Book Title: Aagam Manjusha 01 Angsuttam Mool 01 Aayaro
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003901/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ namo namo निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः On ळिने - आगममंजूषा [1] आयारो * संकलन एवं प्रस्तुतकर्ता * GVTOR [M.Com., M.Ed., Ph.D.) Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् ॥ ये आगम-मंजूषा का संपादन आजसे 70 वर्ष पूर्व अर्थात् वीर संवत 2468, विक्रम संवत 1998, I. स. 1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागररिजी म.सा. ने किया था। आज तक उन्ही के प्रस्थापित मार्ग की रोशनी में सब अपनी-अपनी दिशाए~ ढूंढते आगे bar3ह रहे हैं। हम 70 साल के बाद आज I.sa. 2012, विक्रम संवत 2068, वीर संवत -2538 में वो ही आगम- मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम " OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। मूल आगम- मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * * है। [1]आवश्यक सूत्र-(आगम-40 ) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ निर्युक्ति भी सामिल की गई है। [2]जीतकल्प सूत्र-(आगम - 38 ) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है । [3]जीतकल्प सूत्र-(आगम-38) का वैकल्पिक सूत्र जो "पंचकल्प" है, उनके भाष्य को यहा~ सामिल किया गया [4] "ओघनिर्युक्ति"-(आगम-41 ) के वैकल्पिक आगम "पिंडनिर्युक्ति" को यहा~ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [5] "कल्प(बारसा)सूत्र" को भी मूल आगममंजूषा में सामिल किया गया है। Online-आगममंजूषा : Address: Mnui Deepratnasagar, MangalDeep society, Opp. DholeshwarMandir, POST :- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com muni दीपरत्नसागर -मुनि दीपरत्नसागर डते:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ // जस्सावयारसमए सुविणा जिणो तं देवाहिसेयपमुहं जणणंमि जाए। नाणत्तयादि वरिसं वरियापयाणं, दिखावबोहसिवपत्तिसु देवपूया ॥ 1 ॥ मोहो तए निहणिओ जिणराय ! उदा, सङ्घण्णया सुरनराहिवईण बंदा । पूयंति तं पकहियाइ~ मोहराई, तनाणि जीवपभिईणि नए सिम्थं ॥ 2 ॥ लद्धृण ते पयतई गणधारिजीवा, बुद्धा रइंसु जिणसासणठावणत्थं जीवाइतत्तसुहगं तु दुवालसंगं तत्तो नमोऽत्यु जिण ! ते पयपंकयाणं ॥ 3 ॥ एकारस अंगाई बारघुवंगा पइन्नगा दस य छेया छ चऊ मूला naMda'NuogA सिलुकिण्णा ॥ 4 ॥ सोरडे सेलूंजे त्व्ग्न्न्साय्र्मुन्निण्द्व्र्ज्ञ्ता। sagasaTThI'hiyacauvIsasaesa गएसु वीराओ ॥ 5 ॥ OM नमो चउवीसाए तित्थयराणं उस भाइमहावीरपज्जवसाणाणं । नमो गोयमा इमहामणीणं ॥ ॥ऐं न्म्ः। श्रीआचाराङ्गसूत्रम् । सुयं मे आउसं! तेणं (आमुसंतेणं आवसंतेण पाठांतरं) भगवया एवमक्खायं-ईमेगेसिं णो सण्णा भ्वि। सूत्रं 1 / तंजहा-पुरत्थिमाओ वा दिसाओ आगओ अहह्यंसि, दाहिणाओ वा दिसाओ आगओ अहमंसि, पश्चत्थिमाओ वा दिसाओ आगओ अहमंसि, उत्तराओ वा दिसाओ आगओ अमंसि, ur3आओ वा दिसाओ आगओ अहमंसि, अहो (प्रत्यंतरं अथे) दिसाओ वा आगओ अहमंसि, अण्णयरीओ वा दिसाओ अणुदिसाओ वा आगओ अहमंमि, एवमेगेसिं णो णायं भवति । सूत्रं 2 / अत्थि मे आया उनवाइए, के अहं आसी ? के वा इओ चुए इह पेचा भविस्सामि ? / सूत्रं 3 से जं पुण जाणेज्जा सहसंमैयाए परवागरणेणं अण्णेसिं अंतिए वा सोचा, जहा पुरन्धिमाओ वा दिसाओ आगओ अहमंसि जाव (pra0 एवं दक्खिणा0 ) अण्णयरीओ दिसाओ अणुदिसाओ वा आगओ अहमंसि, एवमेगेसिं जं णायं भवति अस्थि मे आया उबवाइए, जो इमाओ दिसाओ अणुदिमाओ वा अणुसंचर (अणुसंसरह pA0) समाओ दिखाओ अणुदिसाओ, सोऽहं । सूत्रं 4 / से आयावादी लोयावादी कम्मावादी किरियाबादी । सूत्रं 5 / अकरिस्सं ca'haM, कारवेसु ca'haM करओ आदि समणुन्ने भविस्सामि । 6 / एयावंति सम्वति लोगंमि कम्मसमारंभा परिजाणिया भवति । 21 अपरिण्णायकम्मा (ma0 मे) खलु अयं पुरिसे जो इमाओ दिसाओ वा अणुदिसाओ वा अणुसंचरद्द, साओ दिखाओ साओ अणुदिसाओ साहेति । 8 / अगरूवाओ जोणीओ संधेइ (संधावद्द pA0 ) विरूवरूवे फासे पडिसंवेदेइ । 9 / तत्थ खलु भगवता परिण्णा पवेइआ । 10 / इमस्स जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयणाए ( भोयणाए pA0 ) दुक्खपडिघा - यहेउं । 11 / एयावंति मवावंति लोगंसि कम्मसमारंभा परिजाणिया भवति । 12 / जस्सेते लोगंसि कम्मसमारंभा परिष्णाया भवंति से हु मुणी परिण्णायकम्मे । 13 / तिबेमि ॥ a. 1 प्रथमोदेशकः 1 ॥ अहे लोए परिजुष्णे दुस्संदोहे अविजाणए अस्सि लोए पञ्चहिए तत्थ तत्थ पुढो पास आतुरा (अस्सि) परितावेंति । 14 / संति पाणा पुढो सिया लज्जमाणा पुढो पास अणगारा मोति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्येहिं पुढविकम्मसमारंभेण पुढविसत्थं समारंभेमाणा अणेगरूवे पाणे विहिंसइ । 15 / तत्थ खलु भगवया परिण्णा पवेइया, इमस्स चेव जीवियस्स परिवंद्णमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेउं से सयमेव पुढविसत्थं समारंभइ अण्णेहिं वा पुढविसत्थं समारंभावेइ अण्णे वा पुढविसत्यं समारंभंते स्म्न्नुजान्नि। 16 / तं से अहिआए तं से अचोहीए से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोच्चा खलु भगवओ अणगाराणं (pra0 वा अंतिए) इहमेगेसिं नातं भवति-एस ग्वलु गंथे एस खलु मोहे एस खलु मारे एस खलु णरए इत्थं गड्डिए लोए जमिणं विरूवरूवेहिं सत्थेहिं पुढविकम्मसमारंभेण पुढविसत्यं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ, से बेमि अप्पेगे अंधमन्मे अप्पेगे अंधमच्छे अप्पेगे पायमन्मे अप्पेगे पायमच्छे अप्पेगे गुप्फमच्भे अप्पेगे गुप्फमच्छे अप्पेगे जंघमन्भे 2 अप्पेगे उरुमच्भे 2 अप्पेगे कडिमत्रमे 2 अप्पेगे णाभिमन्भे 2 अप्पेगे उदरमच्भे 2 अप्पेगे पासमच्भे 2 अप्पेगे पिट्टिमध्ये 2 अप्पेगे उरमन्भे 2 अप्पेगे हिययमन्भे 2 अप्पेगे घणमच्भे 2 अप्पेगे खंधमत्रभे 2 अप्पेगे बाहुमब्भे 2 अप्पेगे इत्थमध्ये 2 अप्पेगे अंगुलिमन्भे 2 अप्पेगे णहमन्भे 2 अप्पेगे गीवमन्भे 2 अप्पेगे हणुमच्भे 2 अप्पेगे होट्टमन्भे 2 अप्पेगे दंतमन्भे 2 अप्पेगे जिग्भमन्भे 2 अप्पेगे तालुमग्भे 2 अप्पेगे गलमच्भे 2 अप्पेगे गंडमन्भे 2 अप्पेगे कण्णमब्भे 2 अप्पेगे णासमन्भे 2 अप्पेगे अच्छिमन्भे 2 अप्पेगे भमुहमन्भे 2 अप्पेगे णिडालमन्भे 2 अप्पेगे सीसमन्भे 2 अप्पेगे संपमारए अप्पेगे उद्दवए, इत्यं सत्यं समारंभमाणस्स इच्चेते आरंभा अपरिष्णाता भवंति । 17 / एत्य सत्यं असमारभमाणस्स इथेते आरंभा परिण्णाता भवति, तं परिण्णाय मेहावी नेव सयं पुढविसत्थं समारंभेज्जा Neva'NNehiM पुढविसत्थं समारंभावेजा va'NNe सत्यं समारंभंते समणुजाणेज्जा जस्सेते पुढविकम्मसमारंभा परिण्णाता भवंति से हु मुणी परिण्णातकम्मेत्ति चेमि । 18 / a. 1 द्वितीय उद्देशकः ॥ से बेमि से जहावि अणगारे उज्जुकडे नियायपडवणे (निकाय पडिवले pA0 ) अमायं कुव्वमाणे वियाहिए । 19 / जाए सद्धाए निक्खतो तमेव अणुपालिज्या वियहित्ता विसोत्तियं (विजहित्ता पुव्वसंजोगं pA0 ) / 20 / पणया वीरा महावीहिं । 21 / लोगं च आणाए अभिसमेच्चा अकुओभ्य्ण्।22। से बेमि णेव सर्य लोग अग्भाइक्खिज्जा व अत्ताणं अब्भाइक्खिज्जा, जे लोयं अब्भाइक्खर्3a से अत्ताणं अब्भाइक्खइ जे अत्ताणं अग्भाइक्खइ से लोयं अभाइक्खि। 23 / लज्जमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्येहिं उदयकम्मसमारंभेणं उदयसत्यं समारंभमाणे (pra0 अण्णे) अणेगरूवे पाणे विहिंसइ । तत्थ खलु भगवता परिण्णा पवेदिता । इमस्स चैव जीवियस्स परिवंदणमाणणपूयणाए णमो दुक्खपडिघायहेउं से सयमेव उदयसत्थं समारंभति अण्णेहिं वा उदयसत्यं समारंभावेति अण्णे वा उदयसत्यं समारंभंते समणुजाणति, तं से अहियाए तं से अबोहीए, से तं संबुज्झमाणे आयाणीयं समुद्वाय सोचा भगवओ अणगाराणं वा अंतिए इहमेगेसिं णायं भवति एस खलु गंधे एस खलु मोहे एस खलु मारे एस खलु णरए इचत्यं गड्डिए लोए जमिणं विरूवरूवेहिं सत्येहिं उदयकम्मसमारम्भेणं उदयसत्यं समारंभमाणे अण्णे अणेगवे पाणे विहिंसइ । से बेमि संति पाणा उदयनिस्सिया जीवा अणेगे । 24 / इहं च खलु भो ! अणगाराणं उदयं जीवा वियाहिया । 25 / सत्यं चेत्यं अणुवीइ पास पुढो सत्यं पवेइयं (पुढो पासं पवेदितं pA0 ) / 26 / अदुवा अदिन्नादाणं ॥ 27 ॥ कप्पर्3a के कप्पर्3a पाउं अदुवा विभूसाए ।28। पुढो सत्येहिं विहन्ति ॥ 29 ॥ ettha'vi तेसिं नो निकरणाए । 30 / एत्य सत्यं समारभमाणस्स इवेए आरंभा अपरिणाया भवंति, एत्यं सत्यं असमारभमाणस्स इथेते आरंभा 1 आचारांग असण मुनि दीपरत्नसागर - Page #4 -------------------------------------------------------------------------- ________________ AMATKAR | परिणाया भवंति, तं परिण्णाय मेहावी णेब सयं उदयसत्यं समारम्भेज्जा Neva'NNehiM उदयसत्थं समारंभावेजा उदयसत्यं सभारंभंतेऽवि अण्णे ण समणुजाणेज्जा, जस्सेते उदयसत्थसमारंभा परिणाया भवति से हु मुणी परिणातकम्मेत्तिवमि । 31 ॥ 1 अध्ययने तृतीयोदेशकः ॥ से बेमि व सयं लोग अभाइक्खेजा व अत्ताणं अब्भाइक्खेजा जे लोयं अब्भाइक्खइ से अत्ताणं अन्भाइक्वाइ जे अत्ताणं अम्भाइक्वड से लोयं अम्भाइक्खि। 32 / जे दीहन्लोगमन्थस्स खेयण्णे मे असत्थस्स खेयण्णे जे असत्थस्स खेयण्णे से दीहलोगसत्थस्स खेयण्णे । 33 / वीरेहिं एवं अभिभूय di8 संजएहिं सया जत्तेहिं सया अप्पमत्तेहिं । 34 / जे पमत्ते गुणहिए से हु दंडेत्ति पञ्चै । 35 / तं परिणाय मेहावी इयाणिं णो जमहं पुवमकासी पमाएणं |36/ल्ज्ज्मान्ना पुढो पास अणगारा मोत्ति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्थेहि अगणिकम्मसमारम्भेणं अगणिसत्थं समारभमाणे अण्णेवि अणेगरूवे पाणे विहिसति, तत्थ खल भगवता परिण्णा पवेदिता इमस्स चेव जीवियस्स परिखंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेउं से सयमेव अगणिसत्थं समारभै अण्णेहि वा अगणिसत्यं समारंभावेइ अण्णे वा अगणिसत्थं समारममाणे ममणुजाणइ नं मे अहियाएनं से अबोहियाए से तं संचुज्झमाणे आयाणीयं समुट्ठाय सोचा भगवओ अणगाराणं वा अंतिए इहमेगेसिं णायं भवति एस खलु गंथे एम खल मोहे एस खल मारे एस खलु णरए इत्थं गढिए लोए जमिणं विरूवरूवेहिं मत्थेहि अगणिकम्मं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ । 371 से बेमि-संति पाणा पुढवीनिस्सिया तणणिस्सिया पत्तणिस्सिया कट्टनिस्सिया गोमयणिस्सिया कयवरणिस्मिया. संति संपातिमा पाणा आहच संपयंति, अगणिं च खलु पुट्ठा एगे संघायमायजेति, जे तत्थ संघायमावज्जति ते नत्य परियावज्जति जे तत्थ परियावज्जति ते तत्थ उहायति । 38 / एत्थं मत्थं समारंभमाणस्म इसचेते आरंभा अपरिणाया भवंति, एवं मत्थं अममारंभमाणस्स होने आरंभा परिणाया भवंति, (-तं परिणाय मेहावी णेच सयं अगणिमत्थं समारंभे neva'NNehiM अगणिसत्थं समारंभावेजा अगणिसत्यं ममारंभमाणे अण्णे न समणुजाणेजा) जस्सेते अगणिकम्मसमारंभा परिणाया भवंति मे हुमणी परिण्णायकम्मेत्तिवेमि । 39 / / a01 u04|| तं णो करिस्मामि समुहाए. मत्ता मैमं, अभयं विदित्ता, तं जे णो करए. एसोवरए. एत्थोवरए. एस अणगारेत्ति पवुच्चई । 40 / जे गुणे मे आबट्टे जे आवट्टे से ग्न्ने।41। उइदं अवं तिरियं पाईणं पासमाणे रुबाई पासति, मुणमाणे सहाई सुणेति. उइदं अब पाईणं मुच्छमाणे रूबेसु मुच्छति, सहेसु आवि।42। एस लोए वियाहिए एत्य अगुत्ते अन्नान्नाए।43॥ पुणों पुणो गुणामाए, बंकममायारे । 44aa पमनेऽगारमावसे । 45 / लज्जमाणा पुढो पास, अणगारा मोति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्येहिं वणस्मैकम्मसमारंभेणं वणस्मैमत्थं समारभमाणा अण्णे अणेगावे पाणे विहिमंति, तन्थ खलु भगवया परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिचंदणमाणणपूयणाए जाती (प. जरा) मरणमोयणाए दुक्खपडियायहेउं से सयमेव वणस्मैसत्थं ममारंभइ अण्णेहिं वा वणस्माइसन्थं समारंभावेड अण्णे वा वणस्सइसत्यं ममाग्भमाणे ममणुजाणाले से अहियाए तं से अबोहीए, से तं संबुजामाणे आयाणीयं समुहाए सोचा भगवओ अणगाराणं वा अंतिए इहमेगेमि णायं भवनि एम बल गंधे एम बल मोहे एम खल मारे एम खलु णरए, इत्थं गढिए लोए, जमिणं विरूवरूवेहि मत्थेहि वणस्मैकम्मसमारंभेणं वणस्सइसत्थं समारंभमाणे अण्णे अणेगावे पाणे विहिस्ण्ति।46। से बेमि इमंपि जाइधम्मयं एयंपि जाइधम्मयं इमंपि वृढिधम्मयं एयंपि वृढिधम्मयं णं मिलाइएयपि छिपणं मिलाइ इमंपि आहारगं एयपि आहारगं इमंपि अणिच्चयं एयपि अणिचयं इमंपि अमासयं एयपि असामयं (इमंपि अधुवं एयपि अधूर्व cU0) इमपि चयापचयं । एयपि चयापचाइयं इमंपि विपरिणामधम्मयं (pra0 णामियं) एयंपि विपरिणामधम्मयं । 47 / एत्थ सत्थं समारभमाणस्म इबेने आरंभा अपरिष्णाता भवनि. एत्य सन्धं असमाग्भमाणस्स इचेते आरंभा परिणाया भवंनि. नं परिगणाय मेहाची णेव सयं गणस्मैमत्थं समारंभेज्जा Neva'NNehi वणस्सइसत्थं समारंभावेजा वएण्णे वणस्सइसत्य समणुजाणेजा. जस्मेते वणस्सनिमस्थममारंभा परिणाया भनि से हुमणी परिणायकम्मेत्तिवेमि । 48 ॥ a. 1 u05|| से बेमि संनिमे तमा पाणा. तंजहा-अंडया पोयया जराउआ रमया संसेयया संमुच्छिमा उम्भिया उबवाइया. एस मंसारेनि प्बुच्ची। 49 / म्ण्द्म्माबियान्नो|50 / निमाइना पहिलेहिना पनेयं परिनिधाणं सबेसिं। पाणाणं सधेमि भयाणं सोमि जीवाणं मधेसि सत्ताणं अस्मायं अपरिनिशाणं महाभयं दुक्खंति बेमि. तसंति पाणा पदिसो दिसामु य । 51 ॥ तत्व तस्य पढो पाम आतुग परितानि. संनि पाणा पुढो सिया।52। लजमाणा पुढो पास अणगाग मोलि एगे पवयमाणा जमिणं विरूवरूवेहिं सत्येहिं नसकायसमारंभेणं तमकायमत्थं समारभमाणा अण्णे अ (प. ब) णेगरुवे पाणे विहिंसनि, तन्य स्खल भगवया परिण्णा पवेइया. इमम्म चेव जीवियस्स परिखंदणमाणणप्यणाए जाईमरणमोयणाए दुवपडिघायहेउं मे मयमेव नमकायसत्यं समारभति अण्णेहिं वा तमकायमत्वं समारंभावेइ अण्णे वा नसकायसन्ध समाग्भमाणे ममणुजाणइ. तं से अहियाए तं से अबोहीए. से तं संयुज्ममाणे आयाणीयं ममुट्ठाय सोचा भगवओ अणगाराणं वा अंतिए इहमेगेसिं णायं भवंति-एम खलु गंथे एस बल मोहे एस खलु मारे एम बल णरए. इचन्थं गढिए लोए जमिणं विरुबरूवेहि सत्यहिं तमकायममारंभेणं तमकायसन्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिसंति । 53 / से बेमि अप्पेगे अचाए हणति, अप्पेगे अजिणाए बहंति, अप्पेगे मंमाए वहंति, अप्पेगे सोणियाए वहंति, एवं हिययाए पिनाए वमाए पिच्छाए पुग्छाए पालाए सिंगाए विमाणाए दंताए दाढाए णहाए हारुणीए अट्ठीए अट्टिमिंजाए अट्ठाए अणट्ठाए, अप्पंगे हिंसमु मेत्ति वा वहंति अप्पेगे हिसति मेति वा बहंनि अपेगे हिंमिम्मति मेनि वा वहति । 54 / एन्थ सत्थं समारभमाणस्स इथेते आरंभा अपरिण्णाया भवनि. एत्य सत्थं असमारभमाणस्स इघेते आरंभा परिण्णाया भवन्ति, तं परिण्णाय मेहावी णेव सयं तसकायसत्यं समारंभेजा Neva'NNehiM नसकायसत्थं समारंभावेजा Neva'Ne तसकायसन्थं समारंभ समणुजाणेज्जा, जस्मेने तसकायसस्थसमारंभा परिण्याया भवंति से हुमणी परिष्णायकम्मेत्तिबेमि । 55 ॥ a.1 u06|| पर एजस्स (य एगम्म pA0) दुगंछणाए । 56 / आयंकदंसी अहियंनि णमा, जे अज्झत्थं जाणा से पहिया जाणह, जे पहिया जाणइ से अज्मस्थं जाणइ, एवं तुलमसि । 57 / इह संतिगया दविया गावकसति जीविद्द्ण्|58 लजमाणे पुढो पाम अणगाग मोत्ति एगे पक्यमाणा जमिणं विरुवरुवेहि सत्येहि 2 आचारांग- अहार्-1 मुनि दीपरत्नसागर Page #5 -------------------------------------------------------------------------- ________________ वाउकम्मसमारंभेण वाउसत्यं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसति । तत्थ खलु भगवया परिण्णा पवेइया । इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपडिघायहेउं से सयमेव बाउसस्थं समारभति अण्णेहिं वा बाउसत्थं समारंभावेइ अण्णे वाउसत्थं समारंभंते समणुजाणति, तं से अहियाए तं से अबोहीए. से तं संवृज्जमाणे आयाणीयं समुट्ठाए सोचा भगवओ अणगाराणं वा अंतिए इहमेगेसि णायं भवति-एस खल गंथे एस खलु मोहे एस खलु मारे एस खलु णिरए, इचत्थं गढिए लोए जमिणं विरूवरूवेहिं सत्थेहिं वाउकम्मसमारंभेण वाउसत्यं समारंभेमाणे अण्णे अणेगरूवे पाणे विहिंसति । 59/ से बेमि संति संपाइमा पाणा आहच संपयंति य फरिमं च खल पट्टा एगे संघायमावजंति, जे तत्य संघायमावति ते तत्व परियावज्जति जे तत्थ परियावज्जति ते तत्थ उद्दायंति, एत्थ सत्थं समारभमाणस्स इच्छेते आरंभा अपरिणाया भवंति, एत्य सत्यं असमारभमाणस्स इथेने आरंभा परिणाया भवनि, नं परिण्णाय मेहावी णेच सयं बाउसत्यं समारंभेजा Neva'SNehiM बाउसत्थं समारंभावेज्जा Neva'paNe वाउसत्यं समारंभंते समणुजाणेज्जा जस्सेते वाउसत्यसमारंभा परिणाया भवंति से हु मुणी परिपणायकम्मेनियेमि । 60 / एत्थंपि जाणे (पण) उवादीयमाणा जे आयारे ण रमंति आरंभमाणा विणयं वयंति छंदोवणीया अज्झोपवण्णा आरंभसत्ता पकरंति संगं |6sh से वसुमं सव्वसमण्णागयपण्णाणेणं अप्पाणेणं अकरणिजं पावं कम्मं णो अण्णेसि, नं परिण्णाय मेहावी व सयं छज्जीवनिकायसत्थं समारंभेजा Neva'NNehiM छज्जीवनिकायसत्थं समारंभावेजा Neva'NNe छज्जीवनिकायसत्थं समारंभंते समणुजाणेजा, जस्सेते छज्जीवनिकायसत्थसमारंभा परिप्रणाया भवनि से हु मुणी प्रिन्न्न्नाय्क्म्मेतिबेमि। 62 / a.1 सप्तमोद्देशकः ॥ इति शस्त्रपरिज्ञाऽध्ययनम् ॥ जे गुणे से मूलढाणे, जे मूलट्ठाणे से गुणे इति, से गुणट्टी महया परियावेण पुणो पुणो बसे पमत्ते, तंजहा-माया मे पिया मे (ma0 भाया मे भगिणी मे) भजा मे पुत्ना मे धूआ मे पहुसा मे महिसयणसंगंथसंथुआ मे विवित्तुवगरणपरिवट्टणभोयणच्छायणं मे, इचत्थं गढिए लोए बसे पमत्ते अहो य.राओ य परितप्पमाणे कालाकालसमुहाई संजोगट्टी अट्ठालोभी आलंपे सहसाकारे विणिविचिने (विणिविदृचिट्टे pA0)एन्थ सत्थे पुणो पुणो (एत्थ सत्ते पुणो पुणो pA0)अप्पं च खल आउयं इहमेगेसिं माणवाणं तंजहा । 63 / सोयपरिणाणेहिं परिहायमाणेहिं चक्खपरिणाणेहिं परिहायमाणेडिं वाघाणपरिणाणेहि परिहायमाणेहिं रसणापरिणाणेहिं परिहायमाणेहिं फासपरिणाणेहिं परिहायमाणेहिं अभिकंतं च खलु वयं सपेहाए तओ से एगदा मूढभावं जणयंति । 64 / जेहिं वा सद्धिं संवसति तेऽविणं एगदा णियगा पनि परिवयंति सोऽवि ते णियए पच्छा परिवएजा णालं ते तब ताणाए वा सरणाए वा तुमंपि तेसिंणालं ताणाए वा सरणाए वा से ण हासाए ण किड्डाए णरतीए ण विभूसाए।65। इञ्चेवं समुट्ठिए अहोविहाराए अंतरं च खल इमं सपेहाए धीरे महत्तमवि णो पमायए, वओ अञ्चेति जोब्बणं च । 66 / जीविए इह जे पमत्ता से हंता छेत्ता भेत्ता लुपित्ता विलुपित्ता उद्दवित्ता उत्तासइत्ता अकडं करिस्सामित्ति मण्णमाणे जेहिं वा सदि संवसइ ते वाणं एगया नियगा तं पवि पोसेंति सो वा ते नियगे पच्छा पोसिज्जा नालं ने तब ताणाए वा सरणाए वा तुमंपि तेसि नालं ताणाए वा सरणाए वा 67 उवाइयससेण वा संनिहिसंनिचओ किजइ इहमेगेसिं असंजयाण भोयणाए तओ से एगया रोगसमुपाया समुप्पजति जेहिं या सदि संवसइ तं वा णं एगया नियगा तंपुचि परिहरंति सो वा ते नियगे पच्छा परिहरिज्जा नालं ते तव ताणाए वा सरणाए वा तुमंपि तेसिं नालं ताणाए वा सरणाए वा । 68aa जाणितु दुक्खं पत्तेयं सायं । 69 / अणभिकंतं च खलु वयं स्पेहाए। 70 / खणं जाणाहि प्ण्द्दिए। 71 / जाव सोयपरिण्णाणा अपरिहीणा नेत्तपरिणाणा अपरिहीणा घाणपरिणाणा अपरिहीणा जीहपरिण्णाणा0 फरिस: इच्चेएहिं विरूवरूवेहिं पण्णा हिं अपरिहाणेहिं आयर्ल्ड संमं स्म्न्न्वासिजासिनिबेमि।72॥a02 u01॥ अरई आउट्टे से मेहावी, खणंसि मुके।73। अणाणाय पुढावि एगे नियटुंति, मंदा मोहेण पाउडा, अपरिगहा भविस्सामो समहाय लबे कामे अभिगाहै. अणाणाए मुणिणो पडिलेहंति, इत्थ मोहे पुणो पुणो सन्ना नो हवाए नो पाराए। 74 / विमुत्ता हु ते जणा जे जणा पारगामिणा, लोभमलोभेण दुगुंछमाणे लढे कामे नाभिगाहै । 75 / विणाचि (पाविणइत्त) लोभं निक्खम्म एस अकम्मे जाणइ पासह पडिलेहाए नावकंवै एस अणगारित्ति पवुचाइ, अहोय राओ परितप्पमाणे कालाकालसमुट्ठाई संजोगट्टी अट्ठालोभी आलुपे सहसकारे विणिविट्ठचित्ते इत्थ सत्थे पुणो पुणो से आयबले से नाइवले से सयणवले से मित्तबले से पिञ्चबले से देववले से रायबले से चोरवले से अतिहिवले से किविणबले से समणबले इन्चेएहिं विरूवरूबेहिं कजेहिं दंडसमायाणं सपेहाए भया कजइ पावमुक्म्युनि मनमाणे अदुवा आस्ण्साए।76। तं परिणाय मेहावी नेव सयं एएहिं कजेहिं दंडं समारंभिजा नेव अन्नं एएहिं कजेहिं दंडं समारंभाविजा एएहिं कजेहिं दंडं समारंभंतपि अन्नं न समणुजाणिज्जा, एस मग्गे आरिएहिं पवेइए, जहेन्थ कुसले नोव्लिण्पिज्जासित्तिबेमि।7॥ a.2 u02॥