________________
खिप्पामेव निलुक्को जाहे पडिवज्जइ चरित्तं ।। [५३४] पडिवज्जित्तु चरित्तं अहोनिसं सव्वपाणभूतहितं ।
साहटु लोमपुलया पयया देवा निसामिति ।।
[५३५] तओ णं समणस्स भगवओ महावीरस्स सामाइयं खाओवसमियं चरित्तं पडिवन्नस्स सुयक्खंधो-२, अज्झयणं-१५, [चूला-३]
मनपज्जवनाणे नामं नाणे समुप्पन्ने- अड्ढाइज्जेहिं दीवेहिं दोहि य समुद्देहिं सन्नीणं पंचेदियाणं पज्जत्ताणं वियत्तमणसाणं मनोगयाइं भावाइं जाणेइ ।
तओ णं समणे भगवं महावीरे पव्वइते समाणे मित्त-नाति-सयण-संबंधिवग्गं पडिविसज्जेति पडिविसज्जेत्ता, इमं एयारूवं अभिग्गहं अभिगिण्हइ, बारस-वासाइं वोसट्ठकाए चियत्तदेहे जे केइ उवसग्गा उप्पज्जति तं जहा- दिव्वा वा मानसा वा तेरिच्छिया वा ते सव्वे उवसग्गे सम्प्पन्ने समाणे सम्म सहिस्सामि खमिस्साभि अहियासइस्सामि ।
तओ णं समणे भगवं महावीरे इमं एयारूवं अभिग्गहं अभिगिण्हेत्ता वोसट्ठकाए चत्तदेहे दिवसे महत्तसेसे कुमार गामं समण्पत्ते, तओ णं समणे भगवं महावीरे वोसट्ठचत्तेदेहे अनुत्तरेणं आलएणं अनुत्तरेणं विहारेणं अनुत्तरेणं संजमेणं अनुत्तरेणं पग्गहेणं अनुत्तरेणं संवरेणं अनुत्तरेणं तवेणं अनुत्तरेणं बंभचेरवासेणं अनुत्तराए खंतीए अनुत्तराए मोत्तीए अनुत्तराए तुट्ठीए अनुत्तराए समितीए अनुत्तराए गुत्तीए अनुत्तरेणं ठाणेणं अनुत्तरेणं कम्मेणं अनुत्तरेणं सुचरियफलनिव्वाणमुत्तिमग्गेणं अप्पाणं भावेमाणे विहरइ ।।
___ एवं विहरमाणस्स जे केइ उवसग्गा समुपज्जिंसु, तं जहा- दिव्वा वा माणुसा वा तेरिच्छिया वा ते सव्वे उवसग्गे सम्प्पन्ने समाणे अनाउले अव्वहिए अदीन मानसे तिविह मणवयणकायगुत्ते सम्म सहइ खमइ तितिक्खड़ अहियासेइ ।
तओ णं समणस्स भगवओ महावीरस्स एएणं विहारेणं विहरमाणस्स बारसवासा विइक्कंता तेरसमस्स य वासस्स परियाए वट्टमाणस्स जे से गिम्हाणं दोच्चे मासे चउत्थे पक्खे- वइसाहसुद्धे तस्स णं वइसाहसुद्धस्स दसमीपक्खेणं सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं हत्थुत्तराहिं नक्खत्तेणं जोगोवगतेणं पाईणं-गामिणीए छायाए वियत्ताए पोरिसीए जंभियगामस्स नगरस्स बहिया नईए उजुवालिया उत्तरे कूले सामागस्स गाहावइस्स कट्ठकरणंसि उड्ढं जाण-अहोसिरस्स झाणकोट्ठोवगयस्स वेयावत्तस्स चेइयस्स उत्तरपुत्थिमे दिसीभाए सालरुक्खस्स अदूरसामंते उक्कुड्यस्स गोदोहियाए आयावणाए आयावेमाणस्स छटेणं भत्तेणं अपाणएणं सक्कज्झाणंतरियाए वट्टमाणस्स निव्वाणे कसिणे पडिपण्णे अव्वाहए निरावरणे अनंते अनुत्तरे केवलवरनाणंदसणे सम्प्पन्ने ।
से भगवं अरहं जिने जाए केवली सव्वन्नू सव्वभावदरिसी सदेवमणुयासुरस्स लोयस्स पज्जाए जाणइ, तं जहा-आगत्तिं गतिं ठिति चयणं उववायं भत्तं पीयं कडं पडिसेवियं आवीकम्म रहोकम्मं लवियं कहियं मनोमानसियं सव्वलोए सव्वजीवाणं सव्वभावाइ जाणमाणे पासमाणे एवं च णं विहरइ ।
जं णं दिवसं समणस्स भगवओ महावीरस्स निव्वाणे कसिणे पडिपुण्णे अव्वाहए निरावरणे अनंते अनुत्तरे केवलवरनाणदंसणे समुप्पन्ने तण्णं दिवसं भवणवइ-वाणमंतर-जोइसिय-विमाणवासिदेवेहि
[दीपरत्नसागर संशोधितः]
[96]
[१-आयारो]