________________
स्यक्खंधो-१, अज्झयणं-१, उद्देसो-३
परिण्णा पवेदिता । इमस्स चेव जीवियस्स परिवंदन-मानन-पूयणाए जाई-मरण-मोयणाए दुक्खपडिघायहेउं से सयमेव उदय-सत्थं समारंभति अन्नेहिं वा उदय-सत्थं समारंभावेति अन्ने वा उदय-सत्थं समारंभंते समणजाणति, तं से अहियाए तं से अबोहीए, से तं संबज्झमाणे आयाणीयं समट्ठाए सोच्चा भगवओ अनगाराणं वा अंतिए इहमेगेसिं नायं भवति ।
एस खल गंथे एस खल मोहे एस खल मारे एस खल निरए इच्चत्थं गढिए लोए जमिणं विरुवरुवेहिं सत्थेहिं उदय-कम्म-समारंभेणं उदयसत्थं समारंभमाणे अन्ने अनेगरुवे पाणे विहिंसति । से बेमि-संति पाणा उदयनिस्सिया जीवा अनेगे ।
[२५] इहं च खल भो! अनगाराणं उदयं-जीवा वियाहिया । सत्थं चेत्थं अणवीइ पास | [२६] पुढो सत्थं पवेइयं । [२७] अदुवा अदिन्नादाणं । [२८] कप्पड़ णे कप्पड़ णे पाउं अद्वा विभूसाए | [२९] पुढो सत्थेहिं विउस॒ति । [३०] एत्थऽवि तेसिं नो निकरणाए |
[३१] एत्थ सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति, एत्थ सत्थं असमारंभमाणस्स इच्चेते आरंभा परिण्णाया भवंति, तं परिण्णाय मेहावी नेव सयं उदयसत्थं समारंभेज्जा नेवऽन्नेहिं उदय-सत्थं समारंभावेज्जा उदय-सत्थं समारंभंतेऽवि अन्ने न समणुजाणेज्जा, जस्सेते उदयसत्थ-समारंभा परिण्णाया भवंति से हमनी परिण्णात-कम्मे, त्तिबेमि ।
पढमे अज्झयणे तइओ उद्देसो समत्तो
० चउत्थो- उद्देसो. [३२] से बेमि नेव सयं लोगं अब्भाइक्खेज्जा नेव अत्ताणं अब्भाइक्खेज्जा, जे लोगं अब्भाइक्खड़ से अत्ताणं अब्भाइक्खइ जे अत्ताणं अब्भाइक्खड़ से लोगं अब्भाइक्खड़ ।
[३३] जे दीहलोगसत्थस्स खेयण्णे से असत्थस्स खेयण्णे, जे असत्थस्स खेयण्णे से दीहलोग सत्थस्स खेयण्णे |
[३४] वीरेहिं एयं अभिभूय दिहें संजतेहिं सया जत्तेहिं सया अप्पमत्तेहिं । [३५] जे पमत्ते गुणट्ठिए से ह दंडेत्ति पवुच्चति । [३६] तं परिणाय मेहावी इयाणिं नो जमहं पव्वमकासी पमाएणं ।
[३७] लज्जमाणा पुढो पास अनगारा मोत्ति एगे पवदमाणा जमिणं विरुवरुवेहिं सत्थेहिं अगनि-कम्मसमारंभेणं अगनिसत्थं समारंभमाणे अन्ने अनेगरुवे पाणे विहिंसति, तत्थ खल भगवता परिण्णा पवेइया, इमस्स चेव जीवियस्स परिवंदन-मानन-पूयणाए जाई-मरण-मोयणाए दुक्खपडिघायहे से सयमेव अगनिसत्थं समारभइ अन्नेहिं वा अगनिसत्थं समारंभावेइ अन्ने वा अगनिसत्थं समारंभमाणे समणजाणइ, तं से अहियाए तं से अबोहीयाए, से तं संबज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवओ अनगाराणं वा अंतिए इहमेगेसिं नायं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु निरए इच्चत्थं गढिए लोए जमिणं विरुवरुवेहिं सत्थेहिं, अगनिकम्म-समारंभेणं अगनिसत्थं समारंभमाणे अन्ने अनेगरुवे पाणे विहिंसति ।। [दीपरत्नसागर संशोधितः]
[4]
[१-आयारो]