________________
अपडिण्णेण वीरेण, कासवेण महेसिणा, त्ति बेमि ॥
नवमे अज्झयणे तइओ उद्देसो समत्तो
• चउत्थो - उद्देसो •
ओमोदरियं
चाएति अपुट्ठे वि भगवं रोगेहिं I नो से सातिज्जति इच्छं ।।
पुट्ठे वा से अपुट्ठे वा
[३१९] संसोहणं च वमनं च, गायब्भंगणं च सिणाणं च । संबाहणं च न से कप्पे, दंतपक्खालणं च परिण्णाए । विर गामधम्मेहिं, यति माहणे अबहुवई । सिसिरंमि एगदा भगवं, छायाए झाइ आसी य || आयावइ य गिम्हाणं अच्छइ उक्कुडुए अ अदु जाव इत्थ लूहेणं, ओयण-मंथु-कुम्मासेणं ।। एयाणि तिन्नि पडिसेवे, अट्ठ मासे य जावए भगवं ।
।
[३१८]
[३२०]
[३२१]
[३२२] सुयक्खंधो-१, अज्झयणं ९ उद्देसो-४
अपिइत्थ एगया भगवं, अद्धमासं अदुवा मासं प ।। [३२३] अवि साहिए दुवे मासे, छप्पि मासे अदुवा अपिबित्ता । रायोवरायं अपडणे, अन्नगिलायमेगया भुंजे || [३२४] छट्टेण एगया भुंजे, अदुवा अट्ठमेण दसमेणं I दुवालसमेण एगया भुंजे, पेहमाणे समाहिं अपडणे ।। [ ३२५ ] नच्चा णं से महावीरे नोऽवि य पावगं सयमकासी । अन्नेहिं वा न कारित्था, कीरंतं पि नाणुजाणित्था ।। [३२६] गामं पविसे नयरं वा, घासमेसे कडं परट्ठाए T सुविसुद्धमेसिया भगवं, आयत-जोगयाए सेवित्था || [३२७] अदु वायसा दिगिंछत्ता जे अन्ने रसेसिणो सत्ता । घासेसणाए चिट्ठते सययं, निवतिते य पेहा || [३२८] अदु माहणं व समणं वा गामपिंडोलगं च अतिहिं वा । सोवागमूसियारं वा कुक्कुरं वाऽवि विहं ठियं पुरतो ।। [३२९] वित्तिच्छेदं वज्जंतो, तेसप्पत्तियं परिहरतो I मंदं परक्कमे भगवं, अहिंसमाणो घासमेसित्था || [३३०] अवि सूइयं वा सुक्कं वा, सीयपिंडं पुराणकुम्मासं । अदु बुक्कसं पुलागं वा, लद्धे पिंडे अलद्धए दविए ।। [३३१] अवि झाति से महावीरे, आसणत्थे अक्कु झाणं । उड्ढं अहे तिरियं च, पेहमाणे समाहिमपडिण्णे ।। [ ३३२] अकसाई विगयगेही य सद्दरुवेसुमुच्छिए झा I छउमत्थेऽवि परक्कममाणे नो, पमायं सई पि कुव्वित्था ।। सयमेव अभिसमागम्म, आयतजोगमायसोहीए
I
[३३३]
[दीपरत्नसागर संशोधितः ]
[32]
[१-आयारो]