से असई उच्चागोए असई नीआगोए, नो हीणे नो ऐरिने (एगमेगे खलु जीवे अईअदाए असइ उच्चागोए असइ नीआगोए, कंडगट्ठयाए नो हीणे नो ऐरिने pA0) नोऽपीहए, इय मंग्वाय को गोयावाई? को माणावाई?, कंसि वा एगे गिज्झा?, तम्हा पंडिए नो हरिसे नो कुप्पे, भूएहिं जाण पडिलेह साय्ण्। 78 / समिए एयाणुपस्सी (पुरिसेणं खलु दुक्खुवेअसुहेसए pA0) तंजहा-अन्धनं बहिरनं मूयत्तं काणनं कुंटनं खुजनं वडभत्तं माम सबल सह पमाएणं अणेगरुवाओ जोणीओ संधावह विरूवरूचे फासे प्रिस्ण्वेयि।79॥ से अबुज्झमाणे हओवहए जाईमरणं अणुपरियट्टमाणे, जीवियं पुढो पियं इहमेगेसि माणवाणं वित्तवत्थुममायमाणाणं, आग्नं विरनं मणिकुंडलं सह हिरण्णेण इत्थियाओ परिगिजझ तत्थेव रत्ता, न इत्थ तवो वा दमो वा नियमो वा दिस्सइ, संपुण्णं वाले जीविउकामे लालप्पमाणे मूढे विप्परियाममुवेद । 80 / 'इणमेव नावकखंति, जे जणा धुव्चारिन्नो। जाईमरणं पग्निआय, चरे संकमणे दढे ॥1॥न्स्थि कालस्स णागमो, सवे पाणा पियाउया (पियायया pA0) सुहसाया दुक्खपडिकूला अप्पियवहा पियजीविणो जीविउकामा, सव्वेसि जीवियं पियं, तं परिगिझ दुपयं चउप्पयं अभिजुंजिया णं संसिचिया णं तिविहेण जाऽवि से तत्थ मत्ता भवै अप्पा वा बहुया वा से गड्ढिए चिट्ठद भोअणाए, तओ से एगया विविहं परिसिटुं संभूयं महोचगरणं भवै, तंपि से एगया दायाया वा विभयन्ति, अदत्तहारो वा से अवहरति, गयाणो वा से विलुपति, नस्सइ वा से विणस्सइ वा से, अगारदाहेण वा से डज्मै, इय से parassa'DhAi कराई कम्माई वाले पकुछमाणे तेण दुक्खेण संमूढे विप्पग्यिआसमवेद, मुणिणा हु एवं पवेइयं अणोहंतरा एए, नो य ओहं तरित्तए, 3 आचारांग - अन्सय-2 मुनि दीपरत्नसागर Page #6 -------------------------------------------------------------------------- ________________ अतीरंगमा एए नो य तीरं गमित्तए, अपारंगमा एए नो य पारं गमित्तए, आयाणिज्जं च आयाय तंमि ठाणे न चिह्न, वितहं pappa'kheyane तंमि ठाणंमि ची । 81 / उद्देसो पासगस्स नत्थि, वाले पुण निहे कामममणुन्ने असमिय दुक्खे दुक्खी दुक्खाणमेव आब अणुपरियैत्ति बेमि ॥ 82 ॥ a0 2303 // तओ से एगया रोगसमुप्पाया समुप्पज्जति जेहिं वा सद्धिं संवसह ते व णं एगया नियया पुत्रिं परिवयंति सो वा ते नियए पच्छा परिवइज्जा नालं ते तव ताणाए वा सरणाए वा तुमंपि तेसिं नालं ताणाए वा सरणाए बा, जाणिन्तु दुक्खं पत्तेयंसायं, भोगा मे व अणुसोयन्ति इहमेगेसिं माणवाणं । 83 / तिबिहेण जाऽवि से तत्थ मत्ता भवै अप्पा वा बहुगा वा से तत्थ गड्ढि चिट्ठइ भोयणाए, तओ से एगया विपरिसिद्धं संभूयं महोवगरणं भवै तंपि से एगया दायाया विभयंति अदत्तहारो वा से हरै रायाणो वा से विलुंपति नस्सइ वा से विनस्सइ वा से अगारडाहेण वा से उज्झइ इय से परस्स अट्टाए कृराणि कम्माणि वाले पकुचमाणे तेण दुक्खेण मूढे विप्परियासमुबेइ । 84 / आसं च छन्दं च विगिंच धीरे! तुमं चैव तं सलमाहटु, जेण सिया तेण नो सिया इणमेव नावबुज्झति जे जणा मोहपाउडा, थीभि लोए पढहिए, ते भो ! वयंति एयाई आययणाई से दुक्खाए मोहाए माराए नरगाए नरगतिरिक्खाए, सययं मूढे धम्मं नाभिजाणइ, उआहु वीरे अप्पमाओ महामोहे, अलं कुसलस्स पमाएणं, संतिमरणं सपेहाए भेउरधम्मं सपेहाए नालं पास अलं ते एएडिं ॥ 85 ॥ एवं परम मुणी ! महम्भयं नाइवाइज कंचणं, एस वीरे पसंसिए जे न निविज्जइ आयाणाए, न मे देइ न कुप्पिज्जा, थोवं लधुं न खिसए, पडिसेहिओ (पडिलाभिओ pA0 ) परिणमिज्जा, एयं मोणं समगुवासिज्जासित्तिमि ॥ 86 ॥ a0 2 u0 4 // जमिणं विरूहरूवेडिं सत्येहिं लोगस्स कम्मसमारंभा कज्जंति, तंजहा- अप्पणो से पुत्ताणं धूयाणं सुण्हाणं नाईणं धाईणं (राईणं) दासाणं दासीणं कम्मकराणं कम्मकरीणं आएसाए पुढोपणाए सामासाए पायगमाए संनिहिसंनिचओ कज्जइ इहमेगेसिं माणवाणं भोयणाए । 87 / समुट्टिए अणगारे आरिए आरियपन्ने आरियदंसी अयंसंधित्ति अदक्खु से नाइए नाइयावए न समणुजाणइ, सङ्ग्रामगंधं परिब्राय निरामगंधो परिष्वए । 88 / अदिम्ममाणे कयविकयेसु से ण किणे न किणावए किणतं न समणुजाणइ से भिक्खु कालने बलने मायने खेयने खणयने विजयने ससमयपरसमयन्ने भावने परिग्गहं अममायमाणे कालाणुट्टाई अपडिण्णे । 89 / दुहओ छेत्ता नियाइ वत्थं पडिग्गहं कंबलं पायपुंछणं उग्गहणं च कडासणं एएस चैव जाणिज्जा । 90 / लदे आहारे अणगारो मायं जाणि (e चू.)ज्जा से जहेयं भगवया पवेइयं, लाभुत्ति न मज्जिज्जा, अलाभुत्ति न सोइज्जा, bahu~pi लधुं न निहे, परिगाओ अप्पा अवमक्किज्जा । 91 अनहा णं पासए परिहरिज्जा, एस मग्गे आयरिएहिं पवेइए, जहित्य कुसले नोवलिंपिज्जासित्ति बेमि । 92 / कामा दुरतिकमा, जीवियं दुप्पडिवूहगं, कामकामी खलु अयं पुरिसे से सोयह जुग्द निष्पै परितप्पर्3a । 93 / आययचक्खु लोगविपस्मी लोगस्स अहो भागं जाणइ उड्ढं भागं जाणइ तिरियं भागं जाणइ गढिए लोए अणुपरियट्टमाणे संधिं वीत्ता इह मचिएहिं एस बीरे पसंसिए जे बद्धे पडिमोयए, जहा अंतो हा चाहिं जहा चाहिं तहा अंतो, अंतो अंतो pRidehaMtagaNi पासइ पुढोचि सर्वताइ पंडिए पडिलेहाए ॥ 94 / से मैमं परित्राय मा य हु लाल पञ्चासी, मा तेसु तिरिच्छमप्पाणमावायए, कासंकासे खलु अयं पुरिसे, बहुमाई कडेण मृटे. पुणो तं करेइ लोहं वेरं वड्ढेइ अप्पणो, जमिणं परिकहिज्जइ इमस्स चेव पडिवूहणाए, अमरायै महासढी, अट्टमेयं तु पेहाए अपरिण्णाए क्ण्दि। 95 / से तं जा (आजा. चू.) गह जमहं बेमि, तेइच्छं पंडिए पवयमाणे से हंता छित्ता भित्ता पत्ता विपत्ता उदवैत्ता, अकडं करिस्सामित्ति मन्त्रमाणे, जस्मवि य णं करेइ, अलं बालस्स संगेणं, जे वा से कारै वाले, न एवं अणगारस्स जायैत्ति बेमि । 96 ॥ a02305 // से तं संबुज्झमाणे आयाणीयं समुट्टाय तम्हा पाचकम्मं नेव कुजा न कारवेजा । 97 सिया तत्थ एगयरं विपरामुसइ लमु अन्नयरंभि कप्पर सुहट्टी लालप्यमाणे, सएण दुक्खेण मूढे विप्परियासमुवेइ, सएण पुढो वयं पकुब्वै, जंसिमे पाणा पव्वहिया पडिलेहाए नो निकरणयाए एस परिक्षा पबुच्चै कम्मोवसंती । 98 / जे ममाइयमई जहाइ से चयै ममाइयं, से हु दिट्ठपहे मुणी जस्स नत्थि ममाइयं, तं परित्राय मेहावी वीत्ता लोग वंता लोगसचं से मैमं प्रिक्मिज्जासित्तिवेमि। 'नारई सहई वीरे, वीरे न सहई रतिं जम्हा अविमणे वीरे. तम्हा वीरे न रज्जइ ॥ 2 ॥ 99 ॥ सद्दे फासे अहियासमाणे, निविद नंदि इह जीवियस्स । मुणी मोणं समायाय, धुणे कम्मसरीरगं ॥ 3 ॥ पंतं लूहं सेवंति वीरा संमत्तदंसिणो । एस ओनरे मुणी तिने मुत्ते विरए वियाहिएत्तित्रेमि 100 / दुवसुमुणी अणाणाए तुच्छए, गिलाइ वत्तए, एस सुवसु वीरे पसंसिए अचेइ लोयसंजोगं एस नाए प्बुम्बि। 101 / जं दुक्खं पवेइयं इह माणवाणं तस्स दुक्खस्स कुसला परिमुदाहरति ई कम्मं परिचाय सम्रसो, जे अणन्नदंसी से अणन्नारामे जे अणण्णारामे से अणनदंसी, जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थइ जहा तुच्छस्स कत्थइ तहा पुण्णस्स कत्थइ । 102 / अविय हणे अणाइयमाणे इत्यपि जाण मेयंति नत्थि केयं पुरिसे कं च नए ?. एस बीरे पसंसिए जे बदे पडिमोबए ur3अढं अहं तिरियं दिसासु, से सबओ सङ्घपरिनाचारी न लिप्पइ छणपण, बीरे से मेहावी अणुग्धायणस्स खेयने जे य बन्धयमुक्खमन्नेसी, कुमले पुण नो वदे नो मुके। 103 से जंच आरभे जं च नारभे अणारदं च न आरमे छणं छणं परिण्णाय लोगसन्नं च सव्वसो । 104 उद्देसो पासगस्स नत्थि वाले पुण निहे कामसमणुन्ने असमियदुक्खे दुक्खी दुक्खाणमेव आव अणुपरियैत्तित्रेमि । 105 / u0 6 ॥ लोकविजयाध्ययनं 2 ॥ मुत्ता अमुणी, सया (pra0 सयमं) मुणिणो जागरंति । 106 / लोयंसि जाण अहियाय दुक्खं समयं लोगस्स जाणित्ता इत्थ सत्थोवरए जस्सिमे सहाय रूवाय रायगंधाय फासाय अभिसमन्नागया भवंति । 107 से आयवं नाणवं (से आयवी नाणवी pA0) बेयवं धमवं पन्नाणेहिं परियाणइ लोयं, मुणीति बुचे धम्मविऊ उज्जू आवट्टसोए संगमभिजाणइ । 108 / सीउसिणच्चाई से निग्गंथे अरैस्सहे फरुसयं नो वेएइ जागरवेरोबरए वीरे एवं दुक्खा पमुक्खसि, जरामच्चुवसोणीए नरे सययं मूढे धम्मं नाभिजाणइ । 109 / पासिय आउर (pra0 रिह) पाणे अप्पमत्ता परिवए, मंता य मैमं पास, आरंभजं दुक्खमिति णचा. माई पमाई पुण एई गन्भं. उबेहमाणो सदरूवेसु उज्जू माराभिसंकी मरणा पमुचई अप्पमत्तो कामेहिं उवरओ पावकम्मेहिं बीरे आयगुत्ते खेयन्ने, जे पज्जवजायसत्थस्स खेयण्णे से असत्यस्स खेयण्णे जे असत्थस्स वेण्णे मे पज्जवजायसत्थस्स खेयन्ने, अकम्मस्स वबहारो न बिज्जइ. कम्मु (pa0म्म) NA उवाही जायै, कम्मं च प्द्दिलेहाए। 110 / कम्ममूलं (कम्माहूय pA0 ) च जं छणं, पडिलेहिय सवं समायाय दोहिं अंतेहिं अदिस्समाणे तं परिन्नाय मेहाची वीत्ता लोगं वंता लोगसन्नं से मेहावी परिकमिज्जासित्तिवेमि । 111 / a0 3 u0 1 // 'जाई च बुडिंट च iha'jja! पासे, भूएहिं जाणे पडिलेह सायं । तम्हाऽतिविज्जे परमंति णचा, संमत्तदंसी न करेइ पार्व ॥ 4 ॥ (1) 4 आचारांग असयणे-3 मुनि दीपरत्नसागर h Page #7 -------------------------------------------------------------------------- ________________ उम्मच पास इह मचिएहि, आरंभजीबी उभ्यान्नुप्स्सी। कामेसु गिद्धा निचर्य करंति, संसिचमाणा पुरिति गम्भं ॥ 5 ॥ अवि से हासमासज्ज, हंता नंदीति मबई । अलं बालस्स संगेणं, वरं वढेड अपणो ॥ 6 ॥ तम्हाऽतिविजो परमति णचा, आयकर्दमी न करेह पावं । अग्गं च मूलं च विगिंच धीरे, पलिच्छिदिया णं निकम्मदंसी ॥ 7 ॥ एस मरणा पमुचाइ, से हु दिवभए मुणी लोगसि परमदंसी विवित्तजीवी उपसंते समिए सहिए सया जए कालखी परिवए, पहुं च खलु पार्य कम्म पगडं । 112 / सञ्चमि घिई कुबहा, एत्योवरए मेहावी सर्व पावं कम्मं jhosh।113। अणेगचित्ते खलु अयं पुरिसे, से केयणं अरिहए पूरित्तए से अण्णबहाए अण्णपरियावाए अण्णपरिग्गहाए जणवयवहाए जणवयपरियावाए ज्ञ्न्स्स्य्प्रिग्घाए।114। आसेवित्ता एतं (4) अटुं इथेवेगे समुट्ठिया तम्हानं चीयं नो सेवे निस्सारं पासिय नाणी, उपवायं चवणं णचा अणण्णं चर माहणे, से न ठणे न छणावए उणतं नाणूजाजड. निर्षिद नंरि अरए पयास अणोमदंसी निसपणे पावहिं कम्मेहिं । 115 / कोहाइमाण हणिया व वीरे, लोभस्स पासे निरयं महंत । तम्हा य (प.हि) वीरे विरए वहाओ. छिदिज सोयं सहभयगामी ॥ 8 ॥ गंथं परिणाय iha'ja! धीरे, सोयं परिणाय parija dNte। ummaja ladhu iha माणवेहि, नो पाणिणं पाणे स्मार्भिजा॥9॥ सित्तिबेमि ॥a03 u02॥ संधि लोयस्स जाणित्ता आयओ बहिया पास तम्हा न हंता न विधायए, जमिणं अन्नमनवितिगिच्छाए पडिलेहाए न करेइ पाचं कम्मं किं तत्थ मुणी कारणं सिया?।116। समयं तत्थुवेहाए अप्पाणं विपसायए-अणनपरमं नाणी, नो पमाए क्याइवि। आयगुत्ते सया वीरे, जायामायाइ जावए ॥ 10 ॥ विरागं रुवेडिं (प्रमु) गच्छिज्जा महया सुत्रएहि य (pra0वा) (विसयंमि पंचगंमीवि, दुविहंमि तियं तियं । भावओ सुलु जाणित्ता से न लिप्पइ दोसुवि॥1॥paa0) आगई गई परिण्णाय दोहिबि अंतेहिं अदिस्ममाणेहिं से न छिजाइन भिजैन डजाइन हमै कंचणं स्ब्लोए।117। अवरेण पुचि न सरंति एगे, किमस्स तीयं? किं वाऽऽगमिस्सं? / भासंति एगे इह माणवाओ, जमस्स तीयं तमागमिस्सं ॥ 11 ॥ (अवरेण पुत्र किह से अतीतं, किह आगमिस्सं न सरंति एगे। आसंति एगे इह माणवाओ, जह से अईयं तह आगमिस्सं ॥1॥paa0)नाईय्म्त्तुण् न य आगमिस्स, अटुं नियच्छन्ति तहागया u। बिहूय कप्पे एयाणुपस्सी, निझोसइत्ता खवगे महेसी ॥ 12 ॥ का अरई के आणंदे?, इत्थंपि अग्गहे चरे, सहासं परिचज, आलीणगुत्तो प्रिवे। पुरिसा! तुममेव तुम मित्तं, किं पहिया मित्तमिच्छसि ? 118aa जं जाणिज्जा उच्चालैयं तं जाणिजा दूरालैयं जं जाणिज्जा दूगलैयं ते जाणिज्जा उच्चालाइयं, पुरिसा! अत्ताणमेवं अभिणिगिज्झएवं दुक्खा पमुच्चसि, पुरिसा! सच्चमेव समभिजाणाहि, सच्चस्स आणाए से उबट्टिए मेहाची मारं तरह, सहिओ धम्ममायाय सेयं स्म्न्नुप्स्सि।119। दुहओ जीवियस्स परिवंदणमाणणपूयणाए जसि एगे पमायति । 120 / सहिओ दुक्खमत्ताए पुट्ठो नो झंझाए, पासिमं दविए लोकालोकपपंचाओ मुच्चैत्तिवेमि । 121 ॥ a03 u03|| से वंता कोहं च माणं च मायं च लोभं च, एयं पामगस्स देसणं उवग्यमत्थस्स पलियंतकरस्स आयाणं सगडभि । 122 / जे एग जाणइ से सच्चं जाणइ जे सर्व जाणइ से एग जाणइ । 123 / सबओ पमत्तस्स भयं, सबओ अप्पमत्तस्स नस्थि भयं, जे एग नामे से पहूं नामे जे बहुं नामे से एग नामे, दुक्ख लोगस्स जाणित्ता वंता लोगस्स संजोगं जंति धी(pa0 वी)रा महाजाणं, परेण परं जंति, नावखंति जीविय्ण्। 124 / एग बिगिचमाणे पुढो विगिंचइ. पुढोवि सड्ढी आणाए, मेहावी लोगं च आणाए अभिसमिच्चा अकुओभयं, अन्थि मत्थं परेण परं, नत्थि असत्थं परेण परं । 125 / जे कोहदंसी से माणदंसी जे माणदंसी से मायादंसी जे मायादंसी से लोभदंसी जे लोभदंसी से पिज्जदंसी जे पिजदंसी से दोसदंसी जे दोसदंसी से मोहदंसी जे मोहदंसी से गम्भदंसी जे गम्भदंसी से जम्मदंसी जे जम्मदंसी से मारदंसी जे मारदंसी से नरयदंसी जे नरयदंसी से तिरियदंसी जे तिरियदंसी se dukkhdNsii|se मेहावी अभिणिवहिजा कोहं च माणं च मायं च लोभं च पिज्जं च दोसं च मोहं च गम्भं च जम्मच मारं च नरयं च तिरियं च दुक्खं c। एयं पासगस्स दंसणं उवरयसत्थस्स पलियंतकरस्स आयाणं निसिद्धा सगडग्भि, किमत्थि ओवाही पासगस्स? न विजइ ? न्स्थिनिवेमि।126। u04 शीतोष्णीयाध्ययनं 3 ॥ से बेमि जे अईया जे य पडुप्पन्ना जे य आगमिस्सा अरहंता भगवंतो ते सत्वे एवमाइक्खन्ति एवं पण्णविंति एवं परूविति-सवे पाणा सवे भूया सवे जीवा सवे सत्ता न हंतवान अज्जावेयवान परिधिनवान परियावेयवान उडवेयवा, एस धम्मे सुदे नीए सास समिच्चा लोय खेयण्णेहिं पवेहए, तंजहा-उट्टिएम वा अणुद्विएसुपा उपढिएम वा अणुवटिएम वा उवरयदंडेसु वा अणुवरयदंडेसु वा सोबहिएम वा अणोवहिएसु वा संजोगरएस वा असंजोगरएस बा.नचं चेयंतहा चेयं. अस्सि चेयं पञ्चै । 127 / तं आइत्तु न निहे न निक्खिचे, जाणित्तु धम्मं जहा तहा, दिडेहिं निवेयं गच्छिज्जा, नो लोगस्सेसणं चरे । 128 / जस्स नत्थि इमा जाई अण्णा तस्स को सिया?, दिवे सुयं मयं विष्णायं जं एवं परिकहिअल् जै, समेमाणा पलेमाणा पुणो पुणो जाई पकप्पंति । 129 / अहो अराओ य जयमाणे धीरे सया आगयपण्णाणे पमते पहिया पास अप्पमत्ते सया परिक्कमिजासित्तिवेमि । 130 / a04 u01|| जे आमवा ते परिस्सवा जे परिस्सवा ते आसवा, जे अणासवा ते अपरिस्सवा जे अपरिस्सवा ते अणासवा, एए पए संबुज्झमाणे लोयं च आणाए अभिसमिचा पुढो प्वेइय्ण्।131।आघाइ नाणी इह माणवाणं संसारपडिवण्णाणं संबुज्झमाणाणं विन्नाणपत्नाणं (आघाइ धम्म खलु से जीवाणं, तंजहा-संसारपडिवन्नाणं माणुसभवत्थाणं आरंभविणईणं दुक्सुअसुहेसगाणं धम्मसवणगवेसयाणं सुस्मसमाणाणं पडिपुच्छमाणाणं विण्णाणपत्ताणं pA0) अहावि सता अदुवा पमत्ता अहा सचमिणतिचेमि, नाणागमो मचुमुहस्स अस्थि, इच्छा पणीया वंका निकेया कालगहिया निचयनिविट्ठा पुढो पुढो जाई पकप्पयंति (एत्य मोहे पुणो पुणो paa0)।132। इहमेगेसिं तत्थ तत्थ संथवो भवह, अहोचाइए फासे पडिसंवेयंति, चिट्ठ कम्मेहिं कुरेहिं चिट्ठ परिचिट्टा, अचिट्ठ कूरेहिं कम्मेहिं नो चिट्ठ परिचिट्ठद, एगे वयंति अनुवावि नाणी नाणी वयंति अदुवाबि एगे।133। आवंती केयावती लोयंसि समणा य माहणा य पुढो विवायं वयंति, से दिटुं च णे सुयं च णे मयं चणे विण्णायं चणे उड्ढे अहं तिरियं दिसासु सबओ सुपडिलेहियं चणे-सझे पाणा सजे जीवा सो भूया सच्चे सत्ता हन्तवा अज्जावेयचा परियावेयच्या परिघेत्तवा उदवेयवा, इत्यपि जाणह नस्थित्थ दोसो, अणारियवयणमेयं, तत्य जे आरिआते एवं क्यासी से दुदिटुं च मे दुस्सुयं च भे तुम्मयं च मे दुविण्णायं च मे उड्द अहं तिरियं दिसासु सबओ दुप्पडिलेहियं च भेज णं तुम्भे एवं आइक्खह एवं भासह एवं परूवेह एवं पण्णवेह-सवे पाणा 4 5 आचारांग- ःअररुर् मनि दीपरनसागर Page #8 -------------------------------------------------------------------------- ________________ हंतशा0 5, इत्थत्रि जाणह नत्थित्य दोसो, अणारियवयणमेयं, वयं पुण एवमाइक्खामो एवं भासामो एवं परुवेमी एवं पण्णवेमो-सङ्के पाणा0 4 न हंतवा05, इत्थवि जाणह नत्थित्थ दोसो. आयरियत्रयणमेयं, पुवं निकाय समयं पत्तेयं पत्तेयं पुच्छिस्सामि, हंभो पावाइया (pra0 पावाउआ ) किं भे सायं दुक्खं (pra0 उयाहु) असायं ?, समियापडिवण्णे यावि एवं दूया-सवेसिं पाणाणं सवेसिं भूयाणं सब्बेसिं जीवाणं सङ्केसिं सत्ताणं असायं अपरिनिशाणं महभयं दुक्खतिबेमि । 134 / a0 430 2 // उवेहि णं वहिया य लोगं से सबलोगंमि जे केइ विष्णू, अणुवीइ पास निक्खित्तदंडा, जे केइ सत्ता पलियं चयंति, नरा मुयचा धम्मविउत्ति अंजू. आरंभजं दुक्खमिणंति णचा. एवमाहु संमतदंसिणो, ते सर्व्वे पात्राइया दुक्खस्स कुसला परिण्णमुदाहरति इय कम्मं परिण्णाय सङ्घसो । 135 / इह आणाकंखी पंडिए अणिहे, एगमप्पाणं सपेहाए धुणे सरीरं कसेहि अप्पाणं जरेहि अप्पाणं जहा जुनाई कट्टाई हववाहो पमत्थइ, एवं अत्तसमाहिए अणिहे विगिंच कोहं अविकंपमाणे । 136 / इमं निरुद्धाउयं सपेहाए दुक्खं च जाण अदु आगमेस्सं, पुढो फासाई च फासे, लोयं च पास विफंदमाणं, जे निव्बुडा पावेहिं कम्मेहिं अणियाणा ते वियाहिया, तम्हा अतिविज्जो नो पडिसंजलिज्जासित्तित्रेमि । 137 / a04 u03 // आवीलए पवीलए निप्पीलए जहित्ता पुवसंजोगं हिचा उवसमं, तम्हा अविमणे वीरे सारए समिए सहिए सया जए. दुरणुचरो मग्गो वीराणं अनियट्टगामीणं, विगिंच मंससोणियं, एस पुरिसे दविए वीरे आयाणिज्जे वियाहिए जे घुणाइ समुस्सयं वसित्ता वंभचेरंसि । 138 / नित्तेहिं पलिच्छिन्नेहिं0 आयाणसोयगढिए वाले अशोच्छिन्नबंधणे अणभिक्कतसंजोए तमसि अवियाणओ आणाए लंभो नत्थित्तित्रेमि । 139 / जस्स नत्थि पुरा पच्छा मज्झे तस्स कुओ सिया ?, से हु पन्नाणमंते बुद्धे आरंभोवरए संममेयंति पासह जेण बंधं वहं घोरं परियावं च दारुणं, पलिछिंदिय बाहिरगं च सोयं निकंमदंसी इह मच्चिएहिं. कम्माणं सफलं दद्दण तओ निज्वाइ वेयवी । 140 / जे खलु भो! बीरा ते समिया सहिया सयाजया संघडदंसिणो आओवरया अहातहं लोयं उवेहमाणा पाईणं पडिणं दाहिणं उईणं इय सच्चसि परि (0चिए) चिट्टिमु. साहिस्सामो नाणं वीराणं समियाणं सहियाणं सयाजयाणं संघडदंसीणं आओवरयाणं अहातहं लोयं समुवेहमाणाणं, किमन्थि उचाही पासगस्स ? न विज्बै 1, नत्थित्तिषेमि । 141 ॥ 304 सम्यक्त्वाध्ययनं 4 ॥ आवती केयावंती लोयंसि विप्परामुमति अट्टाए अट्टाए, एएस चैव विप्रामुसंति ( जावंति केई लोए छक्कायवहं समारभंति अट्टाए अण्डाए वा pA0 ) गुरू से कामा तओ से मारंते, जओ से मारते तओ मे दूरे, नेव से अंतो नेव दूरे। 142 / से पासइ कुमियमिव कुमग्गे पणुनं निवैयं वाएरियं, एवं बालस्स जीवियं मंदस्स अवियाणओ, कूराई कम्माई वाले पकुब्रमाणे, तेण दुक्खेण मृढे विप्परिआसमुवेइ, मोहेण गन्धं मरणाई एइ. एत्य मोहे पुणो पुणो । 143 / संसयं परिआणओ संसारे परिक्षाए भवै. संसयं अपरियाणओ संसारे अपरिझाए भवै । 144 / जे छेए से सागारियं न सेवै, कट्टु एवमत्रियाणओ वीया मंदस्स बालया (जे खलु विसए सेवै, सेवित्ता वा णालोएड. परेण वा पुट्टो निण्हवड, अहवा तं परं मण वा दोसेण पावियरेण वा दोसेण उबलिंपिज्जत्ति pA0 ) लदा हुरत्या पडिलेहाए, आगमित्ता आणविज्जा अणासेवणयत्तिबेमि । 145 / पासह एगे रूवेसु गिद्धे परिणिजमाणे इत्थ फासे पुणो पुणो (एत्थ मोहे पुणो पुणो pA0 ) आवती केयावंती लोयंसि आरंभजीबी, एएस चेव आरंभजीवी, इत्यवि वाले परिपच्चमाणे रमई पावेहिं कम्मेहिं असरणे सरणंति मन्नमाणे, इहमेगेसिं एगचरिया भवै से बहुकोहे बहुमाणे बहुमाए बहुलोभे बहुए बहुनडे बहुसढे बहुसंकप्पे आसवसत्ती पलिउच्छन्ने उट्टियवायं पवयमाणे मा मे केइ अदक्खु, अन्नाणपमायदोसेणं सययं मूढे धम्मं नाभिजाणइ, अट्टा पया माणव ! कंभकोविया, जे अणुवरया अविज्जाए पलिमुक्खमाहु आवट्टमेव अणुपरियहंतित्तित्रेमि । 146 / a0 50 1 // आवन्ती केयावन्ती लोए अणारंभजीविणो तेसु एत्योवरए तं झोसमाणे अयं संधीति अदक्खू, जे इमस्स विग्गहस्स अयं खणेत्ति अन्नेमी, एस मग्गे आरिएहिं पवेइए उट्ठिए नो पमायए. जाणित दुक्खं पत्तेयं सायं पुढोछंदा इह माणवा. पुढो दुक्खं पवेइयं, से अविहिंसमाणे अणवयमाणे पुट्टो फासे विपणुन्नए । 147 / एस समियापरियाए वियाहिए जे असत्ता पावेहिं कम्मेहिं. उदाहु ते आयंका फुर्मति, इति उदाहु धीरे ते फासे पुट्ठो अहियासह, से पुर्विपेयं पच्छापेयं मेउरधम्मं विदंसणधम्ममधुवं अणीयं असासयं चयावचइयं विप्परिणामधम्मं पासह एवं रूवसंधिं । 148 / समुप्पेहमाणस्स इक्काययणग्यस्म इह विप्पमुकस्स नत्थि मग्गे विरयस्सत्तित्रेमि । 149 / आवनी केयावंती लोगंसि परिग्गहावंती से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा एएस चेत्र परिग्गहावंती, एतदेव एगेसिं महत्रभयं भवै लोगवि (ma0 चितं च णं उदेहाए एए संगे अवियाणओ । 150 / से सुपडिबद्धं सूवणीयंति नच्चा पुरिसा परमचक्खू विपरिकमा एएस चेव बंभचेरंति बेमि, से सुयं च मे अज्झत्थयं च मे बंधप्यमुक्खो, अज्झत्थेव (pra0 bhujja'jjhattheva ) इत्थ विगे अणगारे दीहरायं तितिक्खए, पमत्ते वहिया पास अप्पमनो परिवए, एवं मोणं सम्म अणुवासिज्जासित्तिवेमि । 