________________
[५९] लज्जमाणा पढो पास अनगारा मोत्ति एगे पवयमाणा जमिणं विरुवरुवेहिं सत्थेहिं सुयक्खंधो-१, अज्झयणं-१, उद्देसो-७
वाउकम्म-समारंभेणं वाउसत्थं समारंभमाणे अन्ने अनेगरुवे पाणे विहिंसति । तत्थ खल भगवया परिण्णा पवेइया । इमस्स चेव जीवियस्स परिवंदन-मानन-पूयणाए जाई-मरण-मोयणाए दुक्खपडिघायहेउं से सयमेव वाउ-सत्थं समारंभति अन्नेहिं वा वाउ-सत्थं समारंभावेति अन्ने वा वाउ-सत्थं समारंभंते समणजाणति,
तं से अहियाए तं से अबोहीए, से तं संबज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवओ अनगाराणं वा अंतिए इहमेगेसिं नायं भवति, एस खलु गंथे एस खल मोहे एस खलु मारे एस खल निरए इच्चत्थं गढिए लोए जमिणं विरुवरुवेहिं सत्थेहिं वाउकम्म-समारंभेणं वाउ-सत्थं समारंभेमाणे अन्ने अनेगरुवे पाणे विहिंसति ।
[६०] से बेमि-संति संपाइमा पाणा आहच्च संपयंति य फरिसं च खल पुट्ठा एगे संघायमावज्जंति, जे तत्थ संघायमावज्जंति ते तत्थ परियावज्जंति, जे तत्थ परियावज्जति ते तत्थ उद्दायंति, एत्थ सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति, एत्थ सत्थं असमारंभमाणस्स इच्चेते आरंभा परिणाया भवंति, तं परिण्णाय मेहावी नेव सयं वाउ-सत्थं समारंभेज्जा नेवन्नेहिं वाउसत्थ समारंभावेज्जा नेवऽन्ने वाउ-सत्थं समारंभंते समणजाणेज्जा | जस्सेते वाउ-सत्थ-समारंभा परिणाया भवंति, से ह मनी परिण्णायकम्मे, त्तिबेमि |
[६१] एत्थं पि जाणे उवादीयमाणा जे आयारे न रमति आरंभमाणा विनयं वियंति छंदोवणीया अज्झोववन्ना आरंभसत्ता पकरेंति संगं ।
[६२] से वसुमं सव्व-समन्नागय-पण्णाणेणं अप्पाणेणं अकरणिज्जं पावं कम्मं नो अन्नेसिं, तं परिण्णाय मेहावी नेव सयं छज्जीव-निकाय-सत्थं समारंभेज्जा नेवऽन्नेहिं छज्जीव-निकाय-सत्थं समारंभावेज्जा नेवsन्ने छज्जीवनिकाय-सत्थं समारंभंते समणजाणेज्जा, जस्सेते छज्जीवनिकाय-सत्थसमारंभा परिण्णाया भवंति, से ह मनी परिण्णायकम्मे, त्तिबेमि ।
पढमे अज्झयणे सत्तमो उद्देसो समत्तो ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पढमं अज्झयणं समत्तं .
बीअं अज्झयणं - लोगविजओ
० पढमो - उद्देसो . [६३] जे गुणे से मूलढाणे, जे मूलट्ठाणे से गुणे इति, से गुणट्ठी महता परियावेण पुणो पुणो वसे पमत्ते, माया मे पिया मे भाया मे भइणी मे भज्जा मे पुत्ता मे घूया मे एहसा मे सहि-सयण-संगंथसंथुआ मे विवित्तोवगरण-परियट्टण-भोयण-अच्छायणं मे, इच्चत्थं गढिए लोए-वसे पमत्ते अहो य राओ य परितप्पमाणे कालाकाल-समट्ठाई संजोगट्ठी अट्ठालोभी आलंपे सहसाकारे विनिविट्ठचित्ते एत्थ सत्थे पुणोपुणो अप्पं च खलु आउं इहमेगेसिं मानवाणं तं जहा
[६४] सोय-परिणाणेहिं परिहायमाणेहिं, चक्खु-परिणाणेहिं परिहायमाणेहिं, घाणपरिणाणेहिं परिहायमाणेहिं, रस-परिणाणेहिं परिहायमाणेहिं, फास-परिण्णाणेहिं परिहायमाणेहिं, अभिक्कंतं च खल वयं सपेहाए तओ से एगया मूढभावं जनयंति ।
[६५] जेहिं वा सद्धिं संवसति तेऽवि णं एगदा नियगा पुट्विं परिवयंति सो वि ते नियगे [दीपरत्नसागर संशोधितः]
[१-आयारो]
[7]