmaNuNNAI saddAiM suNeiM suNei tti paDhamA bhAvaNA / ahAvarA doccA bhAvanA- cakkhUo jIvo maNuNNAmaNuNNAI rUvAI pAsai maNunnA-maNuNNehiM rUvehiM no sajjejjA no rajjejjA no gijjhejjA no majjhejjA no ajajhovavajjejjA no vinigghAyaM AvajjejjA kevalI bUyA niggathe NaM maNNNamaNaNNehiM rUvehiM sajjamANe rajjamANe gijjhamANe majjhamANe ajjhovavajjamANe vinigghAyamAvajjamANe saMtibheyA saMtivibhaMgA saMtikevali-pannattAo dhammAo bhaMsejjA na sakkA rUvamadaryu cakkhuvisayamAgayaM / rAgadosA u je ttha te bhikkhU parivajjae | cakkhUo jIvo maNuNNAmaNuNNAi ruvAiM pAsai tti doccA bhAvanA / sayakkhaMdho-2, ajjhayaNaM-15, [calA-3] ahAvarA taccA bhAvanA- ghANao jIvo maNNNAmaNNNAiM gaMdhAI agghAyai maNNNAmaNNNehiM gaMdhehiM no sajjejjA no rajjejjA no gijjhejjA no majjhejjA no ajjhovavajjejjA no vinigghAyamAvajjejjA kevalI bUyA- niggaMthe NaM maNuNNAmaNuNNehiM gaMdhehiM sajjamANe rajjamANe gijjhamANe majjhamANe ajjhovavajjamANe vinigghAyamAvajjamANe saMtibhedA saMtivibhaMgA saMtikevalI pannattAo dhammAo bhaMsejjA / na sakkA na gaMdhamagghAuM nAsAvisayamAgayaM / rAgadosA u je tattha te bhikkhU parivajjae || ghANao jIvo maNuNNAmaNaNNAI gaMdhAI agghAyati tti taccA bhAvanA / ahAvarA cautthA bhAvanA- jibbhAo jIvo maNNNAmaNNNAI rasAI assAdei maNNNAmaNuNNehiM rasehiM no sajjejjA no rajjejjA no gijjhejjA no bhujjhejjA no ajjhovavajjejjA no vinigghAyamAvajjejjA kevalI bUyA niggaMthe NaM maNaNNAmaNaNNehiM rasehiM sajjamANe rajjamANe gijjhamANe mujjhamANe ajjhovavajjamANe vinigghAyamAvajjamANe saMtibhedA saMtivibhaMgA saMtikevalIpannattAo dhammAo bhaMsejjA / na sakkA rasamanAsAuM jIhAvisayamAgayaM / rAgadosA u je tattha te bhikkhU parivajjae | jIhAo jIvo maNNNAmaNNNAiM rasAiM assAdei tti cautthA bhAvanA / ahAvarA paMcamA bhAvanA phAsao jIvo maNNNAmaNaNNAiM phAsAiM paDisaMvedeI maNaNNAmaNuNNehiM phAsehiM no sajjejjA no rajjejjA no gijjhejjA no mujjhejjA no ajjhovavajjejjA no vinigghAya-mAvajjejjA, kevalI bUyA- niggaMthe NaM maNuNNAmaNuNNehiM phAsehiM sajjamANe rajjamANe gijjhamANe mujjhamANe ajjhovavajjamANe vinigghAyamAvajjamANe saMtibhedA saMtivibhaMgA saMtikevalipannatAo dhammAo bhaMsejjA / [dIparatnasAgara saMzodhitaH] [100] [1-AyAro] Page #102 -------------------------------------------------------------------------- ________________ na sakkA na saMvedeuM phAsavisayamAgayaM | rAgadosA u je tattha te bhikkhU parivajjae | phAsao jIvo maNNNAmaNNNAIM phAsAiM paDisaMvedeti tti paMcamA bhAvaNA / etAvatAva paMcame mahavvae sammaM kAeNa phAsie pAlie tIrie kiTTie avaTTie ANAe ArAhie