________________
जं णं रयणिं तिसला खत्तियाणी समणं भगवं महावीरं अरोगा अरोग पसूया तण्णं रयणिं बहवे देवा य देवीओ य एगं महं अमयवासं च गंधवासं च चण्णवासं च पप्फवासं च हिरण्णवासं च रयणवासं च वासिंस् ।
जं णं रयणिं तिसला खत्तियाणी समणं भगवं महावीर अरोगा अरोगं पसूया तण्णं रयणिं भवणवइ-वाणमंतर-जोइसिय-विमाणवासिणो देवा य देवीओ य समणस्स भगवओ महावीरस्स सूइकम्माई तित्थयराभिसेयं च करिस् ।
जओ णं पभिइ समणे भगवं महावीरे तिसलाए खत्तियाणीए कच्छिसि गब्भं आगए तओ णं पभिइ तं कुलं विपुलेणं हिरण्णेणं सुवण्णेणं धणेणं धन्नेणं माणिक्केणं मोत्तिएणं संख-सिल-प्पवालेणं अईव-अईव परिवड्ढइ ।
तओ णं समणस्स भगवओ महावीरस्स अम्मापियरो एयमढे जाणेत्ता निव्वत्त-दसाहसि वोक्कंतंसि सुचिभूयंसि विप्लं असनं-पानं-खाइम-साइमं उवक्कखडावेति, उवक्खडावेत्ता मित्त-नाति-सयणसंबंधिवग्गं उवनिमंतेति मित्त-नाति-सयण-संबंधिवग्गं उवनिमंतेत्ता बहवे समण-माहण-किवण-वणिमगभिच्छडग-पंडरगातीण विच्छड्डेति विगोवंति विस्साणेति दायारेस् दानं पज्जभाएंति विच्छडित्ता विगोवित्ता विस्साणित्ता दायारेस् णं दायं पज्जभाएत्ता मित्त-नाइ-सयण-संबंधिवग्गं भंजावेंति, भंजावेत्ता मित्त-नाइ-सयण-संबंधिवग्गेणं इमेयारूवं नामधेज्जं कारविति ।
जओ णं पभिइ इमे कुमारे तिसलाए खत्तियाणीए कुच्छिंसि गभ्भे आहए तओ णं पभिइ इमं कलं विउलेणं हिरण्णेणं सवण्णेणं धणेणं धन्नेणं माणिक्केणं मोत्तिएणं संख-सिल-प्पवालेणं अ अईव परिवड्ढइ तो होउ णं कमारे वद्धमाणे० ।
तओ णं समणे भगवं महावीरे पंचधातिपरिवडे, तं जहा-खीरधाईए मज्जणधाईए मंडणधाईए खेल्लावणधाईए अंकधाईए अंकाओ अंकं साहरिज्जमाणे रम्मे मणिकोट्टिमतले गिरिकंदर-समल्लीणे व चंपयपायवे अहानपव्वीए संवड्ढइ ।
तओ णं समणे भगवं महावीरे विण्णायपरिणये विणियत्तबालभावे अप्पस्स्याइं उरालाई माणुस्सागाइं पंचलक्खणाई कामभोगाइं सद्द-फरिस-रस-रूव-गंधाइं परियारेमाणे एवं च णं विहरइ ।
[५११] समणे भगवं महावीरे कासवगोत्ते तस्स णं इमे तिन्नि नामधेज्जा एवमाहिज्जंति तं जहा-अम्मापिउसंतिए वद्धमाणे, सह-सम्मइए समणे, भीमं भयभेरवं उरालं अचेलयं परिसहं सहइ त्ति कट्ट देवेहिं से नामं कयं समणे भगवं महावीरे ।
समणस्स णं भगवओ महावीरस्स पिआ कासवगोत्तेण तस्स णं तिन्नि नामधेज्जा एवमाहिज्जति तं जहा-सिद्धत्थे ति वा, सेज्जंसे ति वा, जसंसे ति वा ।
समणस्स णं भगवओ महावीरस्स अम्मा वासिट्ठ-सगोत्ता तीसे णं तिन्नि नामधेज्जा एवमाहिज्जति तं जहा-तिसला ति वा विदेहदिन्ना ति वा पियकारिणी ति वा ।
समणस्स णं भगवओ महावीरस्स पित्तियए सुपासे कासवगोत्तेणं, समणस्स णं भगवओ महावीरस्स जेटे भाया नंदिवद्धणे कासवगोत्तेणं, समणस्स णं भगवओ महावीरस्स जेट्ठा भइणी सुदंसणा कासवगोत्तेणं, समणस्स णं भगवओ महावीरस्स भज्जा जसोया कोडिण्णागोत्तेणं ।
समणस्स णं भगवओ महावीरस्स धूया कासवगोत्तेणं तीसे णं दो नामधेज्जा एवमाहिज्जंति
[दीपरत्नसागर संशोधितः]
[92]
[१-आयारो]