________________
• पंचमो - उद्वेसो. [२२९] जे भिक्खू दोहिं वत्थेहिं परिवसिते पायतइएहिं तस्स णं नो एवं भवति तइयं वत्थं जाइस्सामि, से अहेसणिज्जाइं वत्थाई जाएज्जा जाव एयं खु तस्स भिक्खुस्स सामग्गियं अह पुण एवं जाणेज्जा उवाइक्कंते खलु हेमंते गिम्हे पडिवन्ने, अहापरिजुण्णाइं वत्थाइं परिद्ववेज्जा, अहापरिजुण्णाई वत्थाइं परिद्ववेत्ता, अदुवा संतरुत्तरे, अदुवा ओमचले अदुवा एगसाडे अदुवा अचेले, लाघवियं आगममाणे तवे से अभिसमन्नागए भवति, जमेयं भगवता पवेदितं तमेव अभिसमेच्चा सव्वतो सव्वत्ताए समत्तमेव समभिजाणिया,
जस्स णं भिक्खुस्स एवं भवति - पुट्ठो अबलो अहमंसि नालमहमंसि गिहतरसंकमणं भिक्खायरिय-गमणाए, से एवं वदंतस्स परो अभिहडं असनं वा पानं वा खाइमं वा साइमं वा आहट्ट दलएज्जा से पव्वामेव आलोएज्जा आउसंतो ! गाहावती नो खल मे कप्पइ अभिहडे असनं वा पानं खाइम सयक्खंधो-१, अज्झयणं-८, उद्देसो-५
३६सा-५
वा साइमं वा भोत्तए वा पायए वा अन्ने वा एयप्पगारे ।
[२३०] जस्स णं भिक्खुस्स अयं पगप्पे अहं च खलु पडिण्णत्तो अपडिण्णत्तेहिं गिलाणो अगिलाणेहिं अभिकंख साहम्मिएहिं कीरमाणं वेयावडियं सातिज्जिस्सामि अहं वा वि खल अपडिण्णत्तो पडिण्णत्तस्स अगिलाणो गिलाणस्स अभिकंख साहम्मिअस्स कुज्जा वेयावडियं करणाए आहट्ट पइण्णं आणखेस्सामि आहडं च सातिज्जिस्सामि आहट्ट पइण्णं आणखेस्सामि आहडं च नो सातिज्जिस्सामि, आहट्ट पइण्णं नो आणक्खेस्सामि आहडं च सातिज्जिस्सामि, आहट्ट पइण्णं नो आणक्खेस्सामि आहडं च नो सातिज्जिस्सामि, एवं से अहाकिट्टियमेव धम्म समहिजाणमाणे संते विरते सुसमाहितलेसे तत्थावि तस्स कालपरियाए, से तत्थ विअंतिकारए, इच्चेतं विमोहायतणं हियं सुहं खमं निस्सेयसं आनुगामियं - त्तिबेमि ।
अङ्कमे अज्झयणे पंचमो उद्देसो समत्तो
० छट्टो - उद्देसो . [२३१] जे भिक्ख एगेण वत्थेण परिवसिते पायबिईएण तस्स नो एवं भवइ-बिइयं वत्थं जाइस्सामि, से अनेसणिज्जं वत्थं जाएज्जा अहापरिग्गहियं वत्थं धारेज्जा जाव हेमंते गिम्हे पडिवन्ने अहापरिजण्णं वत्थं परिडवेज्जा अहापरिजण्णं वत्थं परिद्ववेत्ता- अद्वा अचेले लाधवियं आगममाणे जाव समत्तमेव समभिजाणिया ।
[२३२] जस्स णं भिक्खस्स एगे भवइ- एगो अहमंसि, न मे अत्थि कोइ, न याहमवि कस्सइ, एवं से एगागिणमेव अप्पाणं समभिजाणिज्जा, लाधवियं आगममाणे तवे से अभिसमन्नागए भवइ जाव समभिजाणिया ।
[२३३] से भिक्खू वा भिक्खुणी वा असनं वा पानं वा खाइमं वा साइमं वा आहारेमाणे नो वामाओ हणुयाओ दाहिणं हणुयं संचारेज्जा आसाएमाणे, दाहिणाओ वामं हणुयाओ वामं हणुयं नो संचारेज्जा आसाएमाणे, से अनासायमाणे लाधवियं आगममाणे तवे से अभिसमन्नागए भवइ, जमेयं भगवता पवेइयं तमेवं अभिसमेच्चा सव्वतो सव्वत्ताए समत्तमेव समभिजाणिया ।
[दीपरत्नसागर संशोधितः]
[25]
[१-आयारो]