151 ॥ a0 5 u0 2 // आनंती केयावती लोयंसि अपरिग्गहावंती. एएस चैव अपरिग्गहावंती मुच्चा वई मेहावी पंडियाण निमामिया ममियाए धम्मे आरिएहिं पवेइए जहत्थ मए संधी जोसिए एवमन्नत्थ संधी दुज्जोसए भवै तम्हा बेमिनो निहणिज्ज वीरियं । 152 / जे पुण्बुट्टाई नो पच्छानिवाई जे पुण्बुट्टाई पच्छानिवाई जे नो पृच्वृद्वायी नो पच्छानिवाई सेऽवि नारिसए सिया जे परिन्नाय लोगमन्नमयंति । 153 / एवं नियाय मुणिणा पवेइयं इह आणाकंखी पंडिए, अणिहे पुव्वावरायं जयमाणे सया सीलं सुपेहाए, सुणिया भवे अकामे अझंझे. इमेण चैव जुज्झाहि, किं ते जुज्झेण बज्झओ ? / 154 / जुदारिहं खलु (च pA0) दुलहं जहित्य कुसलेहिं परिन्नाविवेगे भासिए, चुए हु बाले गभाइएस रजइ (रिज्जइ pA0 ). अस्सि चेयं पवृच्चड रूवंसि वा छमि वा. से हु एगे संविदुपट्टे ( संविदभये pA0 ) ( pra0 संचिट्टपहे ) मुणी अन्नहा लोगमुहमाणे. इय कम्मं परिण्णाय सब्बसो से न हिंसइ संजमै नो पग भै उद्देहमाणो पत्तेयं सायं वण्णाएसी नारभे कंचणं सव्वलोए, एगप्पमुहे विदिमप्पइन्ने निश्चिण्णचारी अरए पयासु । 155 से वसुमं सव्वममन्नागयपन्नाणेणं अप्पाणेणं अकरणिजं पावकम्मं तं नो अन्नेसी, जं संमंति पासहा तं मोणंति पासहा जं मोणंति पासहा तं संमंति पासहा, न इमं सकं सिडिलेहिं अजिमाणेहिं गुणासाएहिं ba~kasamAyArehiM पमनेहिं गाग्मावमंतेहि मुणी मोणं समायाए धुणे सरीग्गं. पंतं लहंसेति वीरा सम्मत्तदंसिणो, एस ओहन्तरे मुणी तिष्णे मुत्ते विरए वियाहिएत्तिवेमि । 156 ॥ a0 5 0 3 // गामाणुगामं dRijamANassa दुज्जायं दुप्परकंतं भवै अवियत्तम्स भिक्खुन्नो। 157 / वयसावि एगे बुइया 6 आचारांग असय 5 मुनि दीपरत्नसागर Page #9 -------------------------------------------------------------------------- ________________ कुप्पंति माणवा, उन्नयमाणे य नरे महया मोहेण मुज्झइ, संवाहा बहवे भुज्जो 2 दुरैकमा अजाणओ अपासओ, एवं ते मा हौ एवं कुसलस्स दंसणं, तद्द्द्विईए तम्मुत्तीए तःपुरकारे तस्सन्नी तन्निवेसणे जयं विहारी चित्तनिवाई पंथनिज्झाई, पलिबाहिरे पासिय पाणे गच्छिजा । 158 / से अभिकममाणे पडिकममाणे संकुचमाणे पसारेमाणे विणिवट्टमाणे संपलिज्जमाणे एगया गुणसमियस्स रीयओ कायसंकामं ममणुचिन्ना एगतिया पाणा उद्दायंति इहलो। गवेयणविज्जावडियं, जं आउट्टिकयं कंमं तं परिन्नाय विवेगमेइ, एवं से अप्पमाएण विवेगं की वेयवी । 159 / से पभूयदंसी पभूयपरिन्नाणे उवसंते समिए सहिए सयाजए दठ्ठे विप्पडिवेएइ अप्पाणं, किमेस जणो करिस्सइ ?, एस से परमारामो जाओ लोगंमि इत्थीओ, मुणिणा हु एयं पवेइयं उच्चा हिज्जमाणे गामधम्मेहिं अवि निच्चलासए अवि ओमोयरियं कुज्जा अवि उड्ढं ठाणं ठाइज्जा अवि गामाणुगामं dRijjijjA अवि आहारं बुच्छिदिजा, अवि चए इत्थीसु मणं, पुवं दंडा पच्छा फासा पुढं फासा पच्छा दंडा, इचेए कलहा संगयरा भवंति, पडिलेहाए आगमित्ता आणविजा अणासेवणाएत्तिबेमि, से नो काहिए नो पासणिए नो संपसारणिए नो मामए णो कयकिरिए बैगुत्ते अज्झप्पसंवुडे परिवज्जइ सया पावं, एयं मोणं समणुवासिज्जासित्तिवेमि । 160 ॥ a0 5 u0 4 // से बेमि तंजहा अवि हरए पडिपुण्णे समंसि भोमे चिट्ठइ उवसंतरए सारक्खमाणे, से चिट्ठइ सोयमज्झगए, से पास सव्वओ गुत्ते, पास लोए । महेसिणो जे य पन्नाणमंता पबुद्धा आरम्भोवरया, सम्ममेयंति पासह, कालस्स कंखाए परिश्वयंतित्तित्रेमि । 161 / वितिगिच्छसमावन्नेणं अप्पाणेणं नो लहै समाहिं, सिया वेगे अणुगच्छंति असिता वेगे अनुगच्छंति, अणुगच्छमाणेहिं । अणणुगच्छमाणे कहं न निव्विज्जे ? / 162 / तमेव सचं नीसंकं जं जिणेहिं पवेइयं । 163 / सढिस्स णं समणुन्नस्स संपव्वयमाणस्स समियंति मन्नमाणस्स एगया समिया hoi1समियंति मन्नमाणस्स एगया असमिया होइ 2 असमियंति मन्नमाणस्स एगया समिया होइ 3 असमियंति मन्नमाणस्स एगया असमिया होइ 4 समियंति मन्नमाणस्स समिया वा असमिया वा समिआ होइ उबेहाए 5 असमियंति मनमाणस्स समिया वा असमिया वा असमिया होइ उवेहाए 6, उद्देहमाणो अणुवेहमाणं बूया-उवेहाहि समियाए, इन्वेवं तत्थ संधी झोसिओ भवै, से उडियस्स ठियस्स गई समणुपासह, इत्थवि बालभावे अप्पाणं नो उवदंसिज्जा । 154 / तुमंसि नाम सच्चेव जं हंतव्वंति मन्नसि तुमंसि नाम सच्चेव जं अज्जावेयव्वंति मन्नसि तुमंसि नाम सब्बेव जं परियावेयव्वंति मन्नसि, एवं जं परिधित्तव्वंति मन्नसि, जं उद्दवेयवंति मन्नसि, अंजू चेयपडिबुद्धजीवी तम्हा न हंता नवि घायए, अणुसंवेयणमप्पाणेणं जं हंतव्वं नाभिपत्थए । 165 / जे आया से विन्नाया जे विन्नाया से आया, जेण वियाणइ से आया, तं पडुच्च पडिसंखाए एस आयावाई समियाए परियाए विग्राहिएत्तिबेमि । 166 ॥ a0 5 30 5 // अणाणाए एगे सोबद्वाणा आणाए एगे निरुवट्टाणा एयं ते मा हौ एयं कुसलस्स दंसणं, तद्दिडीए तम्मुत्तीए तप्पुरकारे तस्सन्नी तन्निवेसणे । 167 / अभिभूय अदक्खू, अणभिभूए पशू निरालंबणयाए, जे महं अबहिमणे, पवाएण पवायं जाणिज्जा सहसंमैयाए परवागरणेण अन्नेसिं वा अंतिए सुच्चा । 168 / निद्देसं नाइवद्वेज्जा, सुपडिलेहिया सइओ सङ्घप्पणा (pra0 सव्वयाए सव्वमेव), सम्मं समभिण्णाय इह आरामं परिण्णाय अहीणगुत्तो आरामो परिव्वए, निडियट्टी बीरे आगमेण सया परकमेज्जासित्तिवेमि । 169 / उड्ढं सोया अहे सोया, तिरियं सोया वियाहिया। एए सोया विजक्खाया, जेहिं संगति पासह ॥ 13 ॥ आवहं तु पेहाए इत्थ विरमिज्ज वेयवी, विणइत्तु सोयं, निक्खम्म एस महं अम्मा जाणइ पासइ पडिलेहाए, नावकखै इह आगई गई परिन्नाय । 170 / अचेइ जाईमरणस्स वट्टमग्गं विक्खायरए, सव्वे सरा नियति तक्का जत्थ न विज्जइ, मई तत्थ न गाहिया, ओए अप्पइट्टाणस्स खेयन्ने, से न दीहे न हस्से न वट्टे न तंसे न चौरंसे न परिमंडले न किण्हे न नीले न लोहिए न हालिदे न सुकिले न सुरभिगंधे न दुरभिगंधे न तित्ते न कडुए न कसाए न अंबिलेन महुरे न कक्खडे न मौए न गरुए न लहुए न सीए न उन्हे न सिद्धे न लक्खे न काओ न कहे न संगे न इत्थी न पुरिसे न अनहा, परिन्ने सन्ने उनमा न विज्जए, अरूबी सप्ता, अपयस्स पयं नत्थि । 171 / से न सद्दे न रूवे न गंधे न रसे न फासे इच्चेवत्तित्रेमि । 172 ॥ u0 6 लोकसाराध्ययनं 5 ॥ ओज्झमाणे इह माणवेसु आघाइ से नरे जस्स इमाओ जाइओ सब्बाओ सुपडिलेहियाओ भवंति, आघाइ से नाणमणेलिस से की तेसिं समुट्ठियाणं निक्खित्तदण्डाणं समाहियाणं पन्नाणमंताणं इह मुत्तिमग्गं एवं (अवि) एगे महाबीरा विप्परिकमंति, पासह एगे अवसीयमाणे अणत्तपन्ने, मे बेमि से जहावि (सेवि) कुंमे हरए विणिविट्टचित्ते पच्छन्नपलासे उम्मग्गं से नो लहै भंजगा इव संनिवेस, नो चयंति एवं (अवि) एगे अणेगरूवेहिं कुलेहिं जाया रूवेहिं सत्ता करणं धणंति, नियाणओ ते न लभंति मुक्खं, अह पास तेहिं कुलेहिं आयत्ताए जाया-गंडी अहवा कोढी, रायंसी अबमारियं काणियं झिमियं चेत्र, कुणियं खुज्जियं तहा ॥ 14 ॥ उदरिं च पास मृयं च सृणीयं च गिलासणिं । वेवई पीढसप्पिं च सिलिवयं महुमेहणिं ॥ 15 ॥ सोलस एए रोगा, अक्खाया अणुपुवसो । अह णं फुसंति आयंका, फासा य असमंजसा ॥ 16 ॥ मरणं तेसिं संपेहाए उबवायं च नचा परियागं च संपेहाए । 173 / तं सुणेह जहा तहा मंति पाणा अंधा तमसि वियाहिया तामेव सई असई अइअच्च उच्चावयफासे पडिसंवेएइ, बुद्धेहिं एयं पवेइयं संति पाणा वासगा रसगा उदए उदेचरा आगासगामिणो, पाणा पाणे किलेसंति, पास लोए महम्भयं । 174 / बहुदुक्खा हु जन्तवो. सत्ता कामेसु माणवा, अबलेण वहं गच्छन्ति सरीरेणं पभंगुरेण, अट्टे से बहुदुक्खे, इह वाले पकुब्बइ, एए रोगा बहू नच्चा आउरा परियावए, नालं पास, अलं तवेएहिं, एयं पास मुणी! महम्भयं नाइवाइज कंचणं ॥ 175 ॥ आयाण भो, सुस्मृस ! भो. धूयवायं पवेयैस्सामि (धृतोवायं पवेयंति pA0) इह खलु अत्तत्ताए तेहिं तेहिं कुलेहिं अभिसेएण अभिसंभूया अभिसंजाया अभिनिवडा अभिसंबुड्ढा अभिसंबुद्धा अभिनिता अणुपुत्रेण । 176 / महामुनी ! तं परिकमंतं परिदेवमाणा मा चयाहि इय ते वयंति, छंदोवणीया अज्झोववन्ना अकंदकारी जणगा रुयंति, अतारिसे मुणी, (ण य) ओहं तरए जणगा जेण विप्पजढा, सरणं तत्थ नो समेइ, कहं नु नाम से तत्थ रमै ?, एवं नाणं सया समणुवासिज्जासित्तिबेमि । 177 ॥ a0 6 u0 1 // आउरं लोगमायाए चैत्ता पुढसंजोगं हिचा उवसमं वसित्ता संभचेरंसि वसु वा अणुवसु वा जाणित्तु धम्मं अहा तहा, ar3एंगे तमचाई कुसीला । 178 / वत्थं पडिग्गहं कंबलं पायपुंळणं विउस्सिज्जा अणुपुत्रेण अणहियासेमाणा परीसहे दुरहियासए, कामे ममायमाणस्स इयाणिं वा मुहुत्तेण वा अपरिमाणाए भेए, एवं से अंतराएहिं कामेहिं आकेवलिएहि, अवइन्ना चेए। 179 / अहेगे धम्ममायाय A7 आचारांग असणे-हु मुनि दीपरत्नसागर - Page #10 -------------------------------------------------------------------------- ________________ याणप्पभीसु पणिहिए चरे अप्पलीयमाणे दढे सव्वं गिन्धिं परिन्नाय, एस पणए महामुणी अइअञ्च सव्वओ संगं, न महं अस्थिति इय एगो अहं, अस्सि जयमाणे इत्थ विरए अणगारे सव्वओ मुंडे रीयंते, जे अचेले परिसिए संचिक्खइ ओमोयरियाए, से आकुट्टे वा हए वा la~cie (pra0 लूसिए) या पलियं पकत्थ अदुवा पकत्थ अतहेहिं सहफासेहिं, इय संखाए एगयरे अन्नयरे अभिन्नाय तितिक्खमाणे परिवए, जे य हिरी अहिरीमाणा (pra0 म्न्ना)।180। चिच्चा सवं विसुनियं फासे समियदंसणे, एए भो णगिणा वुत्ता जे लोगंसि अणागमणधम्मिणो आणाए मामगं धम्म, एस उत्तरवाए इह माणवाणं वियाहिए, इत्थोवरए तं झोसमाणे आयाणिज परिमाय परियाएण विगिंचइ, इह एगेसि एगचरिया होइ नन्थियराइयरेहिं कुलेहिं सुद्धेसणाए सवेसणाए से मेहावी परिवए सुम्भि अदुवा दुम्भि, अदुवा तत्थ भेरवा पाणा पाणे किलेसंति, ते फासे पुट्ठो धीरे अहियासिज्जासित्तिबेमि । 181 ॥ a0 6 u02|| एवं खु मुणी आयाणं मया सुयक्खायधम्मे बिहूयकप्पे निज्झोसइत्ता जे अचेले परिसिए तस्स णं भिक्खुस्स नो एवं भवै-परिजुणे मे वत्थे वत्थं जाइस्सामि सुत्तं जाइस्सामि सई जाइस्सामि संधिस्सामि सींविस्सामि उक्कसिस्सामि वृक्तसिस्सामि परिहिस्सामि पाउणिस्मामि, अदुवा तत्थ परि(pa0 र)कमंतं भुजो अचेलं तणफासा फुसंति सीयफासा फुसति तेउफासा फुसंति दसमसगफासा फुसंति एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ अचेले लाघवं आगममाणे, (एवं खलु से उवगरणलापवियं तवं कम्मक्खयकारणं करेइ pA0) तवे से अभिसमन्नागए भवै-जहेयं भगवया पवेइयं तमेव अभिसमिचा सबओ सवत्ताए संमत्तमेव समभिजाणिज्जा, एवं तेसिं महावीराणं चिररायं पुवाई वासाणि रीयमाणाणं दवियाणं पास अहियासियं । 18 / आगयपनाणाणं किसा बाहयो भवंति पयणुए य मंससोणि विस्सेणि कटु परिचाय, एस तिण्णे मुत्ते विरए वियाहिएत्तिमि।183॥ विश्यं भिक्खु रीयंत चिरराओसियं अरई तत्थ किं विधारए ?, संघेमाणे समुट्टिए, जहा से दीवे असंदीणे एवं से धम्मे आरियपदेसिए, ते अणवकंखमाणा पाण अणैवाएमाणा जइया मेहाविणो पंडिया, एवं तेसिं भगवओ अणुट्टाणे जहा से दियापोए एवं ते सिस्सा दिया य राओ य अणुपुत्रेण वाइयत्तिवेमि । 184॥a0 6 u03|| एवं ते सिस्सा दिया य राओ य अणुपुत्रेण वाइया तेहिं महावीरेहि पन्नाणमन्तेहिं. तेसिमंतिए पन्नाणमुबलम्भ हिचा उवसमं (अहेगे pA0) फारुसियं समाइयं (रुहं pA0). ति, वसिना बंभचेरंसि आणं तं नोति मन्नमाणा, आघायं तु सुच्चा निसम्म समणुना जीविस्सामो, एगे निक्खमंते असंभवंता विडज्झमाणा कामेहिं गिद्धा अज्झोववना समाहिमाघायमजोसयंता सत्थारमेव फरुसं वयंति । 185 ॥ सीलमंता उपवसंता मंग्याए रीयमाणा, असीला अणुवयमाणस्स वीया मंदस्स बाल्या।186। नियमाणा वेगे आयारगोयरमाइक्खंति, नाणभट्ठा द्स्न्न्लूसिन्नो|18अन्म्मान्ना वेमे जीवियं विष्परिणामंति, पुट्ठावेगे जीवियस्सेव कारणा, निक्खंतंपि तेर्सि दुन्निक्वंतं भवै, बालवयणिज्जा हु ते नरा पुणो पुणो जाई पकप्पिति, अहे संभवंता विदायमाणा अहमंसीति विउकसे उदासीणे फरुसं वयंति, पलियं पक (pa0 गं) थे अदुवा पकये अतहेहि,तं वा मेहावी जाणिज्जा ध्म्म्|188aa अहम्मट्ठी तुमंसि नाम बाले आरंभट्टी अणुवयमाणे हण पाणे घायमाणे हणओ यावि समणुजाणमाणे, घोरे धम्मे, उदीरिए उबेहइणं अणाणाए, एस विसने वियहे वियाहिएत्तिबेमि।189। किमणेण भो! जणेण करिस्मामिनि मनमाणे, एवं एगे बैना मायरं पियरं हिचा नायओय परिग्गडं वीरायमाणा समुहाए अविहिंसा सुब्बया दंता (समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसुया अविहिंसगा सुबया दंता परदत्तभोइणो पावं कम्मं न करेस्सामो समुहाए pA0) पस्स दीणे उप्पइए पडिवयमाणे, बसट्टा कायरा जणा लूसगा भवंति, अहमेगेसि सिलोए पावए भवै, से समणो भवित्ता विभंते 2 पासहेगे समन्नागएहिं सह असमनागए नममाणेहिं अनममाणे विरएहिं अविरए दविएहिं अदविए, अभिसमिचा पंडिए मेहावी निट्ठियट्टे वीरे आगमेणं सया परकमिजासित्तिबेमि ।190॥a06 u04॥ से गिहेसु वा गिहतरेसु वा गामेसु वा गामंतरेसु वा नगरेसु वा नगरंतरेसु वा जणवयेसु वा जणवयंतरेसु वा गामनयरंतरे वा गामजणवयंतरे वा नगरजणवयंतरे या संतेगैया जणा सगा भवंति अदुवा फासा फुसति ते फासे पुढे वीरो अहियासए, ओए समियदंसणे, दयं लोगस्स जाणित्ता पाईणं पडीणं दाहिणं उदीणं आइक्खे.विभए कि वेयवी जे खल समणे बहस्सए बज्झागमे आहरणहे उकसले धम्मकहालबिसम्पच्ने खेत्तं कालं परिसं समासज केऽयं परिसे? कंवा नए? से उट्टिएम वा अणुट्टिएमु वा सुस्मसमाणेसु पवेयए संतिविरई उवसमं निवाणं सोयं अजवियं महवियं लापवियं अणैवत्तियं सवेसि पाणाणं सच्चेसि भूयाणं सोसिं सत्ताणं सङ्केसिं जीवाणं अणुवीइ भिक्खू ध्म्म्माइक्खिजा|1910 अणुवीइ भिक्खू धम्ममाइक्खमाणे नो अत्ताणं आसाइजा नो परं आसाइजा नो अन्नाई पाणाई भूयाई जीवाई सत्ताई आसाइजा, से अणासायए अणासायमाणे वज्झमाणाणं पाणाणं भूयाणं जीवाणं सत्ताणं जहा से दीये असंदीणे एवं से भवै सरणं महामुणी, एवं से उदिए ठियप्पा अणिहे अचले चले अबहिल्लेसे परिवए. संखाय पेसलं धम्म दिट्टिमं परिनिब्बुडे, तम्हा संगति पासह, गंथेहिं गढिया नरा विसन्ना कामकंता, तम्हा लूहाओ नो परिबित्तसिजा, जस्सिमे आरंभा सबओ सबप्पयाए सुपरिमाया भवंति जेसिमे लूसिणो नो परिवित्तसंति, से बंता कोहं च माणं य मायं च लोभंच एस तुट्टे चियाहिएत्तिबेमि।192॥ कायस्स वियाघाए एस संगामसीसे वियाहिए, से हु पारंगमे मुणी अविहम्ममाणे फलगावयट्ठी कालोवणीए कंखिज कालं जाव सरीरभेउत्तिवेमि । 193 / u05 धूताध्ययनं 6 ॥ से बेमि समणुनस्स वा असमणुनस्स वा असणं वा पार्ण वा खाइमं वा साइमं वा वत्थं वा पडिग्गस् वा कंबलं बा पायपुंउणं वा नो पादेजा नो निमंतेजा नो कुजा वेयावडियं परं आढायमाणेनिवेमि । 1941 धुवं चेयं जाणिज्जा असणं वा जाब पायपुंछणं वा लभिया नो लभिया भुंजिया नो भुंजिया पंथं विउत्ता विउकम्म विभत्तं धम्म जोसेमाणे समेमाणे चलेमाणे (pra0 पलेमाणे) पाइजा वा निमंतिजा वा कुज्जा वेयावडियं परं अणादायमाणेत्तिबेमि । 195 ॥ इहमेगेसि आयारगोयरे नो सुनिसंते भवति ते इह आरंभट्ठी अणुवयमाणा हण पाणे घायमाणा हणओ यावि समणुजाणमाणा अदुवा अदिनमाययंति अदुवा बायाउ विउज्जंति तंजहा-अस्थि लोए णस्थि लोए धूवे लोए अपवे लोए साइए लोए अणाहए लोए सपजवसिए लोए अपज्जवसिए लोए सुकडेत्ति वादकडेत्ति वा कालाणेति वा पावेनि वासाहत्ति वा असाहत्ति वा सिदित्ति वा असिदित्ति वा निरएत्ति वा अनिरएत्नि वा जमिणं विपडिवन्ना मामगं धम्मं पनवेमाणा इत्थवि जाणह अकस्मात् एवं तेसि नो सुअक्खाए धम्मे नो सुपनत्ते धम्मे भ्वि।196। से जहेयं भगवया पवेइयं आसुपन्नेण जाणया पासया अदुवा गुत्ती वओगोयरस्सत्तिबेमि, सव्वत्थ संमयं पावं तमेव उवाइकम्म एस महं विवेगे वियाहिए, गामे वा अदुवा रण्णे नेव गामे नेव रण्णे धम्ममायाणह पवेइयं माहणेण मैमया, जामा तिन्नि उदाहिया जेसु इमे आयरिया संमुज्झमाणा समुट्ठिया, (2) मनि दीपरत्नसागर याचाशिन् Page #11 -------------------------------------------------------------------------- ________________ जे णिच्या पाहिं कम्मेहिं अणियाणा ते वियाहिया। 197 / उड्डे अहं तिरियं दिसासु सव्वओ सव्वावंति च णं पाडियकं जीवेहिं कम्मसमारम्भेणं, तं परित्राय मेहावी नेव सयं एएहिं काएहि दंडं समारंभिजा neva'ne एएहिं काएहि दंडं समारंभाविजा neva'ne एएहिं काएहिं दंडं समारंभतेऽवि समणुजाणेज्जा, je'va'nne एएहिं काएहिं दंडं समारंभंति तेसिपि वयं राजामो, तं परिन्नाय महावी तं वा दंडं अन्नं वा नो दंडभी दंड समारंभिजासित्तिबेमि । 198 ॥ a08 u01|| से भिक्खू परिकमिज वा चिट्ठिज वा निसीइज वा तुयट्टिज वा सुसाणंसि वा सुन्नागारंसि वा गिरिगृहंसि वा रुक्खमूलंसि वा कुंभाराययणंसि वा. हुरत्था वा कहिचि विहरमाणं तं भिक्खं उपसंकमित्तु गाहावई च्या-आउसंतो समणा! अहं खलू तव अट्ठाए असणं वा पाणं वा खाइमं वा साइमं वा पत्थं वा पडिग्गरं वा कंचलं वा पायपुच्छणं वा पाणाई भूयाई जीवाई सत्ताई समारम्भ समुदिस्स कीयं पामिर्च अच्छिजं अणिस? अभिहडं आहहू एमि आवसह वा समुस्सिणोमि से भुंजह पसह आउसंतो समणा..भिक्खू तं गाहावई समणसं सवयस पडियाइक्खे-आउसंतो! गाहावई नो खलु ते वयणं आदामि नो खल ते वयणं परिजाणामि जो तुम मम अट्ठाए असणं वा 4 वत्थं वा 4 पाणाई वा 4 समारम्भ समुहिस्स कीयं पामिचं अच्छिजं अणिसटुं अभिहडं आहट्ट चेसि आवसहं वा समम्मिणासि, से विरो आउसो गाहावई ! एयरस अकरणयाए । 199 / से भिक्खं परिकमिज वा जाव हुरत्था वा कहिचि विहरमाणं तं भिक्खं उपसंकमिन गाहावई आयगयाए पहाए असणं वा 4 वन्यं वा 4 जाव आहट्ट चेएइ आवसहं वा समुस्सिणाइ भिक्खू परिघासेडं. तं च भिक्खू जाणिजा सहसम्मैयाए परवागरणेणं अनसि वा सुचा अयं खलु गाहावई मम अट्टाए असणं वा 4 वन्यं वा 4 जाच आवसहं वा समुस्सिणाइ. नं च भिक्खू पडिलेहाए आगमित्ता आणविजा अणासेवणाएत्तिमि । 200 / भिक्खं च खलु पुट्टा वा अपृट्ठा 'वा जे इमे आहच गंथा वा फुसति से हंता हह खणह हिंदह दहह पयह आलूपह विलंपह सहसाकारह विष्परामसह. ते फासे धीरो पुट्टो अहियासए अदुवा आयारगायरमाइक्रो तकिया णमणेलिसं अदुवा वैगुत्तीए गोयरस्म अणपञ्चेण संमं पडिटेहए आयतगुत्ते बुदेहिं एवं पवेइयं । 201 / से समणुने असमणुनस्स असणं वा जाव नो पाइजा ना निमंनिज्जा नो कजा वेयावडियं परं आढायमाणत्तिवमि । 202 / धम्ममायाणह पवेइयं माहणेण मैमया समणुन्ने समणुन्नस्स असणं वा जाव कुज्जा वेयावडियं परं आढायमाणनियमि 12.3 ॥ 108 u02|| मज्झिमेणं वयसावि एगे संधुज्झमाणा समुट्टिया, सुच्चा मेहाबी वयणं पंडियाणं निसामिया समियाए धम्मे आरिएहिं पवेदए. ने अणवकखमाणा अणैवाएमाणा अपरिग्गहेमाणा नो परिग्गहावंती. सावंति च णं लोगसि निहाय दंड पाणेहि पावं कम्मं अकुश्वमाणे एस महं अगंथे वियाहिए ओए जुइमस्स खेयन्ने उववायं चवणं च नचा । 204 / आहारोवचया देहा परीसहपभंगुरा पासह एए सर्विदिएहिं प्रिगिन्याय्मान्नेहि। 205 / ओए दयं दयै, जे संनिहाणसत्थस्स खेयने से भिक्खू कालने चलने मायने खणने विणयन्ने समयण्णे परिग्गई अममायमाणे कालेणुहाई अपटिने दुहओ छित्ता नियाइ।206। तं भिक्खू सीयफासपरिवेवमाणगायं उपसंकमित्ता गाहावई व्या-आउमंतो समणा : नो खलते गामधम्मा उच्चाहति!.आउसंतो गाहावई ! ना खल में गामधम्मा उच्चाहति.सीयफासं चना खलु अहं संचाएमि अहियासित्तए, ना खलू में कप्पइ अगणिकायं उजालित्तए वा (पजालित्तए पा) कार्य आयावित्तए वा पयावित्तए वा अनेसि वा वयणाओ, सिया स एवं क्यंतस्स परो अगणिकायं उज्जालित्ता पजालित्ता कार्य आयाक्जि वा पयाविज वा तं च भिक्ख पडिलेडाए आगमित्ता आन्न्विनाअन्नाव्न्नाएनिमि|20 a08 u03॥जे भिक्य तिहिं वत्थेहिं परिवमिए पायचउत्थेहि नस्म णं नो एवं भवै-चउत्थं वयं जाइम्मामि. से अहेमणिजाई वत्थाई जाइजा अहापरिग्गहियाई वत्थाई धारिजा. नो धोइजा(ma0 नो रइजा) नो धोयरत्ताई वत्थाई धारिजा अपलिओवमाणे (प. अपलिउंचमाणे) गामंतरेस ओमचेलिए एयं सु वत्थधारिम्स सामग्गियं । 208 / अह पुण एवं जाणिजा-उचाइकने खलु हेमंने गिम्हे पडिवन्ने अहापरिजुन्नाई वन्थाई पग्टुइविना अदुवा संतरुत्तरे अदुवा ओमचेरे अदुवा एगसाडे अदुवा अचेले । 205 / लापवियं आगममाणे नवे मे अभिसमन्नागए भवै । 210 / जमेयं भगवया पवेइयं नमेव अभिसमिचा साओ सम्वत्ताए सम्मनमेव स्म्भिजान्निजा।211। जस्सणं भिक्खुस्स एवं भवै-पुट्टो खल अहमंसि नालमहमंसि सीयफास अहियासिनए से वसुमं मचममन्नागयपन्नाणेणं अप्पाणेणं केइ अकरणयाए आउद्दे तस्मिणो हुतं मयं जमेगे बिहमाइए, नत्यावि तस्स कालपरियाए, सेऽपि तत्थ विअंतिकारए, इचेय विमोहायतणं हियं सुहं खमं निम्सेसं आन्नुगामिय्ण्निमि।212॥10804॥ जे भिक्स दोहिं वत्यहिं परिवसिए पायतइएहि नस्स णं नो एवं भवै-तैयं वत्थं जाइस्सामि,से अहेसणिज्जाई वत्थाई जाइज्जा जाव एवं खु नम्म भिक्खस्स सामग्गिय, अह पण एन जाणिजा-उवाइकते खलु हेमन्ते गिम्हे पडिवण्णे, अहापरिजुनाई वत्थाई परिदृविजा अहापरिजुलाई वत्थाई परिववित्ता अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले, लाघवियं आगममाणे तवे से अभिसमन्नागए भवै, जमेयं भगवया पवेइयं तमेव अभिसमिच्चा सबओ सवत्ताए सम्मत्तमेव समभिजाणिया, जस्स णं भिक्खुस्म एवं भवै-पुढा 9 आचारांगं मला मुनि दीपरत्नसागर Page #12 -------------------------------------------------------------------------- ________________ अबलो अहमंसि नालमहमंसि गिहतरसंकमणं भिक्खायरियं गमणाए, से एवं वयंतस्स परो अभिहडं असणं वा 4 आहहु दलइज्जा से पुवामेव आलोइज्जा-आउसंतो! गाहावई नो खलु मे कप्पइ अभिहडं असणं 4 भुत्तए वा पायए वा अन्ने वा एयप्पगारे (तं भिक्खू कोई गाहावई उवसंकमित्तु बूया-आउसंतो समणा ! अहन्न तब अट्ठाए असणं वा 4 अभिहडं दलामि, से पञ्चामेव जाणेज्जा आउसंतो गाहावई! जन्नं तुम मम अट्टाए असणं वा 4 अभिहडं चेतेसि णो य खलु मे कप्पर्3a एयप्पगारं असणं वा 4 भोत्तए वा पायए वा अन्ने बा तहप्पगारे pA0) 1213 / जस्म णं भिक्खुस्स अयं पगप्पे-अहं च खलु पडिन्नत्तो अपडिन्नत्तेहिं गिलाणो अगिलाणेहिं अभिकख साहम्मिएहिं कीरमाणं वेयावडियं साइज्जिस्सामि, अहं वावि खलु अप्पडिन्नत्नो पडिन्नत्तस्स अगिलाणो गिलाणस्स अभिकख साहम्मियस्म कूजा वेयावडियं करणाए, आहह परिन्न अणु(pa0 आण)क्खिस्सामि आहडं च साइजिस्सामि 1 आहट्ट परिन्न आणक्खिस्सामि आहर्ड चनो साइजिस्मामि 2आहट्ट परिन्नं नो आणक्विस्यामि आहडं च साइजिस्मामि 3 आहट्ट परिन्नं नो आणक्खिस्मामि आहडं च नो साइजिस्सामि 4 एवं से अहाकिट्टियमेव धम्मं समभिजाणमाणे संते विरए सुसमाहियलेसे, तत्थावि तस्स कालपरियाए, से तत्थ विअंतिकारए, इच्चेयं विमोहाययणं हियं सुह खमं निस्सेसं आन्नुगामिय्ण्तिबेमि।214॥108 u0 5 ॥ जे भिक्खू एगेण वत्थेण परिसिए पायबिईएण तस्स णं नो एवं भवै-वीयं वत्थं जाइस्सामि0, से अहेसणिजं वत्थं जाइजा अहापरिग्गहियं वस्थं धारिजा जाव गिम्हे पडियने अहापरिजनं वत्थं परिद्वविजा 2त्ता अदुवा एगसाडे अदुवा अचेले लापवियं आगममाणे जाव सम्मत्तमेव स्म्भिजान्नीया।215। जस्म णं भिक्खस्स एवं भवै-एगे अहमंसि,न मे अस्थि कोई,न याहमबि कस्सवि, एवं से एगागिणमेव अप्पाणं समभिजाणिज्जा, लापवियं आगममाणे तवे से अभिसमबागए भवै जाप स्म्भिजान्निया।216। से भिक्खू वा भिक्खुणी वा असणं वा 4 आहारेमाणे नो वामाओ हणुयाओ दाहिणं हणुयं संचारिजा आसाएमाणे, दाहिणाओ0 वामं हणुयं नो संचारिजा आसाएमाणे (आढायमाणे pA0) से अणासायमाणे लापवियं आगममाणे तवे से अभिसमन्नागए भवै, जमेयं भगवया पवेइयं तमेवं अभिसमिच्चा सबओ सबत्ताए सम्मत्तमेव a(स्म्)भिजान्निया|2171 जस्सणं भिक्खुस्स एवं भवै-से गिलामि च खलु अहं इममि समए इमं सरीरगं अणुपुत्रेण परिवहितए से अणुपवेणं आहारं संवहिजा, अणुपुषेणं आहारं संवहित्ता कसाए पयणए किचा समाहियचे फलगावयट्ठी उट्ठाय भिक्खू अभिनिवुडचे । 218 / अणुपविसित्ता गामं वा नगरं वा खेडं वा कब्बडं वा मडंब वा पट्टणं वा दोणमुह वा आगरं वा आसमं वा सन्निवेसं वा नेगमं वा रायहाणि वा तणाई जाइज्जा, तणाई जाइत्ता से तमायाए एगंतमवकमिज्जा 2त्ता अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पोदए अप्पुत्र्तिगपणगदगमट्टियमकडासंताणए पडिलेहिय 2 पमजिय 2 तणाई संथरिजा तणाई संथरित्ता इत्थवि समए इत्तरियं कुजा, तं सचं सच्चवाई ओए तिन्ने छिन्नकहकहे आईयट्टे अणाईए चिच्चाण भेउरं कायं संबिहृय विरुवरुवे परीसहोवसग्गे अस्सिं विस्संभणयाए भेरखमणुचिन्ने, तत्थावि तस्स कालपरियाए जाव अन्नुगामिय्ण्तिबेमि।219॥ a08 u06॥जे भिक्खू अचेले परिखुसिए तस्स णं भिक्खुस्स एवं भवै-चाएमि अहं तणफासं अहियासित्तए सीयफासं अहियासित्तए तेउफासं अहियासित्तए दंसमसगफासं अहियासित्तए एगयरे अन्नतरे विरूवरूवे फासे अहियासित्तए, हिरिपडिच्छायणं ca'haM नो संचाएमि अहिआसित्तए एवं से कप्पेइ कडिबंधणं धारित्ते।220। अदुवा तत्थ परक्कमंतं भुजो अचेलं तणफासा फुसन्ति सीयफासा फुसन्ति तेउ- फासा फुसन्ति दंसमसगफासा फुसन्ति एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ अचेले लाघवियं आगममाणे जाव समभिजाणिया । 2211 जस्स णं भिक्खुस्स एवं भवै-अहं च खलु अन्नेसि भिक्खूणं असणं वा 4 Aha9 दलैस्सामि आहडं च साइजिस्सामि1जस्स णं भिक्खुस्स एवं भवै-अहं च खलु अन्नेसिं भिक्खूर्ण असणं या 4 AhR1 दलैस्सामि । आहई च नो साइजिस्सामि 2 जस्स णं भिक्खुस्स एवं भवै-अहं च खलु0 असणं वा 4 आहदुनो दलैस्सामि आहडं च साइजिस्सामि 3 जस्स णं भिक्खुस्स एवं भवै-अहं च खलु अनेसि भिक्खूणं असणं वा 4 आहद्दु नो दलैस्सामि आहडं च नो साइजिस्सामि 4, अहं च खल तेण अहाइरित्तेण अहेसणिज्जेण अहापरिग्गहिएणं असणेण वा 4 अभिका साहम्मियस्स कुज्जा वेयावडियं करणाए, अहं बावि तेण अहाइरित्तेण अहेसणिज्जेण अहापरिग्गहिएणं असणेण वा पाणेण वा 4 अभिकङ्ग साहम्मिएहिं कीरमाणं बेयावडियं साइजिस्सामि लाघवियं आगममाणे जाव सम्मत्तमेव समभिजाणिया । 222 / जस्स णं भिक्खुस्स एवं भवै-से गिलामि खलु अहं इमम्मि समए इमं सरीरगं अणुपवेण परिवाहित्तए से अणुपुषेणं आहारं संवहिज्जा 2 कसाए पयणुए किचा समाहियचे फलंगावयट्ठी उट्ठाय भिक्खू अभिनिव्वुडचे अणुपविसित्ता गामं वा नगरं वा जाव रायहाणिं वा तणाई जाइजा, जाव सन्थरिजा इत्थवि समए कार्य च जोगं च ईरियं च पचक्खाइज्जा तं सर्व सचावाई ओए तिन्ने छिन्नकहकहे आययट्टे अणाईए चिचाणं भेउरं कायं संविहणिय विरूबरूवे परीसहोवसम्गे अस्सि । विस्संभणाए भेरवमणुचिन्ने तत्यवि तस्स कालपरियाए, सेवि तत्य विअन्तिकारए, इच्चेयं विमोहाययणं हियं सुहं खमं निस्सेसं आन्नुगामिय्ण्तिवेमि।223॥ a08 u07॥ अनुस्स्त्थुप्॥ 10 आचारगं - अन्स -C मुनि दीपरत्नसागर Page #13 -------------------------------------------------------------------------- ________________ अणुपुत्रेण विमोहाई, जाई धीरा समासज्ज । वसुमन्तो मैमन्तो, सर्च नच्चा अणेलिसं ॥ 17 ॥ दुविहंपि वीत्ताणं, बुद्धा धम्मस्स पारगा । अणुपुत्रीइ सक्काए, आरम्भाओ(य)तिउट्टई (कम्मुणा उ तिउट्टै paa0)॥18॥ कसाए पयणू किच्चा, अप्पाहारे तितिक्खे। अह भिक्खू गिलाइजा, आहारस्सेव अन्तियं ॥ 19 ॥ जीवियं नाभिकविजा, मरणं नोवि प्त्थे। दुहओऽविन सजिजा, जीविए मरणे तहा ॥ 20 ॥ मज्झत्यो निजरापेही, स्माहिम्न्नुपाले|अन्तो बहिं विउस्सिज्ज, अज्झत्थं सुद्धमेसए ॥ 21 ॥ जं किंचुवकर्म जाणे, AU खेम्स्स्म्प्प्न्नो। तस्सेव अन्तरदाए, खिप्पं सिक्सिज पण्डिए ॥ 22 ॥ गामे वा अदुवा रपणे, पंडिलं प्द्दिलेहिया। अप्पपाणं तु विनाय, तणाई संथरे मुणी ॥ 23 ॥ अणाहारो तुयहिजा, पुट्ठो ttv'hiyaase। नाइवेलं उवचरे, माणुस्सेहिं विपुट्ठवं ॥ 24 ॥ संसप्पगा य जे पाणा, जे य udd'mhaacraa। भुञ्जन्ति मंससोणियं, न छणेन प्म्जे॥25॥ पाणा देहं विहिंसन्ति, ठाणाओ न विउन्भ्मे। आसवेहिं विवित्तेहिं, तिप्पमाणोऽहियासए ॥ 26 ॥ गन्धेहिं विवित्तेहि, आउकालम्स पारे। पम्गहियतरगं चेयं, दवियस्स वियाणओ ॥ 2 ॥ अयं से अवरे धम्मे, नायपुत्तेण साहिए। आयवजं पडीयारं, विजहिजा तिहा तिहा॥28॥ हरिएसुन निवजिज्जा, थण्डिलं पुणिया से। विओसिज अणाहारो, पुट्टो ttth'hiyaase॥29|| इन्दिएहि गिलायन्तो, समियं आहरे मुन्नी। तहावि से अगरिहे, अचले जे समाहिए ॥ 30 ॥ अभिक्कमे पडिक्कमे, सकुचए प्सारे। कायसाहरणट्ठाइ, इत्थं बाचि अचेय्न्नो॥31॥ परिकमे परिकिलन्ते, अदुवा चिट्टे अहाये|त्थान्नेन्न् परिकिलन्ते, निसीइजाय अण्त्सो॥32॥ आसीणेऽणेलिसं मरणं, इन्दियाणि स्मीरे। कोलावासं समासज्ज, वितहं पाउरेसे॥33॥जो वजं समुपज्जे, न तत्थ अवलम्बए । तौ उकसे अप्पाणं, फासे तत्थ(50 सो फासा)'हियासए ॥ 34 ॥ अयं चाययतरे सिया, जो एक्म्न्नुपाले। सबगायनिरोहेऽवि, ठाणाओ न विउम्भमे ॥ 35 ॥ अयं से उत्तमे धम्मे, पुषट्ठाणस्स प्र्घे। अचिरं पडिलेहित्ता, विहरे चिट्ठ माहणे ॥ 36 ॥ अचित्तं तु समासज्ज, ठावए तत्थ अप्पगं । पोसिरे सब्यसो कार्य, न मे देहे परीसहा ॥ 37 ॥ जावज्जीवं परीसहा, उवसग्गा इति स्न्ग्ग्या। संखुडे देहभेयाए, इय पन्नेहियासए ॥ 38 ॥ भेउरेसु न रजिज्जा, कामेसु बहुतरेसुवि (बहुलेसुचि paa0)| इच्छा लोभं न सेविजा, धुववन्नं । सपेहिया (वण्णे सुहुमेपा0) ॥ 39 ॥ सासएहिं निमन्तिजा, दिव्वमायं न shhe|त्ण् पडिबुज्ञ माहणे, सव्वं नूमं विहूणिया ॥ 40 ॥ सव्यडेहिं अमुच्छिए, आउकालस्स पारे। तितिक्वं परमं नचा, विमोहन्नयरं हियं ॥ 41 ॥ तिमि ॥ u08 विमोक्षाध्ययनं 8 ॥ जहासुयं वैस्सामि, जहा से समणे भगवं उद्याए । संखाए तसि हेमंते, अहुणा पाइए रीइत्था ॥ 42 ॥ णो चेविमेण वत्थेण, पिहिस्सामि तंसि हेम्ण्ते। से पाराए आवकहाइ, एवं खु अणुधम्मियं तस्स ॥ 43 ॥ चत्तारि साहिए मासे, बहवे पाणजाइया आगम्म । अभिरुज्झ कार्य विहरिंसु, आरुसियाणं तत्थ हिण्सिसु॥44॥ संवच्छर साहियं मासं, जंन रिकासि वत्यगं bhgvN। acelae to cAIta vosija vtthmnngaare||45|| अर्पोरिसिं तिरिय मिनि चक्खुमासज अन्तसो झायै । अह चक्खुभीया संहिया ते हन्ता हत्ता पहले क्ण्दिसु॥46॥ सयणेहिं वितिमिस्सेहिं इथिओ तत्थ से प्रिमाय्। सागारियं न सेवेह य, से सयं पवेसिया झाइ॥4॥ जे केइमे अगारत्था मीसीभावं पहाय से झाइ। पुट्ठोवि नाभिभासिंसु गच्छद नाइवत्तै अंजू (पुट्ठो व सो अपुट्ठोव णो अणुचाइ पावगं भगवं paa0)॥48॥न्नो सुकरमेयमेगेसिं नाभिभासे य अभिवाय्मान्ने। हयपुरे तत्य दण्डेहिं लूसियपुधे अप्पपुण्णेहिं ॥ 49 ॥ फरुसाइं दुत्तितिक्खाई अइअच मुणी परकममाणे । आघायनद्गीयाई दण्डजुदाई मुट्ठिजुदाई ॥ 50 ॥ गदिए मिहुकहासु समयंमि नायसुए विसोगे अदक्खु । एयाई से उरालाई गच्छइ नायपुत्ते अस्र्न्न्याए॥51॥ अवि साहिए दुवे वासे सीओदं अभुचा निक्ख्न्ते। एगत्तगए पिहियच्चे से अहिन्नायदसणे सन्ते ॥ 52 ॥ पुढर्षि चाउकार्य च तेउकार्यच वाउकार्य c। पणगाई बीयहरियाई तसकायं च सबसो नचा ॥ 53 ॥ एयाई सन्ति पडिलेडे, चित्तमन्ताई से अभिनाय्। परिवजिय विहरित्था, इय सहाय से म्हावीरे॥54॥ अदु थावरा य तसत्ताए, तसा य थाव्र्त्ताए। अदुवा सबजोणिया सत्ता, कम्मुणा कप्पिया पुढो बाला ॥ 55 ॥ भगवं च एवमसि (ma0 से) सोवहिए हु लुप्पई पाले। कम्मच सरसो नचा तं पडियाइक्खे पावगं भ्ग्व्ण्॥56॥ दुविहं समिच मेहावी किरियमक्खायणलिसं नान्नी। आयाणसोयमैवायसोयं जोगं च सनसो गच्चा ॥5आआप्त्तिय् प्रणाउहि सयमसिं अक्र्न्न्याए। जस्सित्यिओ परिमाया सव्वकम्मावहाउ से अद्क्सु॥5त्ताहाकी न से सेवे सचसो कम्म (pa0 कंगणा) अद्क्खू। जं किंचि पावर्ग भगवं तं अकुर्व वियर्ड भुजित्या॥59॥न्नो सेवै य परवत्यं परपाएवी से न भुन्य्जित्था। परिवजियाण ओमाणं गच्छा संखडिं असरणयाए ॥ 60 ॥ मायपणे असणपाणस्स नाणुगिदे रसेसु अपडिले । अच्छिंपिनो पमजिजा नोविय कंड्यए मुणी गायं ॥ 61 ॥ अप्पं तिरिय पेहाए अपि पिडओ पेहाए। अप्पं बहएऽपहिभाणी पंथपेहि चरे ज्य्मान्ने॥62॥ सिसिरंसि अदपढिवणे ते बोसिज प्त्थ्म्न्न्गारे|प्सारितु बाहुं परकमे नो अवलम्बियाण kNdhmi॥63॥ esa विही अणुकन्तो माहणेण मईमया । बहुसो अपडिलेण मगवया एवं रियं ॥ 64aa तिमि ॥409u01॥प्रियास्न्नाई सिजाजओएमइयाजो जाओ चुइयाओ|आइक्ख् ताई सयणासणाई जाई सेवित्था से म्हावीरे॥65॥आवेस्न्न्स्भाप्वासु 11 आचारांग-असण-5 मुनि दीपरनसागर Page #14 -------------------------------------------------------------------------- ________________ पणियसालासु एगया वासो अदुवा पलियठाणेसु पलालपुत्रेसु एगया वासो ॥ 66 ॥ आगन्तारे आरामागारे तह य नगरे व एगया वासो सुसाणे सुष्णगारे वा रुक्खमूले व एगया वासो ॥ 67 ॥ एएहिं (pra0सु) मुणी सयणेहिं (pra0 सुं) समणे आसि पतेरस वासे। राई दिवंपि जयमाणे अपमन्ते समाहिए झाइ ॥ 68 ॥ णिपिनो पगामाए सेबै भगवं उडाए । अग्गावै य अप्पाणं इसि साई य (pra0 सहासि) अपडिने ॥ 69 ॥ संबुज्झमाणे पुणरवि आसिंसु भगवं उत्त्त्थाए। निक्खम्म एगया राओ बहि चकमिया मुहुत्तागं ॥ 70 ॥ सयणेहिं तत्युवसम्गा नीमा जासी अणेगरूवा य संसप्पगा य जे पाणा अदुवा जे पक्खिणो उवचरन्ति ॥ 71 ॥ अदु कुचरा उवचरन्ति गामरक्खा य सत्तिहत्था y। अदु गामिया उवसग्गा इत्थी एगैया पुरिसा य ॥ 72 ॥ इहोइयाई परलोइयाई भीमाई अन्नेग्रूवाई। अवि सुम्भिदुब्भिगन्धाई सदाई अणेगरूवाई ॥ 73 ॥ अहियासए सया समिए फासाई विरूव्रूवाई। अरई रई अभिभूय रीयह माहणे अबहुबाई ॥ 74 ॥ स जणेहिं तत्थ पुच्छि एगचरावि एगया राओ। अशाहिए कसाइत्या पेहमाणे समाहिं अपडिले ॥ 75 ॥ अयमंतरंसि को इत्थ? अहमंसित्ति भिक्खु आहछु । अयमुत्तमे से धम्मे तुमिणीए कसाइए झाइ ॥ 76 ॥ jaMsi'ppege पवेयन्ति सिसिरे मारुए पवायन्ते । taMsi'ppege अणगारा हिमवाए निवायमेसन्ति ॥ 77 ॥ संघाडीओ पवेसिस्सामो एहा य समादहमाणा । पिहिया व सक्खामो ऐदुक्खे हिमगसंफासा ॥ 78 ॥ तंसि भगवं अपडिले अहे विगडे अहियासए दविए निक्खम्म एगया राज ठाइए भगवं समियाए ॥ 79 ॥ एस विही अणुक्कन्तो माहणेण ममया बहुसो अपडिण्णेण भगवया एवं रीयन्ति ॥ 80 ॥ त्तिबेमि ॥ a0 9302 ॥ तणफासे सीयफासे य तेउफासे य दंसमसगे य अहियासए सया समिए फासाई विरूवरूवाई ॥ 81 ॥ अह दुम्बरलाढमचारी वज्जभूमिं च सुम्भभूमिं च पंतं सिज्यं सेविंसु आसणगाणि चेव पंताणि ॥ 82 ॥ लादेहिं तस्सुवसग्गा बहवे जाणवया लूसिं अह लहदेसिए भत्ते कुकुरा तत्थ हिंसिसु निवसु ॥ 83 ॥ अप्पे जणे निवारेइ लूसणए सुणए द्स्मान्ने। छुच्छुकारिति आहंसु समणे कुकुरा दसंतुत्ति ॥ 84 ॥ एलिक्खए जणा (ma0 जणे) भुजो बहवे वज्जभूमि फरुसासी लहिं गहाय नालियं समणा तत्थ य विहरिं ॥ 85 ॥ एवंपि तत्थ विहरन्ता पुट्टपुत्रा अहेसि सुणएहिं संलुशमाणा सुणएहिं दुच्चराणि तत्व लादेहिं ॥ 86 ॥ निहाय दण्डं पाणेहिं तं कार्यं बोसज्जमणगारे अह गामकष्टए भगवन्ते अहिआसए अभिसमिया ॥ 87 ॥ नागो संगामसीसे वा पारए तत्थ से म्हावीरे। एवंपि तत्थ (pra0 तया) लाहिं अलद्धपुत्रोषि एगया गामो ॥ 88 ॥ उवसंकमन्तमपडिनं गामंतियम्मि (pra0 पि) अप्पत्तं पडिनिक्खमित्तु लूसिंस एयाओ परं पलेहिति ॥ 89 ॥ हयपुवो तत्थ दण्डेण अदुवा मुट्ठिणा अद् कुन्तफलेण । अदु लेगुणा कवालेण हन्ता हन्ता बहवे कन्दिसु ॥ 90 ॥ मंसाणि (pra0 मंसूणि) छिनपुवाणि उडंभिया एगया कार्य परीसहाई लुचिसु अदुवा पंसुणा उवकरिंसु ॥ 91 ॥ उचालय निहणिस अदुवा आसणाउ खलैंसु बोसट्टकायपणयाऽऽसी दुक्खसहे भगवं अपडिषे ॥ 92 ॥ सूरो सङ्गामसीसे वा संबुडे तत्थ से म्हावीरे। पडिसेवमाणे फरसाई अचले भगवं रयित्था ॥ 93 ॥ एस विही अणुकन्तो0 जाव रीयंति ॥ 94 ॥ त्तिबेमि ॥ a0 903 ॥ ओमोयरियं चाएइ अपुट्ठेऽवि भगवं रोगेहिं पुढे वा अपुढे वा नो से साइज्बई तेइच्छं ॥ 95 ॥ संसोहणं च वमणं च गायभंगणं च सिणाणं च संवाहणं च न से कप्पे दन्तपक्खाणं च परिनाए (pra0 य) ॥ 96 ॥ विरए गामधम्मेहिं रीयै माहणे अबहुवाई सिसिरंमि एगया भगवं छायाए झाइ आसीय ॥ 97 ॥ आयावद्द य गिम्हाणं अच्छइ उकुर्3ae अभितावे। अदु जाव इत्थ गृहेणं ओयणमंथुकुम्मासेणं ॥ 98 ॥ एयाणि तिनि पडिसेवे अट्ट मासे अ जावयं भगवं । अपीन्थ एगया भगवं अद्धमा अदुवा मासंपि ॥ 99 ॥ अवि साहिए दुवे मासे छप्पि मासे अदुवा विहरित्था (pra0 अपिवित्ता)| गओवरायं अपडिले अन्नगिलायमेगया भुजे ॥ 100 ॥ छट्टेण एगया भुजे अदुवा अट्टमेण द्स्मेन्न्ण्। दुवालसमेण एगया मुझे पेहमाणे समाहिं अपडिले ॥ 101 ॥ णच्चा णं से महावीरे नोऽविय पावगं सयमकामी अहिं वाण कारित्था कीरतंपि नाणुजाणित्था ॥ 102 ॥ गामं पविसे नगरं वा घासमेसे कडं प्र्त्त्त्ताए। सुविसुद्धमेसिया भगवं आयतजोगयाए सेवित्था ॥ 103 ॥ अदु वायसा दिगिंछत्ता जे अने रसेसिणो सत्ता । घासेसणाए चिट्ठन्ति सययं निवइए य पेहाए ॥ 104 ॥ अदुवा माहणं च समणं वा गामपिण्डोलगं च अतिहिं वा। सोवागमूसियारिं वा कुकुरं वावि चिट्टियं पुरओ ॥ 105 ॥ वित्तिच्छेयं वज्जन्तो तेसिमपत्तियं परिहरन्तो । मन्त्रं परकमे भगवं अहिंसमाणो घासमेसित्था ॥ 106 ॥ अवि सूइयं वा सुकं वा सीयं पिंडं पुराणकृम्मासं । अद् बुकसं पुलागं वा ल पिंडे अद्धे दविए ॥ 107 ॥ अपि झाइ से महावीरे आसणत्थे अकुकुए झाणं उर्दू अहे तिरियं च पेहमाणे समाहिमपडिने ॥ 108 ॥ अकसाई विगयगेही य सदरूवेस अमुच्छिए झाई। छउमत्थोऽवि (pra0 विवि) परकममाणो न पमायं सईपि कुवित्था ॥ 109 ॥ सयमेव अभिसमागम्म आय्त्जोग्माय्सोहीए। अभिनिव्वुडे अमाइडे आवकटं भगवं समियासी ॥ 110 ॥ एस विही अणु 0 रीयै ॥ 111 ॥ त्तिबेमि ॥ u0 4 उपधानाध्ययनं 9 ॥ इति प्रथमः श्रुतस्कन्धः ॥ [55] से भिक्खू वा भिक्खुणी वा गाहावैकुलं पिंडवायपडियाए अणुपविट्टे समाणे से जं पुण जाणिज्जा असणं वा पाणं वा खाइमं वा साइमं वा पाणेहिं वा पणगेहिं वा बीएहिं वा हरिएहिं वा संसत्तं उम्मिस्सं (pra0 सीओदएण वा संसनं उम्मिस्सं ) सीओदएण वा ओसितं रचसा वा परिघासियं तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा परहत्यंसि वा परपायंसि वा अफासुयं अणेसणिज्जंति मनमाणे लाभेऽवि संते नो पडिग्गाहिज्जा से य (3) 12 आचारांग असणे- 1 1 मुनि दीपरत्नसागर Page #15 -------------------------------------------------------------------------- ________________ आहच पडिग्गहिए सिया से तं आयाय एर्गतमवक्कमिजा एगंतमवक्कमित्ता अहे आरामंसि वा अहे उक्स्सयंसि वा अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसे ( अप्पुदए ) अप्पुत्तिगपणगदगमट्टियमकडासंताणए विगिंचिय 2 उम्मीसं विसोहिय 2 तओ संजयामेव a~jijja वा पीइज वा, जं चनो संचाइज्जा भुत्तए वा पायए वा से तमायाय एगंतमवक्कमिज्जा, अहे झामथंडिलंसि वा अहिरासिंसि वा किट्टरासिसि वा तुसरासिसि वा गोमयरासिंसि वा अन्नयरंसि वा तहप्पगारंसि थंडिलंसि पडिलेहिय पढिलेहिय पमज्जिय पमज्जिय तओ संजयामेव प्रिदृविजा|224aa से भिक्खू वा भिकखणी वा गाहावै जाव पबिट्टे समाणे से जाओ पुण ओसहीओ जाणिज्जा-कसिआणो सासियाओ अविदलकडाओ अतिरिच्छच्छिन्नाओ अवृच्छिण्णाओ तरुणियं वा छियाडि aNabhikaMta'bhajiyaM पेहाए अफासुर्य अणेसणिज्जति मन्त्रमाणे लाभे संते नो पडिग्गाहिज्जा, से भिक्खू वा. नाव पबिट्टे समाणे से जाओ पण ओसहीओ जाणिज्जा-अकसिणाओ असासियाओ विदलकडाओ तिरिच्छच्छिन्नाओ वुच्छिन्नाओ तरुणियं वा छिवाडि अभिकंतं भजियं पेहाए फासुयं एसणिज्जति मन्त्रमाणे लाभे संते प्द्दिग्गाहिज्जा।225। से भिक्खू वा जाव समाणे से जं पुण जाणिज्जा-पिहुयं वा बहुरयं वा भुंजियं वा मधुं वा चाउलं वा चाउलपलंबं वा सई संभज्जियं अफासुयं जाव नो पडिगाहिज्जा, से भिक्खू vA0 जाव समाणे से जं पुण जाणिज्जा-पिहुयं वा जाव चाउलपलंबं वा असई भजियं दुक्खुत्तो वा तिक्खुत्तो वा भजियं फासुयं एसणिज्जं जाव पडिगाहिज्जा । 226 / से भिक्खू वा भिक्खुणी वा गाहावैकुलं जाव पविसिउकामे नो अन्नउत्थिएण वा गारथिएण वा परिहारिओ वा अप्परिहारिएणं सद्धिं गाहावैकुलं पिंडबायपडियाए पविसिज या नि खमिज वा, से भिक्खू वा बहिया वियारभूमि वा विहारभूमि वा निक्खममाणे वा पविसमाणे वा नो अन्नौस्थिएण वा गारथिएण वा परिहारिओ वा अपरिहारिएण सदि बहिया वियारभूमि वा विहारभूमि वा निक्खमिज वा परिसिज वा, से भिक्खू वा गामाणुगामं दूइजमाणे नो अन्नौस्थिएण वा जाव गामाणुगाम दूइजिज्जा । 2271 से भिक्खू वा भिखुणी वा जाव पविट्टे समाणे नो अनउत्थियस्स वा गारत्थियस्स वा परिहारिओ वा अपरिहारियस्स असणं वा पाणं वा खाइमं वा साइमं वा दिजा वा अणुपइज्जा वा । 228 / से पाणाइ भूयाइजावाइसत्ताइसमारभ समुहिस्स काय पामिच आच्छन अणिसट्ट अभिडं आहट्ट चएइ तंतहप्पगारं असणं वा 4 परिसंतरकडं वा अपरिसंतरकई वा बहिया नीहडं वा अनीहडं वा अत्तट्टियं वा अणत्तट्टियं वा परिभतं वा अपरिभत्तं वा आसेवियं या अणासेवियं वा अफासुयं जाव नो पडिग्गाहिज्जा, एवं बहवे साहम्मिया एगं साहम्मिणि चहवे साहम्मिणीओ ममुहिस्स चत्तारि आलावगा भान्निय्वा।229। से भिक्खू वा जाव समाणे से जं पुण जाणिज्जा असणं वा 4 वहवे समणा माहणा अतिही किवणवणीमए पगणिय 2 समुहिस्स पाणाई वा 4 समारम्भ जाव नो प्द्दिम्माहिना|230 1 से भिक्खू वा भिकखुणी वा जाव पबिट्टे समाणे से जं पुण जाणिज्जा असणं वा 4 वहवे समणा माहणा अतिहिकिवणवणीमए समुदिस्स जाव चेएइतं तहप्पगारं असणं वा 4 अपरिसंतरकडं वा अबहियानीहडं अणत्तट्टियं अपरिमुत्तं अणासेवियं अफासुयं अणेसणिज्जं जाव नो पडिग्गाहिजा, अह पुण एवं जाणेना पुरिसंतरकडं बहियानीहई अत्तट्टियं परिभुत्तं आसेवियं फासुयं एसणिज्जं जाव पडि गाहिजा । 231 / से भिक्खू वा भिक्षुणी वा गाहावैकुलं पिंडवायपडियाए पविसिउकामे से जाई पुण कुलाई जाणिज्जा-इमेसु खलु कुलेसु नीए पिंडे दिनै अग्गपिडे दिजह नियए भाए दिनै नियए अबर्3अभाए दिज्जइ, तहप्पगाराइं कुलाई नीयाई नीउमाणाई नो भत्ताए वा पाणाए वा पविसिज वा निक्खमिज वा. एयं खलु तस्स भिकस्स भिक्खुजीए वा सामग्गियं जं सब हिं समिए सहिए सया जएत्तिमि । 