________________
[२१९] घम्ममायाणह पवेइयं माहणेण मतिमया समणुण्णे समणुण्णस्स असनं वा जाव कुज्जा वेयावडियं परं आढायमाणे त्तिबेमि ।
अहमे अज्झयणे. बी.ओ. उद्देसो समत्तो. • तइओ - उद्देसो •
[२२०] मज्झिमेणं वयसा वि एगे संबुज्झमाणा समुट्ठिता, सोच्चा मेहावी पंडियाणं निसामिया समियाए घम्मे आरिएहिं पवेदिते, ते अनवकंखमाणा अनतिवाएमाणा अपरिग्गहमाणा नो परिग्गहावंती सव्वावंती च णं लोगंसि निहाय दंडं पाणेहिं पावं कम्मं अकुव्वमाणे एस महं अगंथे वियाहिए ओए जुतिमस्स खेयण्णे उववायं चवणं च नच्चा ।
[२२१] आहारोवचया देहा परिसह - पभंगुरा पासहेगे सव्विंदिएहिं परिगिलायमाणेहिं । सुयक्खंधो-१, अज्झयणं-८, उद्देसो-३
[२२२] ओए दयं दयइ, जे सन्निहाण - सत्थस्स खेयण्णे, से भिक्खू कालण्णे बलण्णे मायणे खणण्णे विणयण्णे समयण्णे परिग्गहं अममायमाणे कालेणुट्ठाई अपडिण्णे दुहओ छेत्ता नियाइ |
[२२३] तं भिक्खुं सीयफास-परिवेवमाणगायं उवसंकमित्तुं गाहावई बूया - आउसंतो समणा! नो खलु ते गामधम्मा उब्बाहंति ? आउसंतो गाहावई ! नो खलु मम गामधम्मा उब्बाहंति, सीयफासं च खलु अहं संचाएमि अहियासित्तए नो खलु मे कप्पति अगनिकायं उज्जालेत्तए वा पज्जालेत्तए वा कार्य आयावेत्तए वा पयावेत्तए वा अन्नेसिं वा वयणाओ, सिया स एवं वदंतस्स परो अगनिकायं उज्जालेत्ता पज्जालेत्ता कायं आयावेज्ज वा पयावेज्ज वा तं च भिक्खू पडिलेहाए आगमेत्ता आणवेज्जा अनासेवणा - त्तिबेमि ।
[२२४] जे भिक्खू तिहिं वत्थेहिं परिवसिते पायचउत्थेहिं तस्स णं नो एवं भवति- चउत्थं वत्थं जाइस्सामि, से अहेसणिज्जाइं वत्थाइं जाएज्जा अहापरिग्गहियाइं वत्थाइं धारेज्जा नो धोएज्जा नो रएज्जा नो घोय-रत्ताइं वत्थाइं धारेज्जा अपलिउंचमाणे गामंतरेसु ओमचेलिए ए खु वत्थधारिस्स सामग्गियं ।
अट्ठमे अज्झयणे तइओ उद्देसो समत्तो • चउत्थो - उद्देसो ०
[२२५] अह पुण एवं जाणेज्जा उवाइक्कंते खलु हेमंते गिम्हे पडिवन्ने अहापरिजुणाई वत्थाइं परिट्ठवेज्जा अदुवा संतरुत्तरे अदुवा एगसाडे अदुवा अचेले ।
[२२६] लाघवियं आगममाणे तवे से अभिसमन्नागए भवति ।
[२२७] जमेयं भगवया पवेदितं तमेव अभिसमेच्चा सव्वतो सव्वत्ताए समत्तमेव
समभिजाणिज्जा ।
[२२८] जस्स णं भिक्खुस्स एवं भवति पुट्ठो खलु अहमंसि नालमहमंसि सीय- फासं अहियासित्तए से वसुमं सव्व - समन्नागय- पण्णाणेणं अप्पाणेणं केइ अकरणाए आउट्टे तवस्सिणो हु तं सेयं जमेगे विहमाइए, तत्थावि तस्स कालपरियाए से वि तत्थ विअंतिकारए, इच्चेतं विमोहायतणं हियं सुहं खमं निस्सेयसं आनुगामियं - तिबेमि ।
अट्ठमे अज्झयणे चउत्थो उद्देसो समत्तो
[दीपरत्नसागर संशोधितः ]
[24]
[१-आयारो]