________________
पुर
पनरसमं अज्झयणं - भावणा
• तइया चूला . [५०९] तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंचहत्थुत्तरे यावि होत्था, हत्थुत्तराहिं चुए चइत्ता गब्भं वक्कंते, हत्थुत्तराहिं गब्भाओ गब्भं साहरिए, हत्थुत्तराहिं जाए, हत्थुत्तराहिं सव्वओ सव्वत्ताए मुंडे भवित्ता अगाराओ अनगारियं पव्वइए, हत्थुत्तराहिं कसिणे पडिपुण्णे अव्वाघाए निरावरणे अनंते अनुत्तरे केवलवरनाणदंसणे समप्पण्णे, साइणा भगवं परिनिव्वए ।
[५१०] समणे भगवं महावीरे इमाए ओसप्पिणीए- सुसमसुसमाए समाए वीइक्कंताए सुसमाए समाए वीइक्कंताए सुसमदुसमाए समाए वीइतक्कंताए दुसुमसुसमाए समाए बहु वीइक्कंताए
पण्णहत्तरीए वासेहिं मासेहि य अद्धनवमेहिं सेसेहिं जे गिम्हाणं चउत्थे मासे अट्ठमे पक्खेआसाढसुद्धे तस्स णं आसाढसुद्धस्स छट्ठीपक्खेणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं महाविजय सिद्धत्थपप्फुत्तर-पवर-पंडरीय-दिसाओवत्थिय-वद्धमाणाओ महाविमाणओ वीसं सागरोवमाई आउयं पालइत्ता आउक्खएणं भवक्खएणं ठिइक्खएणं चुए चइत्ता इह खल जंबुद्दीवे दीवे भारहे वासे दाहिणड्ढभरहे दाहिणमाहणकुंडपुर सन्निवेसंसि उसभदत्तस्स माहणस्स कोडाल-सगोत्तस्स देवानंदाए माहणीए जालंधरायण-सगोत्ताए सीहोब्भवभएणं अप्पाणेणं कच्छिंसि गब्भं वक्कंते ।
समणे भगवं महावीरे तिन्नाणोवगए यावि होत्था- चइस्सामित्ति जाणइ, चुएमित्ति जाणइ, चयमाणे न जाणेइ, सहमे णं से काले पन्नत्ते ।
तओ णं समणस्स भगवओ महावीरस्स अनुकंपए णं देवे णं जीयमेयं ति कट्ट जे से वासाणं तच्चे मासे पंचमे पक्खे- आसोयबहुले तस्स णं आसोयबहुलस्स तेरसीपक्खेणं हत्थुत्तराहिं नक्खत्तेहिं जोगमवागएणं बासीतिहिं राइदिएहिं वीइक्कंतेहिं तेसीइमस्स राइंदियस्स परियाए वट्टमाणे दाहिणमाहण-कुंडपुर-सन्निवेसाओ उत्तरखत्तियकुंडपुर-सन्निवेसंसि नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगोत्तस्स तिसलाए खत्तियाणीए वासिट्ठ-सगोत्ताए असभाणं पगलाणं अवहारं करेत्ता सुभाणं पुग्गलाणं पक्खेवं करेत्ता कुच्छिंसि गब्भं साहरइ, जेवि य से तिसलाए खत्तियाणीए कच्छिंसि गब्भे तंपि य दाहिणमाहणकुंडपुर-सन्निवेसंसि उसभदत्तस्स माहणस्स कोडाल-सगोत्तस्स देवानंदाए माहणीए जालंधरायण-सगोत्ताए कच्छिंसि साहरइ ।
समणे भगवं महावीरे तिन्नाणोवगए यावि होत्था- साहरिज्जिस्सामित्ति जाणइ, साहरिएमित्ति जाणइ, साहरिज्जमाणे वि न जाणइ समणाउसो!
तेणं कालेणं तेणं समएणं तिसलाखत्तियाणी अह अन्नया कयाइ नवण्हमासाणं बहपडिपुण्णाणं अद्धट्ठमाणं राइंदियाणं वीतिक्कंताणं जे से गिम्हाणं पढमे मासे दोच्चे पक्खे- चेत्तसुद्धे तस्सणं चेत्तसुद्धस्स तेरसीपक्खेणं हत्थत्तराहिं नक्खत्तेणं जोगोवगएणं समणं भगवं महावीरं अरोगा अरोगं पसूया
जं णं राइं तिसला खत्तियाणी समणं भगवं महावीरं अरोगा अरोगं पसूया तण्णं राई भवणवइ-वाणमंतर-जोइसिय-विमाणवासिदेवेहिं य देवीहि य ओवयंतेहि य उप्पयंतेहि य एगे महं दिव्वे देवज्जोए देव-सन्निवाते देवकहक्कहे उप्पिंजलगभूए यावि होत्था । सुयक्खंधो-२, अज्झयणं-१५, [चूला-३] [दीपरत्नसागर संशोधितः]
[91]
[१-आयारो]