232 ॥ a01 u01||से भिक्खू वा भिक्खुणी वा गाहावैकुलं पिंडबायपडियाए अणुपविट्टे समाणे से जं पुण जाणिजा-असणं वा 4 अट्टमिपोसहिएसु वा अद्धमासिएसु वा मासिएसु वा दोमासिएसु वा (तेमासिएसु बा.) चाउम्मासिएसुबा पंचमासिएसु वा उम्मासिएस वा उऊमु वा ऊसंधीस वा ऊपरियडेसु वा बहवे समणमाहणातिहिकिवणवीमगे एगाओ उकखाओ परिएसिजमाणे पेहाए दोहिं उक्वाहि परिएसिजमाणे पेहाए तिहि कुंभीमुद्दाओबा कलोबाइओ या सनिहिसंनिचयाओ वा परिएमिजमाणे पेहाए तहप्पगारं असणं वा 4 अपुरिसंतरकडं जाव अणासेवियं अफासुयं जाव नो पडिगाहिज्जा, अह पुण एवं जाणिज्जा परिसंतरकर्ड जाय आसेवियं फासुयं प्द्दिग्गाहिजा|232से भिक्खू वा जाव समाणे से जाई पुण कुलाई जाणिजा, तंजहा- उम्गकुलाणि वा भोगकुलाणि वा राइनकुलाणि या खत्तियकुलाणि वा इक्यागकुलाणि वा हरिवंसकुल्लाणि वा एमियकुलाणि वा वेसियकुलाणि वा गंडागकुलाणि वा कोट्टागकुलाणि वा गामरक्स्यकुलाणि या चुकासकुलमणि (pra0 पोकासाईयकुलाणि) वा अन्नयोग वा तहप्पगारेसु कुलेसु अदुगुंछिएम अगरहिएमु असणं वा 4 फासुर्य जाव प्द्दिग्गाहिजा।234॥ से भिक्खू वा जाव समाणे से जं पुण जाणिज्जा-असणं वा 4 समवाएमु वा पिडनियरेसु वा खंदमहेसु वा एवं रुदमहेसु वा मुगुंदमहेसु वा भूयमहेसु चा जक्खमहेसुवा नागमहेसु वा थूममहेसु वा चेइयमहेसु वा रुक्खमहेसु वा गिरिमहेसु वा दरिमहेसुवा अगडमहेसु वा ta13आचारांग- राय-1 मुनि दीपरनसागर zilAARHEMORRIGATINDIARRAGIRIVARIKRABAIKORANGARS40988430MIRN20489334121260MMENDAR Page #16 -------------------------------------------------------------------------- ________________ ASTRAIGIPREMISPHESABPERSPENSARLASPRNARIESANSFOMA8%8858SPIRAEPENSPEABPRANGANISARARIPRASHNA लागमहेसु वा दहमहेसु वा नईमहेसु वा सरमहेसु वा सागरमहेसु वा आगरमहेसु वा अन्नयरेसु वा तहप्पगारेसु विरुवरुवेसु महामहेसु वहमाणेसु पहवे समणमाहणातिहिकिवणवणीमगे एगाओ उक्खाओ परिएसिज्जमाणे पेहाए दोहिं जाव संनिहिसंनिचयाओ वा परिएमिजमाणे पेहाए तहप्पगारं असणं वा 4 अपरिसंतरकडं जाव नो पडिग्गाहिज्जा, अह पुण एवं जाणिज्जा-दिन ज तेसि दायचं, अह तत्थ भुजमाणे पेहाए गाहावैभारियं वा गाहावैभगिणिं वा गाहावैपुत्तं वा धूयं वा सुण्डं वा धाई वा दासं वा दासि वा कम्मकरं वा कम्मकरि वा से पूनामेव आलोहजा-आउसित्ति वा भगिणित्ति वा दाहिसि मे इत्तो अन्नयरं भोयणजायं, से सेवं वयंतस्स परो असणं वा 4 आहद्दु दलाइजा तहप्पगारं असणं वा 4 सयं वा पुण जाइजा परो वा मे दिना फासुयं जाव पडिग्गाहिजा । 235 / से भिक्खू bA0 परं अद्धजोयणमेराए संखडि नच्चा संखडिपडियाए नो अभिसंधारिजा गमणाए. से भिक्खू वा 2 पाईणं संखडिं नचा पट्टीणं गच्छे अणाढायमाणे, पडीणं संखडिं नच्चा पाईणं गच्छे अणाढायमाणे, दाहिणं संखडि नचा उदीणं गच्छे अणाढायमाणे, उईणं संखडि नचा दाहिणं गच्छे अणाढायमाणे, जत्थेव सा संखडी सिया. तंजहा-गामंसि वा नगरंसि वा खेडंसि वा कब्बडंसि वा मडंबसि वा पट्टणंसि वा आगरंसि वा दोणमुहंसि बा नेगमंसि वा आसमंसि वा संनिवेसंसि वा जाव रायहाणिसि वा संखटि संखडिपडियाए नो अभिसंधारिजा गमणाए, केवली व्या-आयाणमेयं (प. आययणमेय) संखडि संखडिपडियाए अभिधारेमाणे आहाकम्मियं वा उद्देसियं वा मीसजायं वा कीयगडं वा पामिच्चं वा अच्छिजं वा अणिसिटुं वा आभिहडं वा Aha1 दिजमार्ण भुजिजा, अस्संजए भिक्खुपडियाए सुडियदुवारियाओ महडियदुवारियाओ कुजा, महल्लियदुवारियाओ खुडियदुवारियाओ कुजा, समाओ सिजाओ विसमाओ कुज्जा, विसमाओ सिज्जाओ समाओ कुज्जा, पवायाओ सिज्जाओ निवायाओ कुज्जा. निवायाओ सिजाओ पवायाओ कुजा. अंतो वा बहिं वा उवस्मयस्स हरियाणि छिदिय हिंदिय दालिय दालिय संथारगं संथारिजा, एस विलंगयामो सिज्जाए, तम्हा से संजए नियंठे तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडिं संखडिपडियाए नो अभिसंधारिजा गमणाए, एयं खलु तस्स भिक्खुस्स जाव सया जे। 236 ॥ a01 u02|| से एगइओ अन्नयरं संखडिं आसित्ता पिवित्ता छतिज वा बमिज वा भुने वा से नो सम्मं परिणमिज्जा अन्नयरे वा से दुक्खे रोगायंके समुप्पजिजा, केवटी चूया आयाणमेयं । 237 / इह खलु भिक्खू गाहावईहिं वा गाहावईणीहि वा परिवायएहि वा परिवाइयाहि वा एगज मदि मुंडं पाउं भो वैमिस्स हुरत्था वा उवस्मयं पडिलेहेमाणो नो लभिज्जा नमेव उवस्मयं संमिस्सीभावमावजिज्जा अन्नमणे वा से मने विपरियासियभूए इथिविग्गहे वा किलीचे वा तं भिक्खु उवसंकमित्तु व्या-आउसंतो समणा ! अहे आरामंसि वा अहे उवस्सयंसि वा राओ वा वियाले वा गामधम्मनियंनियं कद्द रहस्सियं मेहुणधम्मपरियारणाए आउद्दामो,तं चेवेगईओ सातिजिज्जा, अकरणिज्ञं चेयं संखाए एए आयाणा (आयतणाणि) संति संविजमाणा पचवाया भवंति, तम्हा से संजए नियंठे नहप्पगारं परेसंखटि vA0 संखडि संखडिपडियाए नो अभिसंधारिजा ग्म्न्नाए। 238 / से भिक्खू वा अनयरि संखडि सुचा निसम्म संपहावद उस्सुयभएण अप्पाणेणं, धुवा संखडी, नो संचाएइ तस्थ इयरेयरेहिं कुलेहि सामुदाणियं एसियं वेसियं पिंडवायं पडिग्गाहित्ता आहारं आहारित्तए, माइहाणं संफासे, नो एवं करिजा, से तत्व कालेण अणुपविसित्ता तन्धियरेयरेहि कलेहिं सामुदाणियं एसियं वेसियं पिंडवायं पडिगाहित्ता आहारं आहारिजा । 239 / से भिक्खू वा 2 से जं पुण जाणिज्जा गामं वा जाव रायहाणिं वा इमंसि खलु गामंसि वा जाव रायहाणिसि वा संखडी सिया तंपि य गार्म वा जाव रायहाणिं वा संखडिं संखडिपडियाए नो अभिसंधारिजा गमणाए, केवली च्या-आयाणमेयं, आइनाऽवमाणं संखडिं अणुपविस्समाणस्स पाएण वा पाए अकंतपुष्वे भवै हत्येण वा हत्ये संचालियपुड्वे भवै पाएण वा पाए आवडियपुग्ने भवै सीसेण वा सीसे संघट्टियपुवे भवै काएण वा काए संखोभियपुवे भवै दंडेण वा अट्टीण वा मुट्ठीण वा लेलुणा वा कवालेणू चा अभिहयपुत्रे भवै सीओदएण वा उस्सिनपुवे भवै रयसा वा परिघासियपुत्वे भवै अणेसणिजे वा परिभुत्तपत्रे भवै अन्नेसि वा दिजमाणे पडिग्गाहियपुष्वे भवै तम्हा से संजए नियंठे तहप्पगारं आइनावमाणं संखडि संखडिपडियाए नो अभिसंधारिजा गमणाए । 240 / से भिक्खू वा 2 जाव समाणे से जं पुण जाणिजा असणं वा 4 एसणिजे सिया अणेमणिज्जे सिया वितिगिंछसमावन्नेण अप्पाणेण असमाहडाए लेसाए तहप्पगारं असणं वा 4 लाभे संते नो पडि। गाहिज्जा।241। से भिक्खू0 गाहावैकुलं पविसिउकामे सत्रं भंडगमायाए गाहावैकुलं पिंडयायपडियाए पविसिज वा निक्खमिज बा, से भिक्खू वा 2 वहिया विहारभूमि वा वियारभूमि वा निक्खममाणे वा पविसमाणे वा सवं भंडगमायाए बहिया विहारभूमि वा वियारभूमि वा निक्वमिज वा परिसिज वा, से भिक्खू वा 2 गामाणुगामं दूइज्जमाणे सव्वं भंडगमायाए गामाणुगाम दूइजिजा।242। से भिक्खू0 अह पुण एवं जाणिज्जा-तिवदसियं वासं बासेमाणं पहाए तिबदेसियं महियं संनिचयमाणं पेहाए महवाएण वा रयं समुधुयं 8 पेहाए तिरिच्छसंपाइमा वा तसा पाणा संथडा संनिचयमाणा पेहाए, से एवं नया नो सर्व भंडगमायाए गाहावैकुलं पिंडवायपडियाए पविसिज वा निक्समिज वा बहिया बिहारभूमि 14 आचारांग- अन्य्। मुनि दीपरत्नसागर Page #17 -------------------------------------------------------------------------- ________________ वा वियारभूमि वा निक्समिज या परिसिज या गामाणुगाम दूइजिज्जा।243। से भिक्खू वा 2 से जाई पुण कुलाई जाणिज्जा तंजहा-खतियाण या राईण वा कुराईण चा रायपेसियाण वा रायवंसट्ठियाण या अंतो वा बाहिं वा गच्छंताण वा संनिविट्ठाण वा निमंतमाणाण वा अनिमंतेमाणाण वा असणं वा 4 लाभे संते नो पडिगाहिजा । 244 ॥ a01 u03|| से भिक्स् वा जाव समाणे से जं पुण जाणेजा मंसाइयं वा मच्छाइयं वा मंसखलं वा मच्छखलं वा आहेणं वा पहेणं वा हिंगोलं वा संमेलं वा हीरमाणं पेहाए अंतरा मे मग्गा बहुपाणा बहुचीया बहुहरिया चहुओसा बहूदया बहूत्तिंगपणगदगमट्टीयमकडासंताणया बहवे तत्थ समणमाहणातिहिकिवणवणीमगा उवागया उवागमिस्संनि (उवागच्छनि) तत्थाइना वित्ती नो पन्नस्म निक्खमणपसाए नो पन्नस्स बायणपुच्छणपरियट्टणाणुप्पेहधम्माणुओगचिंताए, से एवं नया तहष्पगारं पुरेसंखडि वा पच्छासंखडिं वा संसडि संखडिपडिआए नो अभिसंधारिजा गमणाए, से भिक्खू vA0 से जं पुण जाणिज्जा मंसाइयं वा मच्छाइयं वा जाव हीरमाणं वा पेहाए अंतरा से मग्गा अप्पा पाणा जाच संताणगा नो जत्थ बहवे समण जाव उवागमिस्संति अप्पाइन्ना वित्ती पन्नस्स निक्खमणपवेसाए पन्नस्स वायणपुच्छणपरियट्टणाणप्पेहधम्माणओगचिंताए, सेवं नचा तहप्पगारं परेसंखडिं vA0 अभिसंधारिज न्नाए।245।से भिक्खू वा 2 जाव पविसिउकामे से जं पुण जाणिज्जा खीरिणियाओ गावीओ खीरिजमाणीओ पेहाए असणं या 4 उपसंखडिजमाणं पेहाए पुरा अप्पहिए सेवं नचा नो गाहाबैकलं पिंडवायपडियाए निक्समिज वा परिसिज वा, से तमादाय एगंतमवकमिज्जा अणावायमसंलोए चिहिज्जा, अह पुण एवं जाणिज्जा-खीरिणियाभोगावीओसीरियाओ पहाए असणं वा 4 उपक्वडियं पेहाए पुराए जूहिए सेवं नचा तओ संजयामेव गाहा निक्खमिज vaa0॥246॥ भिक्खागा नामेगे एषमाहंसु-समाणा या वसमाणा वा गामाणुगामं दूइज्जमाणे खुट्टाए खलु अयं गामे संनिम्ताए नो महालए से हंता भयंतारो बाहिरगाणि गामाणि भिक्खायरियाए वयह, संति तत्थेगैयस्स भिक्खुस्स पुरेसंथुया वा पच्छासंधुया वा परिवसंति, तंजहा-गाहावई वा गाहावइणीओ वा गाहापाइपत्ता वा गाहावयधूयाओ वा गाहावईसण्हाओ वा घाईओवा दासा वा दासीओ वा कम्मकरा वा कम्मकरीओ वा. तापगाराइं कुलाई पुरेसंथुयाणि वा पच्छासंथुयाणि वा पुत्रामेव भिक्खायरियाए अणुपपिसिस्सामि, अविय इत्थ लभिस्सामि पिडं वा लोयं वा खीरं वा दहि वा नवीयं वा घयं वा गुई वा तिहुं वा महु~ वा मजं वा मंसं वा सकुलिं वा फाणियं वा पूर्व वा सिहिरिणि वा, तं पुवामेव भुवा पिचा पडिग्गहं च संलिहिय संमज्जिय तओ पच्छा मिरहिं सदिगाहा0 परिसिस्सामि वा निक्समिस्सामि वा माइहाणं संफासे, तं नो एवं करिज्जा, से तत्थ भिक्खूहिं सद्धि कालेणं अणुपविसित्ता तस्थियरेयरेहिं कुलेहिं सामुदाणिय एसियं चेसियं पिंडवायं पडिगाहित्ता आहारं आहारिज्जा, एयं खलु तस्स भिक्खुस्स vA0 साम्ग्गिय्।247॥a01304॥से भिक्खू वा 2 जाव पविढे समाणे से जं पुण जाणिज्जा-अम्गपिडं उक्विपमाणं पेहाए अग्गपिंड निक्खिपमाणं पेहाए अग्गपिडं हीरमाणं पेहाए अग्गपिंड परिभाइजमाणं पेहाए अग्गपिंडं परि जमाणं पेहाए अम्गपिडं परिदृविजमाणं पेहाए पुरा असिणाइ वा अबहाराइ वा पुरा jattha'paNe समण वणीमगा खदं2 उपसंकमंति से हंता अहमवि खर्च 2 उपसंकमामि, माइट्ठाणं संफासे, नो एवं क्रेजा|248आसे भिक्खू वा जाव समाणे अंतरा से वप्पाणि वा फलिहाणि वा पागाराणि वा तोरणाणि वा अग्गलाणि वा अग्गलपासगाणि वा सति परकमे संजयामेव परिकमिजा, नो उजुयं गच्छिज्जा, केवली ध्या-आयाणमेयं, से तत्थ परकममाणे पयलिज या पक्षलेज वा पयडिज्ज वा से तत्थ पयलमाणे वा पक्षलेजमाणे या पवडमाणे वा नस्य से काए उच्चारेण वा पासवणेण वा खेलेण या सिंघाणेण वा वंतेण वा पित्तण वा पूएण वा सुकेण वा सोणिएण वा उबलिने सिया, तहप्पगारं कायं नो अणंतरहियाए पुढवीए नो ससिणिद्वाए पुढवीए नो ससरक्खाए पुढवीए नो चित्तमंताए सिलाए नो चित्तम. ताए टेलूए कोलाबासंसि वा दारुए जीवपइट्टिए सांडे सपाणे जाव ससंताणए नो आमजिज वा पमजिज वा संलिहिज वा निलिहिज वा उचलेज या उपडिज या आयायिज वा पयाविज्ज वा, से पुवामेव अप्पससरक्खं तणं वा पत्तं वा कटुं वा सकरं वा जाइज्जा, जाइत्ता से तमायाय एगंतमयकमिज्जा 2 अहे झामथंडिलंसि वा जाव अन्नयरंसि वा तहप्पगारंसि3 पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय तओ संजयामेव आमज्जिज्ज वा जाव पयाविज्ज बा।249। से भिक्खू vA0 से जं पुण जाणिज्जा गोणं पियाल पडिपहे पेहाए महिसं बियालं पडिपहे पेहाए, एवं मणुस्सं आसं हन्थि सीह बग्धं विगं दीवियं अच्छं तरच्छं परिसरं सियालं विरालं सुणयं कोलसुणयं कोकंतियं चित्ताचितडयं वियालं पडिपहे पेहाए सइ परकमे संजयामेव परकमेज्जा, नो उज्जुयं गच्छिज्जा, से भिक्खू vA0 समाणे अंतरा से उवाओ वा खाणुए वा कंटए वा घसी वा भिलुगा वा विसमे या विज्जले वा परियावज्जिज्जा, सइ परकमे संजयामेव, नो उज्जुयं ग्च्छिज्जा।250। से भिक्खू vA0 गाहावैकुलस्स दुवारवाहं कंटगदियाए परिपिहियं पेहाए तेसिं पुवामेव उग्गहं अणणुनविय अपडिलेहिय अप्पमज्जिय नो अवंगुणिज्ज वा पविसिव वा निक्खमिज वा तेसिं पुवामेव उग्गहं अणुन्नविय पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय तओ संजयामेव अवंगुणिज्ज वा पविसेज 15 आचारांग- रौत्- मुनि दीपरबसागर SPELASPUNERROPICASTEMAPSARPEARNAMEPRABPRENESSPAI87858PICHARPENSPERMBAIGARSHIS Page #18 -------------------------------------------------------------------------- ________________ SHRSSPACLEPENSTREASYSHOCARPICASHEMISP25372605813552VASYSERINEERNESSPIRISH वा निकखमेज्ज वा। 251 / से भिकखू या 2 से जं पुण जाणिज्जा समणं वा माहणं या गामपिंडोलगं वा अतिहिं वा पुत्रपविट्ठ पेहाए नो तेमि संलोए सपडिद्वारे चिहिज्जा (pra0 केवली ब्या- आयाणमेयं पुरा पेहाए तस्सट्टाए परो असणं वा 4 आहह दलइज्जा, अह भिक्खूर्ण पुचोवइट्ट एस पइन्ना एस उवएसो जं नो तेमिं संलोए सपडिदुवारे चिडिजा) से तमायाय एगनमवकमिजा 2 अणावायमसंलोए चिट्ठिजा. से से परो अणावायमसंलोए चिट्ठमाणस्स असणं वा 4 आहढु दलइज्जा, से य एवं वैजा-आउसंतो समणा ! इमे मे असणे वा 4 रिभाएहवा ण, तंगइओ पांडगाहिना तुसिणीओ उवहिज्जा.वियाई एयं मममेव सिया.माइहाणं सफासे. नो एवं कारज्जा.से तमायाए तत्थ । गच्छिज्जारसे पुधामेव आलोइज्जा-आउसंतो समणा ! इमे मे असणे वा 4 सञ्चजणाए निसिडेतं भुजह वाणं जाव परिभाएह वा णं, सेणमेवं वयंतं परो वैजा-आउसंतो समणा! तुम व णं परिभाएहि.से तत्थ परिभाएमाणे नो अप्पणो खदं 2 डाय 2 ऊसदं 2 रसिय 2 मणुनं 2 निई 2 लक्खं 2, से तत्थ अमुच्छिए अगिद्धे अग(ना)ढिए अणज्झोवचन्ने बहुसममेव परिभाइजा, से णं परिभाएमाणं परो वैज्जा-आउसतो समणा ! मा णं तुमं परिभाएहि sacce vegaiA ठिया उ भुक्खामो वा पाहामो वा. से तत्थ मुंजमाणे नो अप्पणा खडं खलं जाव लक्वं, से नत्थ अमच्छिए 4 बहुसममेव जिज्जा वा पीइज्जा वा । 25 / से भिक्खू vA2 से जं पुण जाणिज्जा समणं वा माहणं वा गामपिंडोलगं वा अतिहि वा पुत्रपबिटुं पेहाए no te uvAiRmma pavimijja vA ओभासिज्ज वा, से नमायाय एगतमबक्कमिज्जा 2 अणावायमसलोए चिडिजा, अह पणे जाणिज्जा-पडिसेहिए वा दिने वा. नओ तमि नियत्तिए संजयामेव परिसिज्ज वा ओभामिम्ज वा एय: सामग्गिय । 253॥a01u05॥से भिक्खू vA0 से जं पुण जाणिज्जा-रसेसिणो बहवे पाणा घासेसणाए संथर्3e संनिवइए पेहाए तंजहाकुकडजाइयं वा सूयरजाइयं वा अग्गपिंडमि वा वायसा संथडा मंनिवैया पेहाए सइ परकमे संजयामेव परकमेम्जा, नो उज्जुयं ग्च्छिज्जा।254॥ से भिक्खू बा 2 जाव नो गाहावैकुलस्स वा दुवारसाह अवविय 2चिट्टिग्जा नो गादगच्छहणमनए चिहिज्जा.नोगा चंदणिउयए चिट्टिज्जा. नो गा सिणाणस्स वा बच्चस्स वा संलोए सपडिदुबारे चिहिज्जा. नो आलोयं वा थिग्गलं वा संधि वा दगभवणं चा बाहाओ पगिझिय 2 अंगुलियाए वा उदिसिय 2 उण्णमिय2 अवनमिय 2 निज्झाइज्जा, नो गाहावई अंगुलियाए उहिमिय2 नो गाअंगलिए चालिय2जाइज्जा. नो gA0 अंतज्जिय2जाइज्जा. नो gA0 aM0 उक्खुलपिया उक्खन्लोदय 2जाइजा, नो गाहावई वोदय 2जाइज्जा,नो वयणं । फरसं वैज्जा । 255 / अह नन्थ कंचि भुंजमाणं पेहाए गाहावई वा जाव कम्मकार वा से पूछामेव आलोइम्जा-आउसोनि वा भइणित्ति वा दाहिसि मे इनो अन्नयर भोयणजायं?. से सेवं वयंतस्स परो हत्थं वा मत्तं वा दकिं वा भायणं वा सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलिज्ज वा पहोइज्ज वा, से पुवामेव आलोइज्जा-आउसोत्ति वा भइणिति वा: माएयतुम हत्थ vA04माआदगावयडण वा 2उच्छालाह वा 2, भिकखाम मदाउएवमेव दलयाहिसे seba vayatassa para hattha vA4sAAMusika आहट्टदलैग्जा, तहप्पगारेणं पुरेकम्मकएणं हत्येणं वा 4 असणं vA4 अफासुयं जाव नो पडिगाहिज्जा, अह पूण एवं जाणिज्जा नो परेकम्मकएणं0, उदौडेणं तहप्पगारेणं वा उदउद्देण वा हत्येण वा 4 असणं वा 4 अफासुयं जाव नो पडिगाहिजा, अह पुणेवं जाणिज्जा-नो उदबडेण. ससिणिद्वेण सेसं तं चेव, एवं-ससरक्वे उदौडे, ससिणिद्धे मट्टिया ऊसे । हरियाले हिंगलुए, मणोसिन्दा अंजणे लोणे ॥ 1 ॥ गेरुय वन्निय सेडिय सोरहिय पिट्ठ कुकुस उक्कुत्त्त्थ्स्ण्स्त्त्त्तेन्न्। अह पुणेवं जाणिज्जा नो असंसट्टे संसट्टे नहप्पगारेण संसटेण हत्धेण वा 4 असणं वा 4 फासुयं जाब पडिगाहिजा । 256 / से भिक्खू वा 2 से जं पुण जाणिज्जा पिहुयं वा बहुस्य वा जाव चाउलपलंचं वा असंजए भिक्खुपडियाए चित्तमंताए सिलाए जाव संताणाए कुट्टिसु वा कुट्टिति वा कुहिस्संति वा उप्फर्णिम वा 3 नहप्पगारं पिहुयं vA0 अण्फासुयं नो पडिगाहिजा ।25।से भिक्खू वा 2 जाव समाणे से जं. बिलं वा लोणं उभियं वा लोणं अस्संजए जाच संताणाए भिदिमु 3 रुचिमु वा 3 बिलं वा लोणं उब्भियं वा लोणं अफासुयं नो पडिगाहिज्जा । 258aa से भिक्यू वा 2 से जं. असणं वा 4 अगणिनिक्खिनं तहप्पगारं अमणं वा 4 अफासुयं नो, केवटी व्या-आयाणमेयं, अस्संजए भिक्षुपडियाए उस्सिंचमाणे वा आमज्जमाणे वा पमज्जमाणे वा ओयारेमाणे वा उब्वनेमाणे वा अगणिजीये हिंसिज्जा, अह भिक्खूणं पुबोबडा एस पइन्ना एस हेऊ एस कारणे एसुवएसे जं तहप्पगारं असणं वा 4 अगणिनिक्वित्तं अफामुयं नो पडिक, एवं सामग्गिय । 259 ॥ a1u06॥से भिक्खू वा 2 से जं. असणं वा 4 खंधसि वा थंभंसि वा मंचंसि वा मालंसि वा पासायंसि वा हम्मियतलंसि वा अन्नयरंसि वा तहप्पगारंसि अंतलिक्खजायंसि उवनिक्विनं सिया तहप्पगारं मालोहर्ड वा 4 अफासुयं no0, केवली व्या-आयाणमेयं, अस्संजए भिक्सुपडियाए पीढं वा फलगं वा निस्सेणि वा उदूहलं वा आहथै उस्सविय दुरूहिज्जा. से तत्व दुरूहमाणे पयलिज्ज वा पवडिज्ज या, से नस्थ पयरमाणे वा 2 हत्थं वा पायं वा वाहुं वा ऊरूं वा उदरं वा सीसं वा अन्नयरं वा कायंसि इंदियजालं लूसिज वा पाणाणि वा 4 अभिहणिज वा वित्तामिज वान्लेमिज्ज वा संघसिज्ज वा संघहिज्ज वा परियाविज्ज वा किलामिज्ज वा ठाणाओ ठाणं संकामिज्ज वा, तं तहप्पगारं मालोहडं असणं वा 4 लाभे संते नो (4) 16 आचारांग-OMnsapA-1 PCS/CTNSAASPIRKETSMASTERNEARSHSSPASHIMACHASKASPIRACYRAASYCHEYAMPCARRIPRAISPENSPES मुनि दीपरत्नसागर Page #19 -------------------------------------------------------------------------- ________________ SHAREY245390AMONDIATRNEYGR3194600-4818065390983-889382% 80%80-8182486029 पडिगाहिज्जा, से भिक्खू वा 2 जाव समाणे से जं. असणं वा 4 कोट्ठियाओ वा कोलेज्जाओ वा अस्संजए भिक्खुपडियाए उकुज्जिय अवौज्जिय ओहरियं Aha1 दलइज्जा, तहप्पगारं असणं वा 4 लाभे मंते नो पडिगाहिज्जा । 260 / से भिक्खू vA0 से जं. असणं वा 4 महियाउलित्तं तहप्पगारं असणं वा 4 लामे saM0, केवली. अस्संजए bhi0 महिओलित्तं असणं vA0 उभिदमाणं पुढविकायं समारंभिज्जा तह तेउवाउवणस्सइतसकायं समारंभिज्जा, पुणरवि उल्लिंपमाणे पच्छाकम्मं करिजा, अह भिक्खूणं पुत्रो जं तहप्पगारं मट्टिओलितं असणं वा लामे|से भिक्खू से jaM0 असणं वा 4 पुढविकायपैडियं तहप्पगारं असणं vA0 अफासुर्य0, से भिकबू0 जं. अमणं वा 4 आउकायपैडियं चेव, एवं अगणिकायपइट्ठियं लाभे0, केवली0, अस्संज0 mi0 अगणिं उस्सकिय निस्सकिय ओहरिय आहहु दलैजा, अह भिक्खूणं जाव नो प्द्दि0।261। से भिक्खू वा 2 मे जं. असणं वा 4 अबुसिणं अस्संजए भि. सुप्पेण वा विहुयणेण वा तालियंटेण वा पत्तेण वा साहाए वा साहाभंगेण वा पिहुणेण वा पिहुणहत्येण वा चेलेण वा चेलकण्णेण वा हत्थेण वा मुहेण वा फुमिज वा वीइज वा, से पुवामेव आलोइज्जा-आउमोत्ति वा भइणिनि वा ! मा एतं तुमं असणं वा 4 अचुसिणं सुप्पेण वा जाव फुमाहि वा वीयाहि बा, अभिकखसि मे दाउं एमेव दलयाहि, से सेवं वयंतस्स परो मुष्पेण वा जाव वीइत्ता Aha9 दलैजा तहप्पगारं असणं वा 4 अफामुयं वा नो पडिक । 262 / से भिक्खू वा 2 से जं. असणं वा 4 वणस्सइकायपइट्ठियं तहप्पगारं असणं या 4 वण लामे संते नो पडि । एवं त्स्काएवि।263॥ से भिक्खू वा 2 से जं पुण पाणगजायं जाणिज्जा, तंजहा- उस्मेइमं वा 1 संसेइमं वा 2 चाउलोदगं वा 3 अन्नयरं या तहप्पगार पाणगजाय अहुणाधाय अणबिल अब्बुकत अपारंणय अविदत्यं अफासुयं जाव नो पडिगाहिज्जा, अह पण एवं जाणिजा चिराधोयं अंबिलं बकंतं परिणयं विद्वत्वं फामयं प्द्दिगाहिज्जा। मे भिक्खु vA0 से जं पुण पाणगजायं जाणिज्जा, तंजहा-तिलोदगं वा 4 तुसोदगं वा 5जवोदगं वा 6 आयामं वा 7 सोवीरं वा 8 सुद्धवियडं व आयाम वा 7 सावार वा 8 सुद्धवियडं वा 9 अन्नयरं वा तहप्पगारं वा पाणगजायं पुधामेव आलोइज्जा-आउसोति वा भइणित्ति वा ! दाहिसि मे इत्तो अनयरं पाणगजायं ?, से सेवं वयंतस्स परो वैज्जा-आउसंतो समणा ! तुमं चेवेयं पाणगजायं पडिग्गहेण वा उस्सिंचियाणं उयत्तियाणं गिण्हाहि, तहप्पगारं पाणगजायं सयं वा गिव्हिज्जा परो वा से दिजा. फासुयं लाभे संते पडिगाहिजा । 