________________
[१६०] एस समिया-परियाए वियाहिते जे असत्ता पावेहिं कम्मेहिं, उदाह ते आयंका फुसंति, इति उदाहु धीरे ते फास पुट्ठो अहियासए, से पुट्विं पेयं पच्छा पेयं भेउर-धम्म विद्धंसण-धम्म अधुवं अनितियं असासयं चयावचइयं विपरिणाम-धम्म पासह एयं रुवं संधिं ।
___ [१६१] समुप्पेहमाणस्स एगायतण-रयस्स इह विप्पमुक्कस्स नत्थि मग्गे विरयस्स, त्तिबेमि ।
[१६२] आवंती केआवंती लोगंसि परिग्गहावंती - से अप्पं वा बहं वा अणं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा एतेस् चेव परिग्गहावंती, एतदेवेगेसिं महब्भयं भवति लोगवित्तं च णं उवेहाए सुयक्खंधो-१, अज्झयणं-५, उद्देसो-३
एए संगे अविजाणतो ।
[१६३] से सुपडिबद्धं सूवणीयं ति नच्चा परिसा परमचक्खू विपरक्कमा एतेस् चेव बंभचेरं,
से स्यं च मे अज्झत्थियं च मे बंध-पमोक्खो, अज्झत्थेव एत्थ विरते अनगारे दीहरायं तितिक्खए, पमत्ते बहिया पास अप्पमत्तो परिव्वए, एयं मोनं सम्मं अनवासिज्जासि - त्तिबेमि |
पंचमे अज्झयणे बीओ उद्धेसो समत्तो
० तईओ - उद्धेसो . [१६४] आवंती केआवंती लोयंसि अपरिग्गहावंती, एएस् चेव अपरिग्गहावंती सोच्चा वई मेहावी पंडियाण निसामिया समियाए धम्मे आरिएहिं पवेदिते जहेत्थ मए संधी झोसिए एवमण्णत्थ संधी
दुज्झोसिए भवति तम्हा बेमि नो निहेज्ज वीरियं ।
[१६५] जे पुव्वुहाई नो पच्छानिवाई, जे पुव्वुढाई पच्छानिवाई, जे नो पुवुढाई नो पच्छानिवाई, सेऽवि तारिसए सिया जे परिणाय लोगमन्नेसयंति ।
[१६६] एयं नियाय मणिणा पवेदितं- इह आणाकंखी पंडिए, अनिहे, पव्वावरायं जयमाणे सया सीलं स्पेहाए, णिया भवे अकामे अझंझे, इमेणं चेव जुज्झाहि किं ते जुज्झेण बज्झओ ? |
[१६७] जुद्धारिहं खलु दुल्लहं जहेत्थ कुसलेहिं परिणा-विवेगे भासिए, चुए हु बाले गब्भाइएसु रज्जइ, अस्सिं चेयं पव्वुच्चति रुवंसि वा छणंसि वा, से हु एगे संविद्धपहे मुनि अन्नहा लोगं उवेहमाणे, इति कम्मं परिण्णाय सव्वसो से न हिंसति संजमति नो पगब्भति उवेहमाणो पत्तेयं सायं, वण्णाएसी नारभे कंचनं सव्वलोए, एगप्पमहे विदिसप्पइण्णे निविण्णचारी अरए पयास् ।
[१६८] से वसमं सव्व-समन्नागय-पन्नाणेणं अप्पाणेणं अकरणिज्जं पावकम्मं तं नो अन्नेसिं, जं सम्मं ति पासहा तं मोणं ति पासहा, जं मोणं ति पासहा तं सम्म ति पासहा, न इमं सक्कं सिढिलेहिं अद्दिज्जमाणेहिं गुणासाएहिं वंकसमायारेहिं पमत्तेहिं गारमावसंतेहिं, मुनी मोनं समायाए धुणे कम्म-सरीरगं, पंतं लूहं सेवंति वीरा समत्तदंसिणो, एस ओहंतरे मनी तिण्णे मुत्ते विरए वियाहिए - त्तिबेमि ।
पंचमे अज्झयणे तइओ उद्देसो समत्तो
चउत्थो- उद्देसो [१६९] गामाणुगामं दूइज्जमाणस्स दुज्जातं दुप्परक्कंतं भवति अवियत्तस्स भिक्खुणो ।
[१७०] वयसा वि एगे बुझ्या कुप्पंति माणवा, उन्नयमाणे य नरे महता मोहेण मुज्झति, संबाहा बहवे भुज्जो-भुज्जो दुरतिक्कमा अजाणतो अपासतो, एयं ते मा होउ एयं कुसलस्स दंसणं, तद्दिट्टीए [दीपरत्नसागर संशोधितः]
[17]
[१-आयारो]