________________
अचेलए ततो चाई तं वोसज्ज वत्थमनगारे ।। [२६९] अद् पोरिसं तिरियं भित्तिं, चक्खुमासज्ज अंतसो झायइ ।
अह चक्ख-भीया संहिया, तं हंता हंता बहवे कंदिस् ।। [२७०] सयणेहिं वितिमिस्सेहिं, इत्थीओ तत्थ से परिण्णाय ।
सागारियं न सेवेइ, से सयं पवेसिया झाति ।। [२७१] जे के इमे अगारत्था, मीसीभावं पहाय से झाति ।
पुट्ठो वि नाभिभासिंसु, गच्छति नाइवत्तइ अंजू ।। [२७२] नो सुकरमेतमेगेसिं, नाभिभासे य अभिवायमाणे ।
हयपुव्वो तत्थ दंडेहि, लूसियपुव्वे अप्पपुण्णेहिं ।। [२७३] फरुसाइं दुत्तितिक्खाई, अतिअच्च मुनी परक्कममाणे ।
आधाय-नट्ट-गीताई, दंडद्धाइं ट्ठिद्धाइं ।।
[२७४] गढिए मिहो-कहासु समयंमि, नायसुए विसोगे अदक्खू । स्यक्खंधो-१, अज्झयणं-९, उद्देसो-१
एताई से उरालाई गच्छइ, नायपत्ते असरणयाए ।। [२७५] अवि साहिए दुवे वासे, सीतोदं अभोच्चा निक्खंते ।
एगत्तगए पिहियच्चे से, अहिण्णायदंसणे संते ।। [२७६] पुढविं च आउकायं, तेउकायं च वाउकायं च ।
पणगाई बीय-हरियाई, तसकायं च सव्वसो नच्चा ।। एयाई संति पडिलेहे, चित्तमंताई से अभिन्नाय ।
परिवज्जिया न विहरित्था, इति संखाए से महावीरे ।। [२७८] अद् थावरा तसत्ताए, तसजीवा य थावरत्ताए ।
अदु सव्वजोणिया सत्ता, कम्मुणा कप्पिया पुढो बाला ।। [२७९] भगवं च एवं मन्नेसिं, सोवहिए हु लुप्पती बाले ।
कम्मं च सव्वसो नच्चा तं, पडियाइक्खे पावगं भगवं ।। [२८०] दुविहं समिच्च मेहावी, किरियमक्खायऽनेलिसं नाणी ।
आयाण-सोयमतिवाय-सोयं, जोगं च सव्वसो नच्चा ।। [२८१] अइवत्तियं अनाउट्टे, सयमन्नेसिं अकरणयाए ।
जस्सित्थिओ परिण्णाया, सव्वकम्मावहाओ से अदक्खू ।। [२८२] अहाकडं न से सेवे, सव्वसो कंमणा य अदक्खू ।
जं किंचि पावगं भगवं, तं अकुव्वं वियर्ड भुंजित्था ।। [२८३] नो सेवइ य परवत्थं, परपाए वि से न भंजित्था ।
परिवज्जियाण ओमाणं, गच्छति संखडिं असरणाए ।। [२८४] मायण्णे असन-पानस्स, नागिद्धे रसेस् अपडिण्णे ।
अच्छिंपि नो पमज्जिया, नोवि य कंडूयये मुनी गायं ।। [२८५] अप्पं तिरियं पेहाए, अप्पं पिट्ठओ उपेहाए ।
[दीपरत्नसागर संशोधितः]
[29]
[१-आयारो]