264aa से भिक्खू vA0 से जं पुण पाणगं जाणिज्जा-अणंतरहियाए पुढवीए जाव संताणए uda12 निक्रिखत्ते सिया, असंजए भिकसुपडियाए उदौर्3एण वा ससिणिद्वेण वा सकसाएण वा मतेण वा सीआदगण वा संभोइत्ता आइट्टु दलाइज्जा, तहप्पगारं पाणगजायं अफासुयं0, एयं खलु0 सामग्गियं । 265 ॥ a01307|| से भिक्खू वा 2से जं पुण पाणगजायं जाणिज्जा, तंजहा-अंबपाणगं वा 10 अंबाडगपाणगं वा 11 कविऌपाण 12 माउलिंगपा0 13 मुहियापा014 दालिमपा 15खज्जूरपा016 नालियेरपा017 करीरपा018 कोलपा019 आमलपा020 चिंचापा021 अन्नयरं वा तहप्पगारं पाणगजात साट्टियं सकणुयं सबीयगं अस्मंजए भिक्खुपडियाए छब्बेण वा दूसेण वा वालगेण वा आवीलियाण परिवीलियाण परिसावियाण Aha1 दलदज्जा तहप्पगारं पाणगजायं अफा0 लाभे संतेनो प्द्धिगाहिज्जा।266। से भिकम्य vA02 आगंतारेसु वा आगमागारेमुवा गाहावैगिहेसु वा परियावसहेसु वा अन्नगंधाणि वा पाणगंधाणि वा सुरभिगंधाणि या आघाय 2से तत्थ आसायपडियाए मुच्छिए गिद्धे गढिए अज्झोववन्ने अहो गंधो 2 नो ग्ण्ध्माघाइज्जा|267से भिस्व वा 2 से जंसालयं वा बिगलियं वा सासवनालियं वा अन्नयरं वा तहप्पगारं आमगं असस्थपरिणयं अफासु0| से भिक्खू vA0 से जं पुण* पिप्पलिं वा पिप्पलिचुण्णं वा मिरियं वा मिरियचुण्णं वा सिंगवेरं वा सिंगबेरचुषणं वा अन्नयरं वा तहप्पगारं आमग वा अमत्थप0 / मे भिक्स् vA0 से जं पुण पलंबजायं जाणिज्जा, तंजहा-अंबपलंब वा अंबाडगपलंवं वा तालप0 झिज्झिरिप0 सुरहि सल्लरप0 अन्नयरं तहप्पगारं पलंबजायं आमगं असत्यपा से भिक्खू 2 से जं पुण पवालजाय जाणिज्जा.नजहा-आसाट्ठपवालवा निग्गाहपापलुखुप0 निपूरप0 (pra0नायूरप0)साइप0अन्नयर वा तहप्पगार पवालजाय आमग असत्यपरिणयास mi02से जं पुण0 सरहुयजायं जाणिज्जा, तंजहा-सरर्3अयं (प. अंबसरैयं वा अंबाडगसरड्यं) कविठुमर दाडिमसर बिल्डस0 अन्नयरं वा तहप्पगारं सरडुजायं आमं असत्थपरिणयं0 से मिक्खुवासेज pa0 तंजहा-उंबरमंथं वा नग्गोहमंपिलंखमं आसोत्थमं0 अन्नयरं वा तहप्पगारं मंथजाय आमयं दुरुकं साणुचीयं अफामुयं । 268 / से भिक्खू vA0 से जं पुण आमडागं वा pRipinnArga वा महुं वा मज्ज वा सप्पिं वा खोलं वा पुराणगं वा इत्थ पाणा अणुप्पमयाई जायाई संवुड्ढाई अब्बुकंताई अपरिणया इत्य पाणा अविदत्था नो प्द्दिगाहिज्जा।269। से भिक्खू vA0 से. उच्छुमेरगं वा अंककरेलगं वा कसेकगं वा सिंघाडगं या पूइआलुगं वा अन्नयरं वा से भिक्खू वा 2 से jaM0 उप्पलं वा उप्पलनालं वा भिसं वा भिसमुणालं वा पुक्खलं वा पुक्वलविभंग वा अन्नयरं वा थ्प्प्गार्ण्0।270।से भिक्खू वा 2 से जं pu0 अग्गीयाणि वा मूलबीयाणि वा खंबीयाणि वा पोरची अग्गजायाणि वा मूलजा0 खंधजा पोरजा नन्नन्थ तकलिमथएण वा तकलिसीसेण वा नालियग्मधएण वा खजूरिमत्वएण वा तालम: अन्नयरं वा तह । से भिक्खू वा 2 से जं. उच्छु वा काणगं वा अंगारियं वा संमिस्सं विगदूमियं वित(न)गगं वा कंदलीऊसुगं अन्नयरं या थ्प्प्गा। (-से भिक्खू vA0 से जंकलमुणं वा लमुणपत्नं वाला नावं वाल0 कंदं वा la0 चोयगं वा अन्नयरं vA01) से भिक्खू vA0 से जं अच्छियं वा कुंभिपकं तिदुर्ग वा बेलगं वा कासवनालियं वा अन्नयरं वा तहप्पगारं आमं असत्थप0 / से भिकाव vA0 से जंकणं वा कणकडगं वा कणपूलियं वा चाउलं वा चाउलपिढे वा तिलं वा तिलपटुं वा तिलपप्पडगं वा अन्नयरं वा तहप्पगारं आमं असस्थप लाभे संते नो pa0, एवं खलु तस्स मिकयुस्स0 सामग्गियं । 27101 u08॥ इह खलु पाईणं वा 4 संतेगैया सड्ढा भवंति गाहावई वा जाव कम्मकरी वा, तेसि च एवं वृत्तपुवं भवै-जे इमे भवंति समणा भगवंतो सीलबंतो क्यवंतो गणवंतो संजया संयुडा बंभयारी उवरया मेहुणाओ धम्माओ, नोखलु एएआहाकम्मिए असणे वा 4 भुत्तए वा पायए वा, से जे पुण इमं अम्हं अप्पणो अट्ठाए निट्ठियं तं असणं 4 सबमेयं समणाणं निसिरामो, अवियाइं वयं पच्छा अप्पणो अट्ठाए असणं वा' गामाणुगाम वा दूइज्जमाण से ja0 गाम बा जाव रायहाण vA0 इमंसि खलु गामंसि वा रायहाणिसि वा संतेगैयस्स भिकखुस्स पुरेसंधुया वा 17 आचारांग- अ wer-1 मुनि दीपरत्नसागर Page #20 -------------------------------------------------------------------------- ________________ KBIPICHRSPIRNSPIRABPASSPSNSPIRAISPAISYEARSPENSPIRARIPTEASPEE पच्छासंथुया वा परिवसंति, तंजहा-गाहावई वा जाव कम्म0 तहप्पगाराई कुलाई नो पुवामेव भत्ताए वा पाणाए वा पविसेज वा निक्खमिज वा, केवली च्या-आयाणमेयं, पुरा पेहाए तस्स परो अट्ठाए असणं वा 4 उपकरिब ना उपक्सडिज वा, अह भिक्खूर्ण पुधोवैवा 4 जं नो तहप्पगाराई कुलाई पुवामेव भत्ताए वा पाणाए वा पविसिज वा निक्समिज वा, से तमायाय एर्गतमवकमिजा2 अणाचायमसंलोए चिट्ठिजा, से तत्थ कालेणं अणुपविसिजा 2तत्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं बेसियं पिंडवायं एसित्ता आहारं आहारिजा, सिया से परो कालेण अणुपविहस्स आहाकम्मियं असणं वा उवकरिज वा उपक्सडिज या तं गइओ तुमिणीओ उचेहेजा, आहहमेव पचाइक्खिस्सामि, माइहाणं संफासे, नो एवं करिजा, से पुषामेव आलोइजा-आउसोत्ति वा भइणित्ति वा ! नो खलु मे कप्पद आहाकम्मियं असणं वा 4 भुत्तए वा पायए वा, मा उपकरेहि मा उपक्रसटेहि. से मेवं जयंतस्स परो आहाकम्मियं असणं वा 4 उपक्खडावित्ता (pa0डित्ता) आहटु दलज्जा तहप्पगारं असणं वा अफासुय्ण्0।273। से मिक्स vA2 से जं मंसं वा मच्छं वा भजिजमाणं पेहाए तितपूयं पा आएसाए उपकसटिजमाणं पेहाए नो खद 2 उपसंकमित्तु ओभासिज्जा, नमत्थ गिलाणणीसाए । 2740 से भिक्ख vA0 अन्नयरं भोयणजायं पडिगाहित्ता सुभि सुभि भुच्चा bhi2 परिटुबै,माइवाणं संफासे, नो एवं करिजा. सुभि वा दुभि वा सर्व भुजिजा,नो किंचिति परिदृविजा (ma0 सव्वं भुजे न त्थाए)|275/ से भिक्खू vA0 अन्नयरं पाणगजायं पडिगाहित्ता पुण्फ 2 आवीत्ता कसायं2 परिवेइ, माइट्टाणं संफासे, नो एवं करिजा, पुष्फ पुप्फेद वा कसायं कसाइ वा सबमेयं भुंजिजा, नो किंचिचि परिहवेइ । 276 / से भिक्खू vA0 बहुपरियावन्नं भोयणजायं पढिगाहित्ता बहवे साहम्मिया तत्थ वसंति संभोइया समणुन्ना अपरिहारिया अदूरगया, तेसि अणालोइय अणामते (तिय) परिद्ववेद, माइट्टाणं संफासे, नो एवं करेजा, से तमायाए तत्थ गच्छिजा2से पुच्चामेव आलोइजा-आउसंतो समणा! इमे मे असणे वा पाणे वा 4 वटुपरियावन्ने तं भुंजह णं, से सेवं वयंतं परो वैजा-आउसंतो समणा! आहरमेयं असणं वा 4 जावैयं 2 सरै तावैयं 2 भुक्खामो वा पाहामो पा सध्यमेयं परिसडै सबमेयं भुक्खामो वा पाहामो वा|2771 से भिक्खू वा 2 से ja0 असणं वा 4 परं समुदिस्स बहिया नीहा जं परेहिं असमणुमायं अणिसिह अफा जाब नो पटिगाहिज्जा, जं परेहि समणण्णायं सम्म णिसिटुं फासुयं जाव पडिगाहिज्जा, एवं खल तस्स मिक्सुस्स मिक्सुणीए या साम्मिआय्ण्।278।a01u09॥ से एगइओ साहारणं वा पिंडवायं पडिगाहिता ते साहम्मिए अणापुच्छिना जस्स जस्स इच्छइ तस्स तस्स खदं खलु दलद, माइहाणं संफासे, नो एवं क्रिजा। से तमायाय तत्य गच्छिज्जा 2एवं पइज्जा-आउसंतो समणा ! संति मम पुरेसंधुया पच्छा0 तंजहा-आयरिए वा 1 उवज्झाए वा 2 पवित्ती वा 3 थेरे वा 4गणी वा 5 गणहरे वा 6 गणापच्छेयए वा 7 अवियाई एएसिं खद खद दाहामि, सेणेवं वयंत परो बैजा-कामं खलु आउसो ! अहापज्जत्तं निसिराहि, जावैयं 2 परो पदै तावैयं 2 निसिरिजा, सत्रमेवं परो वयै मवमेयं निसिरिजा । 279 / से एगइओ मणुनं भोयणजायं पडिगाहित्ता पंतेण भोयणेण पलिच्छाएइ मा मेयं दाइयं संतं दठूर्ण सयमाइए आयरिए वा जाव गणावच्छेयए वा, नो खलु मे कस्सइ किचिदाय सिया, माइट्ठाणं संफासे, नो एवं क्रिना। से तमायाए तत्थ गच्छिज्जा 2 पुषामेव उत्ताणए हत्थे पडिग्गहं कटु इमं खलु इमं खलुत्ति आलोइज्जा, नो किंचिवि न्निगृहिजा। से एगइओ अन्नयर भोयणजायं पडिगाहित्ता भयं 2 भुचा विवर्ष विरसमाहरद, mAi0, नो एवं 12801 से भिक्खू vA0 से jaM0 अंतरच्छ्यं वा उच्छुगंडियं वा उच्छुचोयगं वा उच्छुमेरगं वा उच्छुसालगं वा उच्छुडालगं वा सिंचलिं वा सिंचलिथालगंवा अस्सि खलु पडिग्गहियंसि अप्पे भोयणजाए बहूज्झियधम्मिए नहप्पगारं अंतरुच्छुयं vA0 अफा0॥ से भिक्खू bA2 से जं. बहुअट्टियं वा मंसं या मच्छ वा बहुकंटयं अस्सि खलु तहप्पगारं बहुअट्टियं वा मंसं0 लाभे संते जाव नो प्द्दिगाद्देजा। से भिक्खू वा सिया णं परो बहुअट्टिएण मंसेण वा मच्छेण का वा उवनिमंतिजा-आउसंतो समणा! अभिकखसि बहुअडियं मंसं पडिगाहित्तए.एयप्पगारं निग्घासं सुचा निसम्म स पुवामेव आलाइज्जा-आउसात्तिवा2नोखलमे कम्पइ बहु0पांडगा0,भिकखास मदाउ जावैयं तावैयं पुग्गलं दलयाहि, मा य अट्टियाई, से सेवं पयंतस्स परो अभिहटु अंतो पडिग्गहगंसि बहुअडिअंमंसं परिभाइत्ता निहटु दलाइजा, तहप्पगारं पडिम्गहं परहत्थंसिवा परपायसि वा अफा0 नो से आहच पडिगाहिए सिया तं नो हित्ति वैजा नो अणिहित्ति वैजा, से तमायाय एगंतमपकमिज्जा 2 अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडे जाव संताणए मंसगं मच्छगं भुचा अट्ठियाई कंटए गहाय से तमायाय एगंतमवकमिज्जा 2 अहे झामथंडिलंसि वा जाव पमज्जिय पमज्जिय परिदृविज्जा |281sh से भिक्खू0 सिया से परो अभिहटु अंतो पडिग्गहे बिलं वा लोणं उभियं वा लोणं परिभाइत्ता निहटु दलैजा, तहःपगारं पडिग्गहं परहत्वंसि vA2 अफासुयं नो पटि0, से आहच पडिगाहिए सियातं च नाइदूरगए जाणिज्जा, से तमायाए तत्थ गच्छिज्जा2पुवामेव आलोइज्जा-आउसोत्ति वा 2 इमं किं तं जाणया दिन्नं उयाहु अजाणया ?, से य भणिज्जा-नो खलु मे जाणया दिन्नं, अजाणया दिन्नं, कामं खलु आउसो! इयाणि निसिरामि, तं भुंजह वा णं परिभाएह या णं, तं परेहि समणुन्नायं समणुसहूं तओ संजयामेव मुंजिज्ज वा पीइज्ज वा, जं च नो संचाएइ भोत्तए वा पायए वा साहम्मिया तत्थ वसंति संभोइया समणुन्ना अपरिहारिया अदूरगा तेसिं अणुप्पयायच्वं सिया, नो जत्थ साहम्मिया जहेव बहुपरियावन्न कीरै तहेब कायव्वं सिया, एवं ख्लु0282॥ ja01 u010|| भिक्खागा नामेगे एवमासु समाणे वा यसमाणे वा गामाणुगामं वा दूइज्जमाणे मणुन्नं भोयगजायं लभित्ता से भिक्खू गिलाइ, से हंदहणं तस्साहरह, से य भिक्खू नो भुजिज्जा तुम चेव णं a~jijAsi, से एगइओ भोक्खामित्तिकटु पलिउंचिय2 आलोइजा, तंजहा-इमे पिंडे इमे लोए इमे तित्ते इमे कडयए इमे कसाए इमे अंबिले इमे महुरे, नोखलु इत्तो किंचि गिलाणस्स सयैत्ति माइहाणं संफासे, नो एवं करिजा, तहाठियं आलोइज्जा जहाठियं गिलाणस्स सयैत्ति, तं तित्तयं तित्तएत्ति वा कटुयं कहुयं कसायं कसायं अंबिलं अंबिलं महुरं महुरं 1283भिक्खागा नामेगे एवमाईसु-समाणे वा वसमाणे वा गामाणुगामं दूइजमाणे वा मणुन्नं भोयणजायं लभित्ता से य भिक्खू गिलाइ से हंदह णं तस्स आहरह, से य भिक्खू नो a~jijA आहरिजा, से णं नो खलु मे अंतराए आहरिस्सामि, इचेयाई आयतणाई उवाइकम्म । 284/ अह भिक्खू जाणिज्जा सत्त पिंडेसणाओ सत्त पाणेसणाओ, तत्थ खलु इमा पढमा पिंडेसणा-असंसट्टे हत्थे असंसट्टे मत्ते तहप्पगारे असंसट्टेण हत्येण वा मत्तेण वा असणं वा 18 आचारांग- त्ररुल्-1 मुनि दीपरत्नसागर SSPICGASPASSMSPICHRIPASHASHEMISPHEBAISHTINATIONSPIRANSPIRINKIPENIOTISHAMARPOSPICHROPHISAROPRABPCONG Page #21 -------------------------------------------------------------------------- ________________ "4 सयं वा णं जाइज्जा परो वा से दिजा फासूयं पडिगाहिज्जा पढमा पिंडेसणा 1 ॥ अहावरा दुच्चा पिंडेसणा-संसट्टे हत्थे संसट्टे मत्ते, तहेव दुच्चा पिंडेसणा 2 ॥ अहावरा तथा पिंडेसणा-इह खलु पाईणं वा 4 संतेगैया सड्डा भवति गाहावई वा जावकम्मकरी वा तेसि च णं अनयरेसु विरूवरूवेसु भायण जाएस उपनिक्खित्तपुढे सिया, तंजहा थालंसि वा पिढरंसि वा सरगंसि वा परगंसि वा वरगंसि वा, अह पुणेवं जाणिज्जा असंसट्टे हत्थे संसट्टे मत्ते, संसट्टे वा हत्थे असंसट्टे मत्ते, से य पडिग्गहधारी सिया पाणिपडिग्गहिए वा, से पुवामेव0 आउसोत्ति वा ! एएण तुमं असंसट्टेण हत्येण संसद्वेण मत्तेण संसद्वेण वा हत्थेण असंसट्टेण मत्तेण अस्सि पडिग्गहगंसि वा पाणिसि वा निहद्दु उचित्तु दलयाहि, तहप्पगारं भोयणजायं सयं वाणं जाइज्जा 2 फासूयं पडिगाद्दिजा, तईया पिंडेसणा 3 ॥ अहावरा चउत्था पिंडेसणा-से भिक्खू वा से jaM0 पिहूयं वा जाव चाउलपलं वा अस्सि खलु पडिग्गाहियंसि अप्पे पच्छाकम्मे अप्पे पज्जबजाए, तहप्पगारं पिहूयं वा जाब चाउलपलंबं वा सयं वा णं जाव पडि, चउत्था पिंडेसणा 4 ॥ अहावरा पंचमा पिंडेसणा-से भिक्खू वा 2 उग्गहियमेव भोयणजायं जाणिज्जा, तंजहा- सरावंसि वा डिंडिमंसि वा कोसगंसि वा, अह पुणेवं जाणिज्जा बहुपरियावन्ने पाणीसु दगलेवे, तहप्पगारं असणं वा 4 सयं0 जाव पडिगाहि0, पंचमा पिंडेसणा 5 ॥ अहावरा छट्टा पिंडेसणा-से भिक्खू वा 2 पग्गहियमेव भोयणजायं जाणेज्जा, जं च सबट्टाए पग्गहियं, जं च परद्वाए परगहियं तं पायपरियावनं तं पाणिपरियावनं फासूयं पडि छट्टा पिंडेसणा 6 ॥ अहावरा सत्तमा पिंडेसणा-से भिक्खू वा बहूज्झियधम्मियं भोयणजायं जाणिज्जा, जं चन्ने बहवे दुपयचउप्पयसमणमाहण अतिहिकिवणवणीमगा नावकंवंति तहप्पगारं उज्झियधम्मियं भोयणजायं सयं वा णं जाइज्जा परो वा से दिज्जा जाब पडि, सत्तमा पिंडेसणा ॥ इचेयाओ सत्त पिंडेसणाओं, अहावराओ सत्त पाणेसणाओ, तत्थ खलु इमा पढमा पाणेसणा-असंसट्टे हत्थे असंसट्टे मत्ते, तं चैव भाणियव्वं, नवरं चउत्थाए नाणत्तं से भिक्खू वा से जं पुण पाणगजायं जाणिजा, तंजहा-तिलोदगं वा 6, अस्सि खलु पडिग्गाहियंसि अप्पे पच्छाकम्मे तहेव पडिग्गाहिज्जा । 285 / इचेयासि सत्तण्डं पिंडेसणाणं सत्तण्डं पाणेसणाणं अन्नयरं पडिमं पडिवजमाणे नो एवं वैज्जा-मिच्छापडिया खलु एए भयंतारो अहमेगे सम्मं पडिवण्णे, जे एए भयंतारो एयाओ पडिमाओ पडिवजित्ताणं विहति जो य अहमंसि एवं पडिमं पडिवजित्ताणं विहरामि सवेऽचि ते उ जिणाणाए उवडिया अनुनसमाहीए एवं च णं विहति, एवं खलु तस्स भिक्खुस्स वा सामग्गियं । 286 ॥ u0 11 पिण्डेपणाध्ययनम् 1 ॥ से भिक्खू vA0 अभिकंखिजा उवस्मयं एसित्तए अणुपविसित्ता गामं वा जाव रायहाणि वा, से जं पुण उवस्मयं जाणिजा सांडं जाव ससंताणयं तहप्पगारे उवस्सए नो ठाणं वा सिजं वा निसीहियं वा चेइज्जा ॥ से भिक्खू वा से जं पुण उवस्सयं जाणिजा अप्पंडं जाव अप्पसंताणयं तहष्पगारे उपस्सए पडिलेहित्ता पमज्जित्ता तओ संजयामेव ठाणं वा 3 चेइज्जा ॥ से जं पुण उवस्सयं जाणिज्जा अस्सिपडियाए एवं साहम्मियं समुद्दिस्स पाणाई 4 समारम्भ समुदिस्स कीयं पामिचं अच्छिनं अणिस अभिहडं आहहु चेइए, तहप्पगारे उवस्सए पुरिसंतरकडे वा जात्र अणासेविए वा नो ठाणं वा 3 बेइज्जा एवं बहवे साहम्मिया एवं साहम्मिणि बहवे साहम्मिणीओ ॥ से भिक्खू vA0 से जंपुण u0 बहवे समण0 वणीमए पगणिय 2 समुद्दिस्स तं चैव भाणियां ॥ से भिक्खूं vA0 से jaM0 बहवे समण0 समुद्दिस्स पाणाई 4 जाव चेतिए, तहप्पगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणं वा 3 चेइज्जा, अह पुणेवं जाणिज्जा पुरिसंतरकडे जाब सेविए पडिलेहिना 2 तओ संजयामेव चेइज्जा ॥ से भिक्खू vA0 से पुण0 अस्संजए भिक्खुपडियाए कडिए वा उक्कंचिए वा छले वा लिने वा घट्टे वा मट्टे वा संमट्टे वा संपधूमिए वा तहप्पगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणं वा सेज्जं वा निसीहियं वा चेइज्जा, अह पुण एवं जापिज्जा पुरिसंतरकडे जाव आसेविए पडिलेहित्ता 2 तओ चेइज्जा । 2877 से भिक्खू vA0 से जं पुण उवस्सयं jA0 अस्संजए भिक्खुपडियाए खुडियाओ दुबारियाओ महलियाओ कुज्जा, जहा पिंडेसणाए जाब संथारगं संधारिजा बहिया वा निन्न तहप्पगारे उपस्सए apR0 नो ठाणं 3, अह पुणेवं0 पुरिसंतरकडे आसेविए पडिलेहित्ता 2 तओ संजयामेव जाव चेइज्जा ॥ से भिक्खू वा से jaM0 अस्संजए भिक्खुपडियाए उदगप्पसूयाणि कंदाणि वा मूलाणि वा पत्ताणि वा पुष्पाणि वा फलाणि वा वीयाणि वा हरियाणि वा ठाणाओं ठाणं साहरै बहिया वा निष्णकुखु त apu0 नो ठाणं वा 3 बेइज्जा, अह पुणः पुरिसंतरकडे बेइज्जा ॥ से भिक्खू वा 2 से jaM0 अस्संज0 bhi0 पीढं वा फलगं वा निस्सेणि वा उदूखलं वा ठाणाओ ठाणं साहरै चहिया वा निष्णकृखु तहप्पगारे u0 apu0 नो ठाणं0 वा चेइज्जा, अह पुण0 पुरिसं0 चेइज्जा । 288aa से भिक्खू वा से jaM0 तंजहा खंसि वा मंचंसि वा मालंसि वा पासा 0 हम्मिः अन्नयरंसि वा तहप्पगारंसि अंतलिक्खजायंसि, नन्नत्थ आगाढा ( NA ) गाढेहिं कारणेहिं ठाणं vA0 नो बेइज्जा ॥ से आहञ्च चेइए सिया नो तत्थ सीओदगवियडेण वा हत्थाणि वा पायाणि वा अच्छीणि वा दंताणि वा मुहं वा उच्च्छोलिज्ज वा पहोइज्ज वा नो तत्थ ऊसटं पकरेज्जा, तंजहा उच्चारं वा pA0 khe0 siM0 तं वा पित्तं वा पूर्व वा सोणियं वा अन्नयरं वा सरीरावयवं वा, केवली वूया आयाणमेयं, से तत्थ ऊसढं पगरेमाणे पयलिज्ज वा 2, से तत्थ पयलमाणे वा पकडमाणे वा हत्थं वा जाव सीसं वा अन्नयरं वा कार्यसि इंदियजालं लूसिज्ज वा पाणि 4 अभिहणिज्ज वा जाब ववरोचिज्ज वा, अह भिक्खूणं पुत्रोवडा 4 जं तहपगारे उवस्सए अंतलिक्खजाए नो ठाणं वा 3 चेइज्जा । 289 / से भिक्खू vA0 मे jaM0 सइत्थियं सखु सपसुभत्तपाणं तहप्पगारे सागारिए उबस्सए नो ठाणं वा 3 चेइज्जा, आयाणमेयं भिक्खुस्स गाहावैकुलेण सद्धिं संवसमाणस्स अलसगे वा बिसहुआ या छडी वा उच्चाहिज्जा अन्नयरे वा से दुकखे रोगायके समुप्पजिजा, अस्संजए कलणपडियाए तं भिक्खुस्स गायं तिलेण वा घरण वा नवणीएण वा बसाए वा अभंगिज्ज वा मक्खिज्ज वा सिणाणेण वा ककेण वा देण वा वण्णेण वा चुण्णेण वा पउमेण वा आसिन वा पसिन वा उबलिन वा उच्चट्टिज्ज वा सीओदगवियडेण वा 2 उच्छोलिज्ज वा (pra0 पहोएज्ज वा) पक्खालिज्ज वा सिणाविज्ञ वा सिचिंज्ज वा दारुणा या दारुपरिणामं कट्टु अगणिकार्य उज्जालिज्ज वा पज्जालिज्ज वा उज्जालित्ता 2 कार्य आयाविज्जा वा pa0, अह भिक्खूणं पुत्रोवइट्टा जं तहप्पगारे सागारिए उवस्सए नो ठाणं वा 3 चेइज्जा । 290 आयाणमेयं भिक्खुस्स सागारिए उवस्सए संवसमाणस्स इह खलु गाहावई वा जाव कम्मकरी वा अनमनं अकोसंति वा (बंधन्ति वा) (pra0 पचति वा वहन्ति वा ) संभंति वा उदविंति वा, अह भिक्खूणं उच्चावयं मणं नियंछिज्जा-एए खलु अन्नमन्नं अकोसंतु वा मा वा अकोसंतु जात्र मा वा उदविंतु, अह भिक्खुणं 19 आचारांग अन्दाजे 2 1 मुनि दीपरत्नसागर Page #22 -------------------------------------------------------------------------- ________________ पुत्रो जं तहप्पगारे sA0 नो ठाणं वा 3 वेइज्जा । 291 / आयाणमेयं भिक्खुस्स गाहावईहिं सद्धिं संवसमाणस्स, इह खलु गाहावई अप्पणो सट्टाए अगणिकार्य उज्जालिज्जा वा पज्जालिज्जा वा विज्झविज्ज वा अह भिक्खू उच्चावयं मण नियंडिज्जा एए खलु अगणिकार्य u0 वा मा वा u0 पज्जालितु वा मा वा pa0 विज्झबिंतु वा मा वा vi0, अह भिक्खुणं pu0 जं तहपगारे u0 नो ठाणं वा 3 चेइज्जा । 292 / आयाणमेयं भिक्म्स्स गाहावईहिं सद्धि संवसमाणस्स. इह खलु गाहावैस्स कुंडले वा गुणे वा मणी वा मुत्तिए वा हिरण्णेसु वा सुवण्णेसु वा कडगाणि वा तुडियाणि वा तिसराणि वा पालंवाणि वा हारे वा अद्धहारे वा एंगावली वा कणगावली वा मुत्तावली वा रयणावली वा तरुणीयं वा कुमारिं अलंकियविभूसियं पेहाए, अह भिक्खू उच्चाव एरिसिया वा सा नो वा एरिसिया इय वा णं श्रूया इय वा णं मणं साइज्जा, अह भिक्खूणं pu0 4 जं तदप्पगारे उवस्सए नो ThA0 / 293 / आयाणमेयं भिक्खुस् गाहावईहिंसदि संवसमाणस्स, इह खलु गाहाबैणीओ वा गाहावैधूयाओ वा gA0सुण्हाओ वा gA0धाईओ वा gA0दासीओ वा gA0 कम्मकरीओ वा तासिं च णं एवं वृत्तपुत्रं भवै जे इमे भवंति समणा भगवंतो जाव उवरया मेहुणाओ धम्माओ, नो खलु एएसि कप्पइ मेहुणधम्मं परियारणाए आउट्टित्तए, जा य खलु एएहिं सद्धिं मेहुणधम्मं परियारणाए आउट्टाविज्जा पुत्तं खलु सा लभिजा उयस्सि तेयस्सि वचस्सि जसस्सि संपराइयं आलोयणदरसणिज्जं एयप्पगारं निग्घोसं सुच्चा निसम्म तासिं च णं अन्नयरी सड्डी तं तवस्सि भिक्खु मेहुणधम्मपडियारणाए आउट्टाविज्जा, अह भिक्खुणं pu0 जं तहप्पगारे sA0 u0 नो ThA0 3 बेइज्जा, एवं खलु तस्सः । 294 ॥ a0 240 1 // गाहावई नामेगे सुइसमायारा भवंति से भिक्खू य असिणाणए मायसमायारे से तगंधे दुग्गंधे पडिकूले पडिलोमे यावि भवै, जं पुढं कम्मं तं पच्छा कम्मं जं पच्छा कम्मं तं पुरे कम्मं तं भिक्खुपडियाए वट्टमाणा करिज्जा वा नो करिना वा. अह भिक्खूणं pu0 जं तहप्पगारे u0 नो ठाणं0 / 295 / आयाणमेयं भिक्खुस्स गाहावईहिं सद्धिं saM0 इह खलु गाहावैस्स अप्पणो सयद्वाए विरूवरूले भोयणजाए उबक्खडिए सिया अह पच्छा भिक्खुपडियाए असणं वा 4 उबक्सडिज वा उवकरिज्ज वा तं च भिक्खू अभिकंखिजा भुत्तए वा पायए वा वियट्टित्तए वा. अह bhi0 जं नो तह0 / 296 / आयाणमेयं भिक्स्स्स गाहावइणा सद्धिं संवः इह खलु गाहावैम्स अप्पणो सट्टाए विवाई दारुयाई भिन्नपुवाई भवंति अह पच्छा भिक्खुपडियाए विरूवरूबाई दारुयाई मिंदिज वा किणिज्ज वा पामिचेज वा दारुणा वा दारुपरिणामं कट्टु अगणिकार्य u0 pa0 तत्थ भिक्खु अभिकंखिजा आयावित्तए वा पयावित्तए वा वियट्टित्तएवा, अह भिक्खू जं नो तहप्पगारे0 1297 से भिक्खू वा उच्चारपासवणेण उच्चाहिजमाणे राओ या बियाले वा गाहावैकुलस्स दुबारबाहं अवंगुणिज्जा, तेणे य तस्संधिचारी अणुपविसिज्जा तस्स भिक्खुस्स नो कप्पर्3a एवं इत्तए अयं तेणो पविसइ णो वा पविसइ उवलियै वा नो vA0 आवयद वा नो vA0 वयै वा नो vA0 तेण हडं अन्नेण हवं तस्स हढं अन्नस्स हटं अयं तेणे अयं उवचरए अयं हंता अयं इत्थमकासी, तं तबस्स भिक्खु अतेणं तेति मंकै, अह भिक्खूर्ण pu0 जाव नो ThA0 / 298 / से भिक्खु वा से jaM0 तणपुंजेसु वा पलालपुंजेसु वा सांडे जाव ससंताणए तहप्पगारे u0 नो ठाणं वा 3 से भिक्खू वा से jaM0 तणपुं0 [पलाल अपडे जान बेइज्जा । 299 / मे आगंतारेसु वा आरामागारेसु वा गाहावैकुलेसु वा परियावसहेसु वा अभिक्खणं साहम्मिएहिं उपयमाणेहिं नो उवइज्जा । 300 से आगंतारेसु वा 4 जे भयंतारो उडुवद्धियं वा वासावासिय वा कप्पं उवाइणित्ता तत्येव भुजो मंवसंति, अयमाउसो ! कालाइकंतकिरियावि भवति । 301 / से आगंतारेसु वा 4 जे भयंतारो उद्द0 वासा0 कप्पं उबाइणावित्ता तं दुगुणा दु (ति) गुणेण वा अपरिहरित्ता तत्थेव भुज्जो, अयमाउसो! उबट्टाणकि0 / 302 / इह खलु पाईणं वा 4 संतेगैया सड्ढा भवति, तंजहा गाहावई वा जाव कम्मकरीओ वा तेसिं च णं आयारगोयरे नो सुनिसंते भवै, तं सदहमाणेहिं पत्तियमाणेहिं रोयमाणेहिं बहवे समणमाहणातिहिकिवणवणीमए समुद्दिस्स तत्थ 2 अगारीहि अगाराई बेइयाई भवति, तंजहा आएसणाणि वा आयतणाणि वा देवकुलाणि वा सहाओ वा पवाणि वा पणियगिहाणि वा पणियसालाओ वा जाणगिहाणि वा जाणसालाओ वा सुहाकम्मंताणि वा दम्भकम्मताणि वा के वकयक (pra0 गुलकं0 ) इंगालकम्मं0 कट्टक0 (pra0 वणक0) सुसाणक0 सुष्णागारगिरिकंदरसंतिसेओवद्वाणकम्मंताणि वा भवणगिहाणि वा, जे भयंतारो तहष्पगाराई आएसणाणि वा जाव गिहाणि वा तेहि उवयमाणेहिं उपयंति अयमाउसो ! अभिकंतकिरिया यात्रि भवै । 303 / इह खलु पाईणं वा जाव रोयमाणेहिं बहवे समणमाहणातिहिकिवणवणिमए समुद्दिस्स तत्थ तत्थ अगारिहिं आगाराई बेइयाई भवति, तंत्र आएसणाणि जाव भवणगिहाणि वा, जे भयंतारो तह0 आएसणाणि जाव गिहाणि वा तेहिं अणोवयमाणेहिं उपयंति अयमाउसो ! अणभितकिरिया यावि भवै । 304 / इह खलु पाई वा 4 जाव कम्मकरीओ या, तेसिं च णं एवं पुत्रं भवै-जे इमे भवति समणा भगवंतो जाव उवरया मेहुणाओ धम्माओ, नो खलु एएसि भयंताराणं कप्पइ आहाकम्मिए उवस्सए बत्थए, से जाणिमाणि अम्हं अप्पणो सट्टाए चेइयाई भवति, taM0 आएसणाणि वा जाव गिहाणि वा, सवाणि नाणि समाणं निसिरामो, अवियाई वयं पच्छा अप्पणो सट्टाए बेइस्सामो taM0 आएसणाणि वा जाव0, एयप्पमारं निग्धोस सुब्बा निसम्म जे भयंतारो तहप्प आएसणाणि वा जाव मिहाणि वा उपागच्छति इयराइयरेहिं पाहुडेहिं ति अथमाउसो वजकिरिया यावि भव । 305 / इह खलु पाईणं वा 4 संतेगइआ सड्ढा भवति, तेसिं च णं आयारगोयरे जाव तं रोयमाणेहिं बहवे समणमाहण जाव वणीमगे पगणिय 2 समुद्दिस्स तत्थ 2 अगारीहि अगाराई चेयाई भवति तं आएसणाणि वा जाव गिहाणि वा. जे भयंतारी तहप्पगाराई आएसणाणि वा जाव गिहाणि वा उवागच्छति इयराइयरेहिं पाहुडेहिं अयमाउसो महावज्जकिरिया यावि भवै । 306 इह खलु पाईणं वा 4 संतेगैया जाच तं सदहमाणेहिं तं पत्तियमाणेहिं तं रोयमाणेहिं बहवे समणमाहणातिहिकिवणवणीमगे पगणिय 2 समुद्दिस्त तत्थ 2 अगाराई वेइयाई भवति taM0 आएसणाणि वा जाय भवणगिहाणि वा. जे भयंतारी तहप्पगाराणि आसणाणि वा जाव भवणगिहाणि वा उवागच्छति इयराइयरेहिं पाहुडेहिं0, अयमाउसो! सावजकिरिया यावि भवै । 307 / इह खलु पाईणं या 4 जाब तं रोयमाणेहिं एवं समणजायं समुहिस्स तत्थ 2 अगारीहिं अगाराई चेइयाई भवन्ति तंत्र आएसणाणि जाव गिहाणि वा महया पुढविकायसमारंभेणं जाव महया तसकायसमारंभेणं महया विरूवरूवेहिं पावकम्मकिचेहिं, तंजहा छायणओ लेवणओ संधारदुवारपिहणओ सीओए वा परबियपुत्रे भवै अगणिकाए वा उज्जालियपुत्रं भवै जे भयंतारी तह आएसणाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहिं दुक्ख ते कम्मं सेवंति, अयमाउसो ! महासावज्जकिरिया यावि भवै । 308 / इह खलु पाईणं vA0 रोयमाणेहिं (5) 20 आचारांग असणं-2 0 मुनि दीपरत्नसागर M Page #23 -------------------------------------------------------------------------- ________________ | अपणो सट्टाए तत्थ 2 अगारीहि जाव उज्जालियपुत्रे भवै, जे भयंतारो तहप्प0 आएसणाणि वा उपागच्छति इयराइयरेहिं पाहुडेहिं एगपक्खं ते कम्मं सेवंति, अयमाउसो अप्पसावजकिरिया यावि भवै ॥ एवं खल तरस0 | 309 ॥ a0 230 2 // से य नो सुलभे फासुए उंछे अहेसणिज्जे नो य खलु सुदे इमेहिं पाहुडेहिं, तंजहा छायणाओ ठेवणओ संधारदुवारपिहणओ पिंडवाएसणाओ से य भिक्खु चरियारए ठाणरए निसीहियारए सिज्जासंचारपिंडवाएसणारए, संति भिक्खुणी एवमखाइणो उज्जुया नियागपडिवना अमायं कुवमाणा वियाहिया, संतेगैया पाहुडिया उक्त्तिपुडा भवै, एवं निक्खित्तपुडा भवै, परिभाइयपुचा भवै, परिभुत्तपुडा भवै, परिद्वबियपुत्रा भवै, एवं वियागरेमाणे समियाए वियागरेइ ?, हंता भवै । 310 / से भिक्खू vA0 से जं पुण उवस्सयं जाणिज्जा खुट्टियाओ खुडदुवारियाओ निययाओ संनिरुद्धाओ भवन्ति, तहप्पगा0 उबस्सए राओ वा वियाले वा निक्खममाणे वापः पुरा हत्थेण वा पच्छा पाएण वा तओ संजयामेव निक्खमिज्ज वा 2, केवली वूया आयाणमेयं, जे तत्थ समणाण वा माहणाण वा छत्तए वा मत्तए वा दंडए वा lar3इया वा भिसिया वा नालिया वा चेलं वा चिलिमिली वा चम्मए वाचम्मकोस वा चम्मच्छेयणए वा दुब्बद्धे दुनिक्खित्ते अणिकंपे चलाचले भिक्खु य राओ वा वियाले वा निक्खममाणे वा 2 पयलिन वा 2, से तत्थ पयलमाणे vA0 हत्थं vA0 * लूसिज्ज वा पाणाणि वा 4 जाव वचरीविज वा अह भिक्खूर्ण पुत्रोबै जं तह उवस्सए पुरा हत्थेण निक्ख0 वा पच्छा पाएणं तओ संजयामेव ni0 पविसिज वा 311 से आगंतारेसु vA0 अणुवीय उवस्सयं जाइजा, जे तत्थ ईसरे जे तत्थ समहिद्वाए ते उबस्सयं अणुविजा- कामं खलु आउसो ! अहालंदं अहापरिज्ञायं वसिस्सामो जाब आउसंतो! जाव आउसंतस्स उवस्सए जाव साहम्मियाई ततो उवस्सयं गिव्हिस्सामो तेण परं विहरिस्सामो । 312 से भिक्खू vA0 जस्सुवस्सए संवसिज्जा * तस्स पुवामेव नामगुत्तं जाणिजा, तओ पच्छा तस्स गिहे निमंतेमाणस्स वा अनिमंतेमाणस्स वा असणं वा 4 अफासुर्य जाव नो पडिगाहेज्जा । 313 / से भिक्खू vA0 से jaM0 ससागारियं सागणियं सौदयं नो पनस्स निकलमणपबेसाए जाव णुचिंताए तहप्पगारे उवस्सए नो ThA0 / 314 / से भिक्खू vA0 से jaM0 गाहावैकुलस्स मज्झमज्झेणं गंतुं पंथए पडिवद्धं वा नो पन्नस्स जाब चिंताए तह0 u0 नो ThA0 / 315 से भिक्खू vA0 से jaM0 इह खलु गाहावई vA0 कम्मकरीओ वा अक्षमन्नं अकोसंति वा जाव उद्दवंति वा नो पन्नस्स0, सेवं नच्चा तहप्पगारे u0 नो ThA0 / 316 / से भिक्खू vA0 से जं पुण0 इह खलु गाहावई वा कम्मकरीओ वा अन्नमन्नस्स गायं तिलेण वा नव0 gha0 बसाए वा अभंगति या मक्खति वा नो पण्णस्स जाव तहप्प uva0 नो ThA0 13177 से भिक्खू vA0 से जं पुण0 इह खलु गाहावई वा जाव कम्मकरीओ अन्नमन्नस्स गायं सिणाणेण वा ka0 0 0 pa0 आघसंति वा पसंति वा उच्चयंति वा उबट्टिति वा नो पन्नस्स0 / 318 / से भिक्खू0 से जं पुण उवस्सयं जाणिज्जा इह खलु गादावती वा जाव कम्मकरी वा अण्णमण्णस्स गायं सीओदग0 उसिणो0 उच्छो पहोयंति सिंचंति सिणावेंति वा नो पन्नस्स जाव नो ठाणं 0 / 319 / से भिक्खू vA0 से jaM0 इह खलु गोहावई वा जाव कम्मकरीओ वा निमिणा ठिया निगिणा ur3INA मेहुणधम्मं विन्नविंति रहस्सियं वा मंतं मंतंति नो पन्नस्स जाव नो ठाणं वा 3 चेइजा । 320 / सेभिक्खू वा से जं पुण u0 आइनसंलिक्खनो पन्नस्स0 / 321 / से भिक्खु vA0 अभिकलिजा संधारगं एसित्तए से jaM0 संथारगं जाणिज्जा सांडं जाव ससंताणयं तहप्पारं संचारं लाभे संते नो पडि0 1 ॥ से भिक्खू वा से jaM0 अप्पट जाव संताणगं गरुपं तहपगारं नो pa0 2 ॥ से भिक्खू vA0 अप्पंडं लडुयं अपाडिहारियं तह0 नो pa0 3 ॥ से भिक्खु वा अप्पंडं जाव अप्पसंताणगं लहुअं पाडिहारियं नो अहाबद्धं तहप्पगारं लाभे संते नो पडिगाहिज्जा 4 ॥ से भिक्खू बा 2 से जंपुर्ण संधारगं जाणिजा अप्पंडं जाव संताणगं लहुअं पाडिहारिअं अहाचदं तपगारं संधारगं लाभे संते पडिगाहिज्जा 5 / 322 इवेयाई आयतणाई उबाइकम्म अह भिक्खु जाणिज्जा इमाई चौहिं पडिमाहिं संथार एसित, तत्थ खलु इमा पढमा पडिमा से भिक्खू वा 2 उदिसिय 2 संघारगं जाइजा, तंजहा इकडं वा कठिणं वा जंतुयं वा परगं वा मोरगं वा तणगं वा सोरगं वा कुर्सी वा कुचगं वा पिप्पलगं वा पलालगं वा, से पुवामेव आलोइजा -आउसोति वा bha0 दाहिसि मे इतो अनयरं संचारगे ?, तह0 संधारगं सयं वा णं जाइज्जा परो वा देज्जा फासुयं एसणिज्जं जाव पडि0, पढमा पडिमा । 323 / अहावरा दुब्बा एडिमा से भिक्खू vA0 पेहाए संधारगं जाइज्जा, तंजहा -गाहावई वा कम्मकरिं वा से पुत्रामेव आलोइज्जा Au0 भै0 दाहिसि me0? जाव पडिगाहिज्जा, दुसा पडिमा 2 ॥ अहावरा तथा पडिमा से भिक्खू vA0 जस्सुवस्सए संबसिज्जा जे तत्थ अहासमनागए, तंजहा इकडे वा जाब पलाइ वा तस्स लाभे संबसिज्जा तस्सालाभे उक्डए वा नेसज्जिए वा विहरिजा, तथा पडिमा 2 / 3245 अहावरा चउत्था पडिमा से भिक्खु वा अहासंघढमेव संथारगं जाइज्जा, तंजहा पुढविसिलं वा कट्टुसिलं वा अहासंथडमेव, तस्स लाभे संते संघसेला तस्स अलाभे उकडुए vA0 बिहरिया, चउत्था पडिमा 4 | 325 इमेयाणं चउन्हं पडिमाणं अन्नयरं पडिमं पडिपजमाणे तं चैव जाव अन्नोऽन्नसमाहीए एवं चणं विहरति । 626 से भिक्खू vA0 अभिकंखिज्जा संथारगं पचपिणित्तए, से जं पुण संधारगं जाणिज्जा सांडं जाव ससंताणयं वहप्प0 संधारगं नो पचप्पिणिया । 327 से भिक्खू0 अभिकंखिज्जा saM0 से jaM0 अप्पडं0 तहप्पगारं0 संधारगं पडिलेहिय 2102 आयाविय 2 वि णिय 2 तओ संजयामेव पच्चपिपिज्जा । 328 से भिक्खू pA0 समाणे वा वसमाणे वा गामाणुगामं दूइजमाणे वा पुत्रामेव पन्नस्स उचारपासवण भूमिं पडिलेहिजा केवली वूया आयाणमेयं अपडिलेहियाए उच्चारपासवणभूमीए. सेभिक्खू vA0 राओ वा वियाले वा उच्चारपासवणं परिमाणे पयलिन वा 2 से तत्थ पयलमाणे वा 2 हत्थं वा पायं वा जाव लूसेज वा पाणाणि वा 4 वयरोविजा, अह भिक्खुणं pu0 जं पुत्रामेव पन्नस्स u0 भूमिं पडिलेहिज्जा । 329| से भिक्खू वा 2 अभिकंखिज्जा सिज्जासंथारगभूमि पडिलेहित्तए नन्नत्य आयरिएण वा u0 जाव गणावच्छेयएण वा वालेण वा बुड्ढेण वा सेहेण वा गिलाणेण वा आएसेण वा अंतेण वा मज्झेण वा समेण वा विसमेण वा पाणया निवारण या तो संजयामेव पडिटेडिय 2 पमज्जिय 2 तओ संजयामेव बहुफासूर्य सिज्जासंथारगं संयरिज्जा । 3301 से भिक्खू वा बहु0 संपरित्ता अभिकंखिज्जा बहुफासुए सिज्जासंधारए दुरुहित्तए । से भिक्खू बहुः दुरुद्धमाणे पुवामेव सुसीसोवरियं कार्य पाए य पमज्जिय 2 तओ संजयामेव बहु0 दुरूहिज्जा, तओ संजयामेव बहु0 सइज्जा । 331 से भिक्खु वा बहु0 सयमाणे नो अन्नमन्नस्स हत्थेण हत्थं पाएण पायं कारण कार्य 21 आचारांग असणे - 2 मुनि दीपरत्नसागर Page #24 -------------------------------------------------------------------------- ________________ आसाइज्ज्ञा, से अणासायमाणे तओ संजयामेत्र बहु0 सइज्जा ॥ से भिक्खू वा उस्सासमाणे वा नीसासमाणे या कासमाणे या छीयमाणे वा जंभायमाणे वा उहोए वा वायनिसम्मगं या करेमाणे पुवामेव आसयं वा पोसयं वा पाणिणा परिपेहित्ता तओ संजयामेव ऊससिज्जा वा जाव वायनसम्गं वा करेज्जा । 332 से भिक्खू वा समा वेगया सिज्जा भविज्जा विसमा वेगया मिः पवाया वे निवाया वे ससरखा ve0 अप्पससरखा वे सदंसमलगा वेगया अप्प। समसगाः सपरिसाडा वे अपरिसाडा सौवसग्गा वे निरुवसग्गा वे तहष्पगाराहिं सिज्जाहिं संविज्जमाणाहिं पम्महियतरागं विहारं विहरिज्जा, नो किंचिवि गिलाइज्जा एवं खलु जं सबहिं सहिए सया जनित्रेमि । 333 ॥ u0 3 शय्यैषणाध्ययनं 2 ॥ अब्भुवगए खलु वासावा से अभिपबुट्टे बहवे पाणा अभिसंभूया बहवे बीया अहुणोभिन्ना अंतरा से मग्गा बहुपाणा बहुबीया जाय ससंताणगा अणभिकता पंथा नो विज्ञाया मग्गा सेवं नचा नो गामाणुगामं इज्जिज्जा, तओ संजयामेव वासावास उबडीज्जा । 334 से भिक्खु वा से जं गामं वा जाव रायहाणि वा इमंसि खलु गामंसि वा जाब गय0 नो महई विहारभूमी नो महई वियारभूमी नो सुलभे पीढफलगमिज्जासंथारगे नो सुलभे फाउंछे अणिज्जे जत्थ बहचे समण वणीमगा उद्यागया उवागमिस्संतिय अच्चाइन्ना वित्ती नो पन्नस्स निक्खमण जाव चिंताए. सेवं नचा तहष्पगारं गामं वा नगरं वा जाव रायहाणि वा नो वासावासं उबहीज्जा ॥ से bhi0 से jaM0 गामं वा जाव राय इमंसि खलु गामंसि वा जाब महई विहारभूमी महई वियार सुलभे जस्थ पीढ 4 सुलभे phA0 नो जन्थ बहवे समण उवागमिस्संति वा अप्पाइन्ना वित्ती जाब रायहाणि वा तओ संजयामेव वासावासं उबहीज्जा । 335 ॥ अह पुणेवं जाणिज्जा- चत्तारि मासा वासावासाणं वीइकंता हेमंताण य पंचदसरायकप्पे परिवृसिए अंतरा से मग्गे बहुपाणा जाव संसंताणगा नो जत्थ बहवे जाव उवागमिस्संति, सेवं नचा नो गामागामं इज्जिज्जा. अह पुणेवं जाणिज्जा चत्तारि मासाः कप्पे परिवृसिए अंतरा से मगे अप्पंडा जाव ससंताणगा बहवे जत्थ समणः उवागमिस्संति, सेवं नच्चा तओ संजयामेव इजिना । 336 / से भिक्खू वा गामाणुगामं इमाणे पुरओ जुगमायाए (प्रः जुगमायं) पेहमाणे दट्टूण तसे पाणे उडड्डु पादं रीइज्जा साहद्दु पायं रीइज्जा वितिरिच्छं वा कट्टु पायं रीइज्जा, सइ परकमे मंजयामेव परिकमिज्जा, नो उज्जयं गच्छिज्जा तत्र संजयामेव गामाणुगामं इज्जिज्जा । / से भिक्खू वा गामा दुइज्जमाणे अंतरा से पाणाणि वा बी हरि0 उदए वा मट्टिआ वा अविदत्थे सइ परकमे जाव नो उज्जुयं गच्छिज्जा, तओ संजया0 गामा0 दूइज्जिज्जा । 337 से भिक्खु वा गामा dRijjamANe अंतरा से विरूवरूपाणि पञ्चतिगाणि दस्सुगाययणाणि मिलक्लूणि अणायरियाणि दुस्सन्नप्पाणि दुप्पन्न वणिज्जाणि अकालपडिबोहीणि अकालपरिभोईणि सइ टाढे विहाराए संघरमाणेहिं जणवएहिं नो बिहारखडियाएं (pra0वत्तियाए) पवज्जिज्जा गमणाए, केवली वूया आयाणमेयं, ते णं बाला अयं तेणे अयं उवचरए अयं ततो आगएनिकट्टु तं भिक्खु अकोसिज्ज वा जाव उदविज्ज वा वत्थं pa0 ke0 पायः अच्छिदिज्ज वा भिंदिन वा अवहरिज्ज वा परिहविज्ज वा. अह भिक्खुणं pu0 जं तहप्पगाराई विरुः पचतियाणि दस्सुगा जाब बिहारबत्तियाए नो पवज्जिज्ज वा गमणाए, तओ संजया0 gA0 dU0 338aa से भिक्खू0 दूइज्जमाणे अंतरा से अरायाणि वा गणरायाणि वा ज्वरायाणि वा दोरज्जाणि या बेरज्जाणि वा विरुद्धरज्जाणिवा सइ लाटे विहाराए संथ जणः नो विहारखडियाए0 केवली च्या आयाणमेयं, ते णं बाला तं चैव जाव गमणाए तओ saM0 gA0 dU0 / 339 / से भिक्खू वा gA0 दुइज्जमाणे अंतरा से विहंसिया से जं पुण विहं जाणिज्जा एगाहेण वा दुआहेण निआहेण वा चउआहेण वा पंचाहेण वा पाउणिवा नो पाउणिज्ज वा तहृप्पगारं विहं अणेगाहगमणिज्जं सइ लाढे जाव गमणाए, केवली वूया आयाणमेयं, अंतरा से वासे सिया पाणेसु वा पणएस वा बीएस वा हरि0 उदः मट्टियाए वा अविद्धस्थाए, अह भिक्खु जं तह अणेगाह0 जाव नो पत्रः, तत्र saM0gA0 dU0 / 340 / से bhi0 गामा दुइज्जिज्जा अंतरा से नावासंतारिमे उदए सिया, से जं पूर्ण नावं जाणिज्जा असंजए अ भिक्खुपडियाए किणिज्ज वा पामिचेज वा नावाए वा नावं परिणामं कट्टु थलाओ वा नावं जलंसि ओगाहिज्जा जलाओ वा नावं थलंसि उकसिज्जा पुष्णं वा नावं उस्सिचिव सन्नं वा नावं उप्पीलाविज्जा तहप्पगारं नावं उढगामिणि वा अहेगा0 तिरियगामिः परं जोयणमेराए अबजोयणमेराए अप्पतरे वा भुज्जतरे वा नो दूरुहिजा गमणाए । से भिक्खू vA0 पुवामेव तिरिच्छपाइमं नावं जाणिज्जा, जाणित्ता से तमायाए एतमवक मिज्जा 2 भण्डगं पडिलेहिज्जा 2 एगओ भोयणभंडगं करिज्जा 2 ससीसोवरियं कार्य पाए पमज्जिज्जा सागारं भत्तं पञ्चक्वाइला एगं पायं जले किया एवं पायें चले किया तओ saM0 नावं दुरूहिज्जा । 341 / से भिक्खू बा= नावं दुरूहमाणे नो नावाओ पुरओ दुरूहिजा नो नावाओ मग्गओ दुरूहिजा नो नावाओ मज्झओ दुरूहिज्जा नो बाहाओ पगिज्झिय 2 अंगुलियाए उद्दिसिय 2 ओणमिय 2 उन्नमिय 2 निज्झाइज्जा, से णं परो नावागओ नात्रागयं वैज्जा आउसंतो! समणा एवं ता तुमं नावं उक्कसाहि वा वृकसाहि या खिवाहि वा रज्ज्याए वा गहाय आकसाहि नो से तं परिन्नं परिजाणिज्जा, तुसिणीओ उवेहिज्जा से णं परो नावागओ नावाग0 vai0 आउसं0 ! नो संचाएसि तुमं नाव उक्कसित्तए वा 3 रज्जूयाए वा गहाय आकसित्तए वा. आहर एवं नावाए रज्जूयं सयं चैव णं वयं नावं उक्कसिस्सामो वा जाय रज्जूए वा गहाय आकसिस्सामो, नो से तं pa0 तुसि0 / से णं पत्र आउस0 एवं ना तुमं नाव आलितेण वा पीढएण वा वंसेण वा वलएण वा अवमुएण वा वाहेहि, नो से तंप0 तुसि0 / से णं परो0 एवं ता तुमं नावाए उदयं हत्थेण वा पाएण वा मत्तेण वा पडिग्गहेण वा नावा उस्सित्रणेण वा उस्सिचाहि, नो सेतं, से णं परो0 समणा! एवं तुमं नावाए उत्तिगं हत्थेण वा पाएण वा बाहुणा या ऊरुणा या उदरेण वा सीसेण वा कारण वा उस्सिंचणेण वा चेलेण वा महियाए वा कुमपत्तएण वा कुविंदएण वा पिहेहि नो से taM0. से भिक्खू वा 2 नावाए उत्तिगेण उदयं आसवमाणं पेहाए उवरुवरिं नावं कज्जलाचेमाणि पेहाए नो परं उपसंकमित्तु एवं बूया आउसंतो! गाहावई एयं ते नावाए उदयं उत्तिगेण आसवै उवरुवरिं नावा वा कज्जलावेइ. एयप्पगारं मणं वा वाय या नो पुरओ कट्टु विहरिजा, अप्पुस्तुए अबहिडेसे एगंतगएण अप्पाणं विउसेज्जा समाहीए, तओ saM0 नावासंतारिमे य उदए आहारियं रीइज्जा, एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सबङ्केहिं सहितेहि एवं खलु सया जइज्जासित्तित्रेमि । 342 ॥ a03 u0 1 // से णं परी णावा0 आउसंतो! सभणा एवं ता तुमं छत्तगं वा जाव चम्मछेयणगं वा गिण्हाहि, एयाणि तुमं विरूवरूवाणि सत्थजायाणि धारेहि एवं ता तुमं दारगं वा पज्जेहि, 22 आचारांग अरायण- 3 मुनि दीपरत्नसागर Page #25 -------------------------------------------------------------------------- ________________ MARRARVARDADARSHRAMMART94294872248399043594BHARASIN2043393342073KARANS-450% no se tN01343| se णं परो नावागए नावागयं वैज्जा-आउसंतो! एस णं समणे नावाए भंडभारिए भवै, से णं बाहाए गहाय नावाओ उदगंसि पक्खिविज्जा, एयप्पगारं निग्धोसं सुचा निसम्म से य चीवरधारी सिया खिप्पामेव चीवराणि उज्वेदिज्ज वा निवेढिज्ज वा उप्फेसं वा करिज्जा, aha0 अभिकतकूरकम्म्मा खलु बाला बाहाहिं गहाय nA0 पक्खिबिज्जा से पुवामेव वैज्जा-आउसंतो! गाहावई मा मेत्तो बाहाए गहाय नावाओ उदगंसि पक्खिवह, सयं चेव णं अहं नाबाओ उदगंसि ओगाहिस्सामि, सेणेवं वयंत परो सहसा बलसा बाहाहिं ga0 पक्खिविज्जा तं नो सुमणे सिया नो दुम्मणे सिया नो उचावयं मणं नियंछिज्जा नो तेसिं बालाणं घायाए वहाए समुट्टिज्जा अप्पुस्सुए जाव समाहीए तओ saM0 उदगंसि प्विजा|344aa से भिक्खू वा उदगंसि पबमाणे नो हत्येण हत्थं पाएण पायं काएण कार्य आसाइज्जा, से अणासायणाए अणासायमाणे तओ saM0 उदगंसि पविजा ॥ से भिक्खू वा उदगंसि पत्रमाणे नो उम्मुग्गनिमुग्गियं करिज्जा, मामेयं उदगं कनेसु वा अच्छीसु वा नकंसि वा मुहंसि वा परियावजिज्जा, तओ संजयामेव उदगंसि पबिज्जा ॥ से भिक्खू वा उदगंसि पवमाणे दुचलियं पाउणिज्जा खिप्पामेव उबहिं विगिचिज वा विसोहिज वा, नो चेव णं साइजिजा, अह pu0 पारए सिया उदगाओ तीरं पाउणित्तए, तओ संजयामेव उदौडेण वा ससिणिद्वेण वा काएण उदगतीरे चिट्ठिज्जा ॥ से भिक्खू vA0 उदौलं बा 2 कायं नो आमजिज्जा वा णो पमग्जिजा वा संलिहिज्जा वा निहिहिजा या उबलिज्जा वा उच्चट्टिज्जा वा आयाविज्ज वा पया0, अह pu0 विगओदओ मे काए छिन्चसिणेहे काए तहप्पगारं कायं आमज्जिज वा पयाविज या तओ saM0 गामा0 दुइज्जिजा।345॥ से भिक्ख वा गामाणुगाम दूइज्जमाणे नो परहि सद्धि परिजविय 2गामा dui0, tao0 saM0 गामा0 दूद्|346आस् भिक्खू वा गामा du0 अंतरा में जंघासंतारिमे उदगे सिया, सं पुवामव ससीसावरियं कायं पाए य पमजिज्जा 2 एगं पायं जले किचा एगं पायं थले किचा तओ saM0 उदगंसि आहारियं रीएज्जा ॥ से bhi0 आहारियं रीयमाणे नो हत्येण इत्वं जाव अणासायमाणे तओ संजयामेव जंघासंतारिम उदए अहारियं रीज्जा ॥