________________
छट्ठेण उ भत्तेणं अज्झवसाणेण सोहणेण जिनो । लेसाहिं विसुज्झतो आरुहइ उत्तमं सीयं || [ ५२५ ] सीहासने निविट्ठो सक्कीसाणा य दोहिं पासेहिं । वीयंति चाहिं मणिरयणविचित्तदंडाहिं ||
[५२४]
सुयक्खंधो-२, अज्झयणं-१५, [चूला-३]
[५२६] पुव्विं उक्खित्ता मानुसेहिं साहद्दुरोमकूवेहिं । पच्छा वहंति देवा सुरअसुरगरुलनागिंदा || [५२७] पुरओ सुरा वहंती असुरा पुण दाहिणंमि पासंमि । अवरे वहंति गरुला नागा पुण उत्तरे पासे ।। [५२८] वनसंडं व कुसुमियं पउमसरो वा जहा सरयकाले । सोहइ कुसुमभरेणं इय गगनयलं सुरगणेहिं ।। सिद्धत्थवनं वा जहा कणियारवनं व चंपगवनं वा । सोहइ कुसुमभरेणं इय गगनयलं सुरणगेहिं ।। [५३०] वरपडहभेरिज्झल्लरि-संखसयसहस्सिएहिं तूरेहिं । गगनतले घरणितले तूर- निनाओ परमरम्मो || ततविततं घनझुसिरं आउज्जं चउविहं बहुविहीयं । वायंति तत्थ देवा बहूहिं आनट्टगसएहिं ||
[५२९]
[५३१]
[५३२] तेणं कालेणं तेणं समएणं जे से हेमंताणं पढमे मासे पढमे पक्खे - मग्गसिर - बहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं हत्थुत्तराहिं नक्खणं जोगोवगएणं पाईणगामिणीए छायाए वियत्ताए पोरिसीए छट्टेणं भत्तेणं अपाणएणं एगसाडगमायाए चंदप्पहाए सिबियाए सहस्सवाहिणीए सदेवमणुयासुराए परिसाए समण्णिज्जमाणे- समण्णिज्जमाणे उत्तरखत्तियकुंडपुर-संनिवेसस्स मज्झमज्झेणं निगच्छइ निगच्छित्ता....
जेणेव नायसंडे उज्जाणे तेणेव उवागच्छइ उवागच्छित्ता ईसिं रयणिप्पमाणं अच्छ्रुप्पेणं भूमिभागेणं सणियं-सणियं चंदप्पभं सिबियं सहस्सवाहिणिं ठवेइ ठवेत्ता सणियं-सणियं चंदप्पभाओ सिबियाओ सहस्सवाहिणीओ पच्चोयरइ पच्चोयरित्ता सणियं-सणियं पुरत्थाभिमुहे सीहासने निसीयइ आभरणालंकारं ओमुयइ ।
तओ णं वेसमणे देवे जन्नुव्वायपडिए समणस्स भगवओ महावीरस्स हंसलक्खणेणं पडेणं आभरणालंकारं पडिच्छइ ।
तओ णं समणं भगवं महावीरे दाहिणेणं दाहिणं वामेणं वामं पंचमुट्ठियं लोयं करे । तओ णं सक्के देविंदे देवराया समणस्स भगवओ महावीरस्स जन्नुव्वायपडिए वयरामएणं थालेणं केसाइं पडिच्छइ पडिच्छित्ता अनुजाणेसि भंते त्ति कट्टु खीरोयसायरं साहरइ ।
ओणं समणे भगवं महावीरे दाहिणेणं दाहिणं वामेणं वामं पंचमुट्ठियं लोयं करेत्ता सिद्धाणं नमुक्कारं करेइ करेत्ता सव्वं मे अकरणिज्जं पावकम्मं ति कट्टु सामाइयं चरित्तं पडिवज्जइ, सामाइयं चरित्तं पडिवज्जेत्ता देवपरिसं मनुयपरिसं च आलिक्ख - चित्तभूयमिव ट्ठवेइ ।
[ ५३३] दिव्वो मनुस्सघोसो तुरियनिनाओ य सक्कवयणेण । [दीपरत्नसागर संशोधितः ]
[95]
[१-आयारो]