yAvi bhavai paMcame bhaMte mahavvae pariggahAo veramaNaM / iccetehiM paMca mahavvaehiM paNavIsAhi ya bhAvaNAhiM saMpanne anagAre ahAsyaM ahAkappaM ahAmaggaM sammaM kAeNa phAsittA pAlittA tIrittA kiTTittA ANAe ArAhittA yAvi bhavai / panarasama ajjhayaNaM samataM muni dIparatnasAgareNa saMzodhitAH sampAditAzca ca taiyA cUlA samattA solasamaM ajjhayaNaM - vimattI cautthA calA. [141] aniccamAvAsamuveMti jaMtuNo, paloyae soccamidaM anuttaraM / viUsire viNNu agArabaMdhaNaM abhIru, AraMbhapariggahaM cae / / [542] tahAgaaM bhikkhumanaMtasaMjayaM, anelisaM viNNa caraMtamesaNaM / tudaMti vAyAhiM abhiddavaM narA, sarehiM saMgAmagayaM va kaMjaraM / / sayakkhaMdho-2, ajjhayaNaM-16 [cautthA cUlA] [543] tahappagArehiM janehiM hIlie, sasaddaphAsA pharusA udIriyA / titikkhae nANi avaceyasA, girivva vAeNa na saMpaveyae / / [544] uvehamANe kasalehiM saMvase, akaMtadakkhI tasathAvarA dahI / alUsae savvasahe mahAmunI, tahA hi se sussamaNe samAhie / / [545] vidU nate dhammapayaM anuttaraM, vinIyataNhassa munissa jhAyao / samAhiyassa'ggisihA va teyasA, tavo ya paNNA ya jaso ya vaDDhai / / [546] disodisaM'naMtajiNeNa tAiNA mahavvayA khemapadA paveditA / mahAgurU nissayarA udIriyA, tameva tejo tidisaM pagAsayA / / [547] sitehiM bhikkhU asite parivvae, asajjamitthIsu caejja pUyaNaM / anissio logamiNaM tahA paraM, na mijjati kAmagaNehiM paMDie || tahA vimukkassa pariNNacAriNo, dhiImao dukkhakhamassa bhikkhuNo / visujjhaI jaMsi malaM purekaDaM samIriyaM rUppamalaM va joiNA / / [149] se ha pariNNA samayaMmi vaTTaI, nirAsase uvaraya-mehaNe care / bhujaMgame juNNatayaM jahA cae, vimuccar3a se duhasejja mAhaNe / / [550] jamAhu ohaM salilaM apAragaM, mahAsamudaM va bhuyAhi duttaraM / ahe ya NaM parijANAhi paMDie se hu munI aMtakaDe tti vuccai / / [551] jahA hi baddhaM iha mAnavehiM jahA ya tesiM tu vimokkha Ahie / ahA tahA baMdhavimokkha je viU, se hu munI aMtakaDe tti vuccai / / [dIparatnasAgara saMzodhitaH] [101] [1-AyAro] Page #103 -------------------------------------------------------------------------- ________________ [552] imami loe parae ya dosavi, na vijjai baMdhaNaM jassa kiMcivi / se hu nirAlaMbaNe appaiTThie, kalaMkalI bhAvapahaM vimuccai tti bemi / / solasamaM ajjhayaNaM-samattaM. muni dIparatnasAgareNa saMzodhitA sampAditA cautthA cUlA sammattA . bIo suyakkhaMdho samatto . muni dIparatnasAgareNa saMzodhitaH sampAditazca "AyAro paDhama aMgasuttaM" sammattaM || AyAropALa aMgasultaM / AyAro-paDhamaM aMgasuttaM sammattaM [dIparatnasAgara saMzodhitaH] [102] [1-AyAro