________________
[२३४] जस्स णं भिक्खुस्स एवं भवति- से गिलामि च खल अहं इमंसि समए इमं सरीरगं अनुपुव्वेण परिवहित्तए से आनुपुव्वेणं आहारं संवट्टेज्जा, आनुपुव्वेणं आहारं संवदे॒त्ता कसाए पयणुए किच्चा समाहियच्चे फलगावयट्ठी उट्ठाय भिक्खू अभिनिव्वडच्चे ।।
[२३५] अनुपविसित्ता गाम वा नगरं वा खेडं वा कब्बडं वा मडंबं वा पट्टणं वा दोणमहं वा आगरं वा आसमं वा सन्निवेसं वा निगमं वा रायहाणिं वा तणाई जाएज्जा, तणाई जाएत्ता से तमायाए एगंतमवक्कमेज्जा एगंतमवक्कमेत्ता अप्पंडे अप्प-पाणे अप्प-बीए अप्प-हरिए अप्पोसे अप्पोदए अप्पत्तिंगपणग-दग मट्टिय-मक्कडासंताणए पडिलेहिय-पडिलेहिय पमज्जिय-पमज्जिय तणाई संथरेज्जा तणाई संथरेत्ता एत्थ वि समए इत्तरियं कुज्जा तं सच्चं सच्चावादी ओए तिण्णे छिन्न-कहकहे आतीतट्टे अनातीते चिच्चाण भेउरं कायं संविहणिय विरुवरुवे परिसहोवसग्गे अस्सिं विस्संभइत्ता भेरवमचिण्णे, तत्थावि तस्स कालपरियाए जाव आनगामियं - त्तिबेमि ।
अहमे अज्झयणे छटो उद्देसो समत्तो
सुयक्खंधो-१, अज्झयणं-८, उद्देसो-७
० सत्तमो - उद्देसो . [२३६] जे भिक्खू अचेले परिवुसिते तस्स णं भिक्खुस्स एवं भवति- चाएमि अहं तणफासं अहियासित्तए सीयफासं अहियासित्तए तेउफासं अहियासित्तए दंस-मसगफासं अहियासित्तए एगतरे अन्नतरे विरुवरुवे फासे अहियासित्तए हिरिपडिच्छादणं चऽहं नो संचाएमि अहियासित्तए एवं से कप्पति कडिबंधणं घारित्तए ।
[२३७] अदुवा तत्थ परक्कमंतं भुज्जो अचेलं तणफासा फुसंति सीयफासा फुसंति तेउफासा फुसंति दंस-मसगफासा फुसंति एगयरे अन्नयरे विरुवरुवे फासे अहियासेति अचेले लाधवियं आगममाणे तवे से अभिसमन्नागए जाव समत्तमेव समभिजाणिया ।
[२३८] जस्स णं भिक्खुस्स एवं भवति- अहं च खल अन्नेसिं भिक्खूणं असनं वा पानं वा खाइमं वा साइमं वा आहट्ट दलइस्सामि आहडं च नो सातिज्जिस्सामि, जस्स णं भिक्खुस्स एवं भवतिअहं च खल अन्नेसिं भिक्खणं असनं वा पानं वा खाइम वा साइमं वा आहट्ट दलइस्सामि आहडं च नो सातिज्जिस्सामि, जस्स णं भिक्खुस्स एवं भवति-अहं च खलु अन्नेसिं भिक्खूणं असनं वा पानं वा खाइमं वा साइमं वा आह९ नो दलइस्सामि आहडं च सातिज्जास्सामि ।
जस्स णं भिक्खुस्स एवं भवति- अहं खलु अन्नेसिं भिक्खूणं असनं वा पानं वा खाइमं वा साइमं वा आहट्ट नो दलइस्सामि आहडं च नो सातिज्जिस्सामि, अहं च खलु तेण अहाइरित्तेणं अहेसणिज्जेणं अहापरिग्गहिएणं असणेण वा पाणेण वा खाइमेण वा साइमेण वा अभिकंख साहम्मियस्स कुज्जा वेयावडियं करणाए, अहं वावि तेन अहातिरित्तेणं अहेसणिज्जेण अहापरिग्गहिएण असणेण वा पाणेण वा खाइमेण वा साइमेण वा अभिकंख साहम्मिएहिं कीरमाणं वेयावडियं सातिज्जिस्सामि लाधवियं आगममाणे जाव समत्तमेव समभिजाणिया ।
[२३९] जस्स णं भिक्खुस्स एवं भवति- से गिलामि च खल अहं इममि समए इमं सरीरगं अनुपव्वेण परिवहित्तए से आनुपव्वेणं आहारं संवदे॒ज्जा आनुपव्वेणं आहारं संवदे॒त्ता कसाए पयणुए किच्चा समाहिअच्चे फलगावयट्ठी उट्ठाय भिक्खू अभिनिव्वुडच्चे अनुपविसित्ता गाम वा जाव रायहाणिं वा
[दीपरत्नसागर संशोधितः]
[26]
[१-आयारो