से भिक्खू बा. जंघासंतारिमे उदए अहारियं रीयमाणे नो सायावडियाए नो परिदाहवडियाए महैमहालयंसि उदयंसि कायं विउसिज्जा, तओ संजयामेव जंघासंतारिमे उदए अहारियं रीएजा, अह पुण एवं जाणिज्जा पारए सिया उदगाओ तीरं पाउणित्तए, तओ संजयामेव उदौण वा 2काएण दगतीरए चित्त्त्थिज्जा। समि0 उदौहं वा कार्य ससी कायं नो आमजिज बाना अह pu0 विगओ पयाविज वा तओ saM0 गामा dui03471 से भिक्खू बागामा0 दूइज्जमाणे नो मट्टियागएहिं पाएहिं हरियाणि छिदिय 2 विकुन्जिय 2 विफालिय 2 उम्मग्गेण हरियवहाए गच्छिज्जा, जमेयं पाएहिं मट्टियं खिप्पामेव हरियाणि अवहरंतु, माइहाणं संफासे, नो एवं करिजा, से पुषामेव अप्पहरियं मग्गं पडिले हिज्जा tao0 saM0 गामा0॥ से भिक्खू वा 2 गामाणुगामं दूइज्जमाणे अंतरा से वप्पाणि वा pha0 pA0 to0 a0 अम्गलपासमाणि वा गडाओ बा दरीओ वा सइ परकम संजयामेव परिकमिज्जा, नो uju0, केवली0, से तत्थ परकममाणे पयलिन वा 2, से तत्थ पयलमाणे वा 2 रुक्खाणि वा गुच्छाणि वा गुम्माणि वा लयाओ वा बढीओ या तणाणि वा गहणाणि वा हरियाणि वा अवलंबिय 2 उत्तरिज्जा, जे तत्थ पाडिपहिया उवागच्छंति ते पाणी जाइज्जा2 तओ saM0 अवलंबिय 2 उत्तरिज्जा, तओ saM0 गामा0 duu0॥ से भिक्खू vA0 gA0 इज्जमाणे अंतरा से जवसाणि वा सगडाणि वा रहाणि वा सचकाणि वा परचक्काणि वा सेणं वा विरूवरूवं संनिरुद्धं पेहाए सइ परक्कमे saM0 नो u0, से णं परो सेणागओ वैज्जा-आउसंतो! एस णं समणे सेणाए अभिनिवारियं करेइ, से गं बाहाए गहाय आगसह, से णं परो बाहाहिं गहाय । आगसिज्जा, तं नो सुमणे सिया जाच समाहीए, तओ saM0 गामा0 duu0|348aa से भिक्खू vA0 गामा0 दुइज्जमाणे अंतरा से पाडिवहिया उवागच्छिज्जा, ते णं पाडिवहिया एवं वैज्जा-Au0 समणा! केवइए एस गामे वा जाव रायहाणी वा केवैया इत्य आसा हत्थी गामपिंडोलगा मणुस्सा परिवसंति ? से बहुभत्ते बहूदए चहुजणे बहुजबसे से अप्पभत्ते अप्पुदए अप्पजणे अप्पजवसे?, एयप्पगाराणि पसिणाणि (नो.) पुच्छिज्जा. एयप्पा पुट्टो वा अपुट्टो वा नो वागरिजा, एवं खलु जं सबहिं ।349॥a03 u02॥ से भिक्खू वा गामा0 दूइज्जमाणे अंतरा से वष्पाणि वा जाव दरीओ वा जाव कूडागाराणि वा पासायाणि या नूमगिहाणि वा रुकूखगिहाणि वा पञ्चयगिक रुक्खं वा चेइयकडं थूभं वा चैयकर्ट आएसणाणि वा जाव भवणगिहाणि वा नो वाहाओ पगिज्झिय 2 अंगुलिआए उद्दिसिय 2 आणमिय 2 उन्नमिय 2 निझाइज्जा, तओ saM0 गामा0॥से भिक्खू vA0 गामा0 dU0माणे अंतरा से कच्छाणि वा दवियाणि वा नूमाणि वा वलयाणि या गहणाणि या गहणविदुम्माणि वा वणाणि वा वणवि0 पञ्चयाणि वा पञ्चयवि0 अगडाणि वा तलागाणि या दहाणि वा नईओवा याचीओवा पक्वरिणीओ वा दीहियाओ वा गंजा। लियाओ वा सराणि वा सरपंतियाओ वा सरसरपंतियाओवा नो बाहाओ पगिज्झिय 2 जाच निज्झाइजा, केवली, जे तत्थ मिगा वा पसू या पंखी वा सरीसिवा वा सीहा वा जलचरा वा थलचरा वा खहचरा या सत्ता ते उत्तसिज्ज वा वित्तसिज वा वार्ड वा सरणं वा कखिज्जा चारित्ति मे अयं समणे, अह भिक्खूणं pu0 जनो चाहाओ पगिज्झिय 2 निज्झाइज्जा, तओ संजयामेव आयरियौवज्झाएहिं सद्धिं गामाणुगामं दूइजिज्जा । 350 / से भिक्खू वा 2 आयरिउक्ज्झा गामा0 नो आयरियौवज्झायस्स हत्थेण वा हत्यं जाब अणासायमाणे तओ संजयामेव आयरिउ0 सदि जाव दूइजिज्जा॥ से भिक्खू वा Aya0 सदि दूइज्जमाणे अंतरा से पाडिवहिया उवागच्छिज्जा, ते णं pA0 एवं वैज्जा-आउसंतो! समणा' के नुम्भे? कओवा एह ? कहिं वा गच्छिहिह ?, जे तस्थ आयरिए वा उवज्झाए वा से भासिज्ज वा चियागरिज वा, आयरिउबज्झायस्स भासमाणस्स वा वियागरेमाणस्स बानो अंतरा भासं करिज्जा, tao0 saM0 आहाराइणिए वा दूइज्जिण्जा ॥ से भिक्खू वा आहाराइणियं गामा0 दूनो राइणियस्स हत्येण हत्यं जाव अणासायमाणे तओ saM0 आहाराइणियं गामा du0॥ से भिक्खू वा 2 आहाराइणिअंगामाणुगाम दुइज्जमाणे अंतरा से पाडिबहिया उवागच्छिज्जा, ते णं पाडिवहिया एवं वैज्जा-आउसंतो समणा ! के तुम्भे?, जे तत्थ सवराइणिए से भासिज्ज वा वागरिज वा, राइणियस्स भासमाणस्म वा नो अंतरा भासं भासिज्जा, तओ संजयामेव आहाराइणियाए गामाणुगामं दुइजिजा। 351 / से भिक्खू वा दूइज्जमाणे अंतरा से पाढिबहिया उवागच्छिज्जा, ते णं pA0 एवं वैज्जा-Au0 sa0! अवियाई इत्तो पडिवहे पासह, taM0-मणुस्सं वा गोणं वा महिसं वा पखं 23 आचारांग-अनरपुर्-3 मुनि दीपरत्नसागर Page #26 -------------------------------------------------------------------------- ________________ | वा पक्खि वा सरीसिवा जलयर वा से आइक्खह दंसेह, तं नो आइक्खिजा नो दंसिज्जा, नो तस्स तं परिन्नं परिजाणिजा, तुसिणीए उवेहिजा, जाणं वा नोजाणंति बैज्जा, तओ saM0 गामा dR0 ॥ से भिक्खु वा gA0 dU0 अंतरा से पाडि0 ubA0. ते णं pA0 एवं बैज्जा आउसं0! अवियाई इत्तो पडिवहे पासह उदगपस्याणि कंदाणि वा मूलाणि वा तथा पत्ता पुष्फा फला बीया हरिया उदगं वा संनिहियं अगणि वा संनिक्खित्तं से आइकखह जाय दुईजिजा ॥ से भिक्खु वा गामा इजमाणे अंतरा से पाडि udA0 ते णं पाडि0 एवं Au0 sa0 अवियाई इत्ती पडिवहे पासह जवसाणिवा जाब सेणं वा विरुवरुयं संनिविहं से आइक्खह जाव इजिज्जा ॥ से भिक्खू वा गामा0 dRijjamANe अंतरा pA0 जाव Au0 sa0 केवइए इत्तो गामे वा जाब रायहाणी वा से आइक्स जाव इज्जिज्जा से भिक्खू या 2 गामाणुगामं दुइजेज्जा. अंतरा से पाडिपहिया आउसंतो समणा! केवइए इत्तो गामस्स वा नगरस्स यो जाव राहाणीए वा मग्गे से आइकखह तहेब जाव dRijijjA । 352 से भिक्खू0 gA0 dR0 अंतरा से गोणं वियालं पडिवह पेहाए जाव चिनचिडं वियालं pa0 पेहाए नो नेमि भीओ उम्मयोगं गच्छा नो मग्गाओ उम्म संकमिज्जा नौ ग्रहणं वा वर्ण वा दुग्गं वा अणुपविसिद्धा नो रुकुखंसि दुरुहिज्जा नो महैमहाय्यंसि उदयंसि कार्य विटसिजा नो वार्ड वा सरणं वा सेणं वा सत्यं वा कंखिजा अप्पुस्सुए जाव समाहीए तओ संजयामेत्र गामाणुगाम dRijijnyaa। से भिक्खु गामाणुगामं दूइजमाणे अंतरा से विहं सिया, से जं पुण विहं जाणिजा इमंसि खलु विहंसि बहवे आमासगा उवगरणपडियाए संपिंडिया गच्छिज्जा, नो तेसि भीओ उम्मग्गेण गच्छिजा जाब समाहीए नओ संजयामेव गामाशुगामं dRivejjA । 353 से भिक्खू bA0 gA0 dU0 अंतरा से आमोसगा संपिंडिया गच्छिज्जा. ते णं A0 एवं वैज्ञा Au0 sa0 आहर एवं वत्थं वा 4 देहि निक्खिवाहि तं नो दिज्जा निक्विबिज्जा, नो बंदिय 2 जाइज्जा, नो अंजलि कट्टु जाइज्जा, नो कटुणपडियाए जाइज्जा. धम्मियाए जायणाए जाइज्जा, तुसिणीयभावेण vA0. ते णं आमोसगा सयं करणिज्जंतिकट्टु अक्कोसंति वा जाब उदयिति वा वत्थं वा 4 अच्छिदिज्ज वा जाव परिविज या तं नो गामसंसारियं कुज्जा, नो रायसंसारियं कुज्जा, नो परं उवसंकमित्त बूया आउसंतो ! गाहावई एए खलु आमोसमा उवगरणपडियाए सयं करणिज्जंतिकट्टु अक्कोसंति वा जाव परिवति वा एयपगारं मणं वा वा वा नो पुरओ कट्ट् विहरिना. अप्पुस्सुए जाव समाहीए तओ संजयामेव गामा dui0 ॥ एवं खलु सया jai0 / 354 | u0 3 ईयाध्ययनं 3 ॥ से भिक्खु वा 2 इमाई व्यायाराई सुच्चा निसम्म इमाई अणायाराई अणायरियपुवाई जाणिज्जा जे काहा वा वायं विउंजति जे माणा vA0 जे मायाए vA0 जे लोभा वा वायं विउंजति जाणओ वा फरुसं वयंति अजाणओ वा pha0 स चेयं सावज्जं वज्जिज्जा विवेगमायाए. धुवं चेयं जाणिवा अधुवं चेयं जाणिज्जा असणं वा 4 लभिय नो लभिय भुंजिय नो भुंजिय अदुवा आगओ अदुवा नो आगओ अदुवा एइ अदुवा नो एइ अदुवा एही अदुवा नो एही इत्यवि आगए इत्थवि नो आगए इत्थवि एइ इत्थवि नो एति इत्यवि एहिति इत्थविनो एहिति. अणुबीइ निट्टाभासी समियाए संजए भासं भासिज्जा, तंजहा एगवयणं 1 दुवयणं 2 बहुवः 3 इत्थि0 4 पुरि0 5 नपुंसगवयणं 6 अज्झत्थव0 7 उवणीयवयणं 8 अवणीयत्रयणं 9 उवणीय अवणी 10 अवणीयडवणीयव0 11 तीयवः 12 par3अप्पन्नवः 13 अणागयव0 14 पञ्चकखवयणं 15 परुकखव0 16, से एगवयणं वैस्सामीति एगवयणं वैजा जाव परुक्खवयणं वैस्सामीति परुक्खवयणं वैज्जा, इत्थी बेस पुरिसो बेस नपुंसगं वेस एयं वा चेयं अन्नं वा चेयं अणुवीइ निद्वाभासी समियाए संजए भासं भासिज्जा. इथेयाई आययणाई उपातिक्म्म्। अह भिक्खू जाणिजा चत्तारि भासज्जायाई, तंजहा सबमेगं पढमं भासज्जायं 1 बीयं मोसं 2 तईयं सच्चामोस 3 जं नैव सच्च नेव मोसं नेव सचामोसं असचामोसं नाम तं चउत्थं भासजायं 4 ॥ से बेमि जे अईया जे य par3अप्पन्ना जे अणागया अरहंता भगवंतो सवे ते एयाणि चैव चत्तारि भासजायाई भासिंसु वा भासंति वा भामिस्संति वा पक्षविसु वा 3, सङ्घाई चणं एयाई अचित्ताणि वण्णमंवाणि गंधमंताणि रसमंताणि फासमंताणि चओवचइयाई विष्परिणामधम्माई भवतीति अक्खायाई । 355 / से भिक्खू बा से जं पुण जाणिवा पुत्रं भासा अभामा भासिजमाणी भासा भासा भासासमयवीइकंता च णं भासिया भासा अभासा ॥ से भिक्खु वा से जं पुण जाणिज्जा जा य भासा सच्चा 1 जा य भासा मोसा 2 जा य भासा सामोसा 3 जा य भासा असच्चामोसा 4. तहप्पगारं भासं सावज्जं सकिरियं कक्कसं कडुयं निट्टरं फस्सं अण्यकरिं छेयणकरिं भेयणकरिं परियात्रणकरिं उद्दवणकरं भूओवघाइयं अभिकख नो भासिज्जा ॥ से भिक्खु वा भिक्खुणी वा से जं पुण जाणिज्जा, जा य भासा सच्चा सुद्दमा जाय भासा असच्चामोसा तदप्यगारं भासं असायचं जाव अभूओवघाइयं अभिकंख भासं भासिज्जा । 356 / से भिक्खू वा पुमं आमंतेमाणे आमंतिए वा अपडिसुणेमाणे नो एवं बैजा होलित्ति वा गोलित्ति वा वसुलेति वा कुपक्खेत्ति वा घडदासित्ति वा सात्ति वा तेणित्ति वा चारिएत्ति वा माइति वा मुसावाइति वा, एयाइं तुमं ते जणगा था, एअप्पगारं भासं सावज्जं सकिरियं जाव भूओवघाइयं अभिकख नो भासिञ्जा ॥ से भिक्खू vA0 पृमं आमंतेमाणे आमंतिए वा अप्पडिसुणेमाणे एवं वैज्जा- अमुगेइ वा आउसोत्ति वा आउसंतारोत्ति वा सावगेत्ति वा उवासगेत्ति वा धम्मिएत्ति वा धम्मपिएत्ति वा एयपगार भासं असावलं जाव अभिकख भासिज्जा ॥ से भिक्खु वा 2 इत्थि आमंतेमाणे आमंतिए य अप्पडिसुणेमाणे नो एवं वैज्जा-होलीइ वा गोठीति वा इत्थीगमेण नेयां ॥ से भिक्खू वा 2 इत्थि आमंतेमाणे आमंतिए य अप्पडिसुणेमाणिं एवं वैज्जा आउसोन्ति वा भइणित्ति वा भोइति वा भगवईनि वा साविगेति वा उवासिएत्ति वा धम्मिएत्ति वा धम्मप्पिएत्ति वा एयप्यगारं भासं असावलं जाव अभिकंस भासिजा । 357 / से bhi0 नो एवं वैज्जा नभोदेवित्ति वा गज्जदेवित्ति वा विज्जुदेवित्ति वा पदे0 निदेवित्त वा पडवा वासं मा वा पडौ निप्फज्जौ वा सस्तं मा वा ni0 विभाउ वा रयणी मा वा विभाउ उदेउ वा सूरिए मा वा उदेउ सो वा राया जयौ वा मा जयौ, नो एयप्पगारं भासं भासिज्जा पन्नवं ॥ से भिक्खू वा 2 अंतलिक्खेत्ति वा गुज्झाणुचरिएत्ति वा समुच्छिए वा निवइए या पओ बैज्जा वुढबलाहगेत्ति वा एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामम्मियं जं सबहिं समिए सहिए सया जइज्जासित्तियेमि । 358 ॥ a0 4301 // से भिक्खू या जहा वेगैयाई रुवाई पासिज्जा तहावि ताई नो एवं वैज्जा, तंजहा गंडीं गंडीति वा कुट्टी कुट्टीति वा जाब मधुमेहुणीति वा इत्यच्छिन्नं हत्यच्छित्ति वा एवं पायच्छिन्नेति वा नकडिष्णे वा कष्णलिने वा उछिन्नेति बा, जे यावन्ने तहष्पगारा एयप्पगाराद्दि भासाहिं बुइया 2 कुप्पंति माणवा ते यावि तहृप्पगाराहिं भासाहिं अभिकंख नो भासिज्जा से भिक्खू vA0 जहा वेगैयाई रुवाई पासिज्जा तहावि ताई एवं बैज्जा-तंजर्3A-ओयंसी (6) 24 आचारांग अन्सयर्ग-4 मुनि दीपरत्नसागर Page #27 -------------------------------------------------------------------------- ________________ ओयंसित्ति वा तेयंसी तेयंसीति वा जसंसी जसंसीइ वा bacca'sI वचसीइ वा अभिरूयंसी 2 पडिरूवंसी 2 पासाइयं 2 दरिसणिज्जं दरिसणीयन्ति वा, जे यावने तहप्पगारा तहप्पगाराहिं भासाहिं बुइया 2 नो कुप्पति माणवा ते यावि तहप्पगाराहिं भासाहिं अभिकख भासिज्जा ॥ से भिक्खू vA0 जहा वेगैयाई रुवाई पासिज्जा, तंजहा वप्पाणि वा जाव गिहाणि या तहावि ताई नो एवं वैज्जा, तंजा-सुकडेइ वा सुडुकडेइ वा साहुकडेइ वा कलाणेइ वा करणिज्जेइ वा एयप्पगारं भासं सावज्लं जाव नो भामिज्जा ॥ से भिक्खू vA0 जहा वेगैयाई रुबाई पासिज्जा, तंजहा- वप्पाणि वा जाव गिहाणि वा तदावि ताई एवं वैज्जा, तंजहा आरंभकडेइ वा सावज्जकडेइ वा पयत्तकडेइ वा पासाइयं पामाइए वा दरिमणीयं दरिसणीयनि वा अभिरुवं अभिवंति वा पडिरुवं पडिरूवंति वा एयप्पगारं भासं असावज्जं जाव भासिजा । 359 / से भिक्खु वा 2 असणं vA0 उबक्खडियं तहाविहं नो एवं बज्जा, naM0-सुकडेति सुटुकडेइ वा साहुकडेइ वा कलाणेइ वा करणिज्जेइ वा एयप्पगारं भासं सावज्जं जाव नो भासिज्जा ॥ से भिक्खु वा 2 असणं वा 4 उवक्खडियं पेहाए एवं वडज्जा. naM0- आरंभकडेनि वा सावज्जकडेति वा पयत्तकडे वा भयं भदेति वा ऊसदं ऊसदेइ वा रसियं 2 मणुनं 2 एयप्पगारं भासं असावज्जं जाव भासिज्जा । 360 / से भिक्खू वा भिक्खुणी वा मणुस्सं वा गोणं वा महिसं वा मिगं वा पहुं वा पक्खि वा सरीसिवं वा जलचरं वा सेत्तं परिवृढकार्यं पेहाए नो एवं वैज्जा-धूलेइ वा पमेइलेइ वा वट्टेइ वा बज्झेइ वा पाइमेइ वा, एयप्पारं भासं सावज्जं जाव नो भासिज्जा ॥ से भिक्खू वा मणुस्सं वा जाब जलयरं वा सेत्तं परिवृढकार्य पेहाए एवं वैज्जा परिवृढकाएत्ति वा उवचियकाएत्ति वा थिरसंघयणेत्ति वा चियमंससोणिएनि वा बहुपडिनैदिएत्ति वा एयप्पगारं भासं असावज्जं जाव भासिज्जा ॥ से भिक्खु वा 2 विरूवरूवाओ गाओ पेहाए नो एवं बैज्जा, तंजहा गाओ दुज्झाओत्ति वा दम्मेति वा गोरहति वा वाहिमत्ति वा रहजोग्गन्ति वा एयप्पगारं भासं सावज्जं जाव नो भासिज्जा ॥ से bhi0 विरूवरूवाओ गाओ पेहाए एवं वैज्जा, तंजहा- जुवंगवित्ति वा घेणुत्ति वा रसवैति वा हस् वा महलेइ वा महवएइ वा संवहणित्ति वा एअप्पगारं भासं असावज्जं जाव अभिकख भासिज्जा ॥ से भिक्खू vA0 तहेव गंतुमज्जाणाई पवयाई वणाणि वा रुक्खा मह पेहाए नो एवं वैज्जा, taM0-पासायजोग्गाति वा तोरणजोगाइ वा गिजोग्गाइ वा फलिहजो 0 अग्गलजो0 नावाजो0 उदग0 दोणजो0 पीढचंगबेरनंगलकुलियजंतलडीनाभिगंडी आसणजो0 सयणजाणवस्मयजोगाई वा एयप्पगारं0 नो भासिज्जा ॥ से भिक्खू वा तहेव गंतु0 एवं वैज्जा, तंजहा- जाइमंताइ वा दीहवट्टाइ वा महालयाइ वा पयायमालाइ वा विडिमसालाइ वा पासाइयाइ वा जाव पडिरूवाति वा एयप्पगारं भासं असावज्जं जाव भासिया ॥ से bhi0 बहुसंभृया वणफला पेहाए तहावि ते नो एवं वैज्जा, तंजहा पकाइ वा पायखज्जाइ वा वेलोइयाइ वा टालाइ वा वेहियाइ वा एयप्पगारं भासं सावज्जं जाव नो भासिज्जा ॥ से भिक्खू0 बहुसंभ्या वणफला अंबा पेहाए एवं वैज्जा, taM0 असंथडाइ वा बहुनिवट्टिमफलाइ वा बहुसंभूयाइ वा भूयरुचित्ति वा एयप्पगारं bhA0 asA0 ॥ se0 बहुसंभूया ओसही पेहाए तहावि ताओ न एवं वैज्जा taM0 पक्काइ वा नीलियाइ वा छवीइयाइ वा लाइमाइ वा भज्जिमाइ वा बहुखज्वाइ वा एयप्पगा. नो भासिज्जा ॥ se0 बहु0 पेहाए तहावि एवं वैज्जा, taM0 रूढाइ वा बहुसंभृयाइ वा थिराइ वा ऊसढाइ वा गब्भियाइ वा पसूयाइ वा ससाराइ वा एयप्पा भासं असावं जाव भासि0 / 361 / से भिक्खू vA0 तहप्पगाराई सहाई सुणिज्जा तहावि एयाई नो एवं वैज्जा, तंजहा- सुसदेति वा दुसदेत्ति वा एयप्पगारं भासं सावज्जं नो भासिना । / से bhi0 तहावि ताई एवं वैज्जा, तंजहा सुसहं सुसदित्ति वा दुसरं दुसदित्ति वा एयप्पगारं असावज्जं जाव भासिज्जा, एवं रुवाई किण्टेत्ति वा 5 गंधाई सुरभिगंधित्ति वा 2 रसाई तित्ताणि वा 5 फासाई कक्खडाणि वा 8 / 362 से भिक्खू vA0 वंता कोहं च माणं च मायं च लोभं च अणुवीइ निट्टाभासी निसम्मभासी अतुरियभासी विवेगभासी समियाए संजए भासं भासिज्जा ॥ एवं खलु0 सया jai0 त्तित्रेमि । 363 ॥ u0 2 भाषाध्ययनं 4 ॥ से bhi0 अभिकंखिज्जा वत्थं एसित्तए से जं पुण वत्थं जाणिज्जा. तंजहा जंगियं वा भंगियं वा साणियं वा पोत वा खोमियं वा तूलकडं वा, तहप्पगारं वत्यं वा जे निग्गंथे तरुणे जुगवं बलवं अप्पायंके थिरसंघयणे से एगं वत्थं धारिज्जा, नो बीयं. जा निम्गंधी सा चत्तारि संघाडीओ घारिज्जा, एगं दुहत्थवित्थारं दो तिहत्थवित्थाराओ एवं चौहत्यवित्थारं, तहप्पगारेहिं वत्थेहिं असंधिजमाणेहिं, अह पच्छा एगमेगं संसिविज्जा । 364 / से bhi0 परं अद्धजोयणमेराए वत्थपडिया0 नो अभिसंधारिज गमणाए । 365 / से bhi0 से jaM0 अस्सिपडियाए एवं साहम्मियं समुद्दिस्स पाणाई जहा पिंडेसणाए भाणियां ॥ एवं बहवे साहम्मिया एगं साहम्मिणि बहवे साहम्मिणीओ बहवे समणमाहण0 तहेब पुरिसंतरकडा जहा पिंडेसणाए । 366 / से bhi0 से jaM0 असंजए भिक्खुपडियाए कीयं वा धोयं वा रक्तं वा घट्ट वा महं वा संमई वा सं पधूमियं वा तहप्पारं वत्थं अपुरिसंतरकडं जाव no0, अह pu0 पुरिसं0 जाव पडिगाहिजा । 367 / से भिक्खु वा 2 से जाई पुण बत्थाई जाणिज्जा विरूवरूवाई महदणमुहाई naM0आइणगाणि वा सहिणाणि वा सहिणकाडाणाणि वा आयाणि वा कायाणि वा खोमियाणि वा दुगुडाणि वा पट्टाणि वा मलयाणि वा पशुनाणि वा अंसुयाणि वा चीर्णसुयाणि वा देसरा25 आचारांग अन्याय - मुनि दीपरत्नसागर Page #28 -------------------------------------------------------------------------- ________________ गाणि वा अमियाणि वा गजफराणि वा फालियाणि या कोयवाणि वा कंबलगाणि वा पावराणि वा, अन्नयराणि वा तह वत्थाई महदणमुहाई लाभे संते नो प्द्दिगाहिजा॥से भिक आइण्णपाउरणाणि वस्थाणि जाणिजा, taM0- उदाणि वा पेसाणि या पेसलाणि वा किण्हभिगाइणगाणि वा नीलभिगाइणगाणि या गोरमि0 कणगाणि वा कणगकंताणि वा कणगपट्टाणि वा कणगवैयाणि या कणगफुसियाणि वा यग्याणि वा विवग्याणि वा[चिगाणि] आभरणाणि वा आभरणविचित्ताणि या, अन्नयराणि तह आइणपाउरणाणि वस्थाणि लाभे संते नो. 1368 / इचेइयाई आयतणाई उबाइकम्म अह भिक्खू जाणिज्जा चौहि पडिमाहिं वत्थं एसित्तए, तत्थ खलु इमा पढमा पडिमा, से bhi02 उद्देसिय बत्थं जाइजा, नं:-जंगियं वा जाव तृलकडं वा, तह वत्थं सयं वा णं जाइजा, परो फासुयं0 पडि0, पढमा पडिमा 1 / अहावरा दुचा पडिमा-से bhi0 पहाए पत्थं जाइजा गाहापाई या कम्मकरी वा. से पचामेव आलोडजा-आउसोत्ति वा 2 दाहिसि मे इत्तो अन्नयरं वत्थं?, तहप्प बत्थं सयं वा परो फासुयं एस-लाभे0 पडि0, दुचा प्द्दिमा2| अहाक्रा तथा पडिमा-से भिक्खू vA0 से जं पुण naM0-अंतरिजं वा उत्तरिज वा तहप्पगारं वत्थं सयं0 पडि0, तचा पडिमा 3|अहाव्रा चउत्था पडिमा-se0 उज्झियधम्मियं वत्थं जाइजाजं ca'nne बहवे समणवणीमगा नावकंखंति तहप्प उज्झियबत्थं सयं0 परो0 फासुयं जाव pa0, चउत्था पडिमा 4 ॥ इचेयाणं चउण्हं पडिमाणं जहा पिण्द्देस्न्नाए। सिया णं एताए एसणाए एसमाणं परो वैजा-आउसंतो ममणा ! इजाहि तुमं मासेण वा दसराएण वा पंचराएण वा सुते सुततरे वा तो ते वयं अन्नयरं वत्थं दाहामो, एयप्पगारं निग्योसं सुचा ni0 से पुछामेव आलोइजा-आउमोत्ति वा!2नो खलु मे कप्पड एयप्पगारं संगारं पडिसुणित्तए, अभिकखसि में दाउं इयाणिमेव दलयाहि, सेणेवं वयंतं परो वैजा-Au0 sa0! अणुगच्छाहि तो ते वयं अन्न वत्थं दाहामो. से पुवामेव आलोइज्जा-आउसोति! vA2नो खलु मे कप्पइ संगारवयणे पडिसुणित्तए0,से सेवं वयंत परो णेया वैज्जा-आउसोत्ति वा भइणिनि वा! आहरेयं वत्यं समणस्स दाहामो, अवियाई वयं पच्छावि अप्पणो सयट्ठाए पाणाई 4 समारंभ समुहिस्स जाच चेइस्सामो, एयप्पगारं निग्धोसं सुच्चा निसम्म तहप्पगारं वत्यं अफासुअंजाब नो पडिगाहिजा ॥ मिआ णं page नेता बैजा-आउसोति! वा 2 आहर एयं वत्थं सिणाणेण वा 4 आघंसित्ता वा pa0 समणस्स णं दाहामो, एयप्पगारं निग्घोसं सुच्चा नि:से पुकामेव Au0 bha0 मा एयं तुम वत्थं सिणाणेण वा जाब पघंसाहिवा, अभि0 एमेव दलयाहि, से सेवं वयंतस्स परो सिणाणेण वा पघंसित्ता दलहजा तहप्प0 वत्थं अफा0 नो pa0 ॥ से णं परो नेता वैज्जा.भ.! आहर एवं वत्थं सीओदगवियडेण वा 2 उच्छोलेता वा पहोलेत्ता वा समणस्स णं दाहामो0, एयं निग्धोसं0 तहेव नवरं मा एयं तुमं वत्थं सीओदग0 usi0 उच्छोलेहि वा पहोलेहि वा, अभिकखसि सेसं तहेव जाव नो प्द्दिगाहिजा॥ से णं परो ne0 A0 bha0! आहरेयं बत्थं कंदाणि वा जाव हरियाणि वा विसोहित्ता समणस्स णं दाहामो, एवं निग्घोसं तहेव, नवरं । मा एयाणि तुमं कंदाणि वा जाब विसोहेहि, नो खल मे कप्पइ एयप्पगारे बत्थे पडिग्गाहित्तए, से सेवं वयंतस्स परो जाय विसोहित्ता दलइज्जा तहप्प0 वत्थं अफासु nop0॥ सिया से परो नेता वत्थं निसिरिज्जा, से पुवा0 A0 bha0! तुम चेव णं संतियं वत्थं अंतोअंतेणं पडिलेहिजिस्सामि, केवली वृया-A0, वत्यंतेण बढे सिया कुंडले वा गुणे वा हिरण्णे वा सुवणे वा मणी वा जाव रयणावली वा पाणे वा बीए वा हरिए वा, अह भिक्खूणं pu0 जं पुवामेव वत्थं अंतोअंतेण प्द्दिलेहिजा॥369॥ से bhi0 से जं सर्ड0 ससंताणं तहप्प0 वत्थं अफा नो p0॥से bhi0 से जं अप्पंडं जाव संताणगं अनलं अधिरं अधुर्व अधारणिज्जं रोइज्जतं न रुच्चै तह. अफानो p0॥ से भि से jaM0 अप्पंडं जाव संताणगं अलं थिरं धुर्व धारणिज रोइज्जतं रुचै तह0 वत्थं फासु0 पडि0 ॥ से bhi0 नो नवए मे वत्थेत्तिकद्दु नो बहुदेसिएण सिणाणेण वा जाव पसिज्जा ॥ से bhi0 नो नवए मे वत्थेत्तिक1 नो बहुदे0. सीओदगवियडेण वा 2 जाव फोइज्जा॥से भिक्खू वा 2 दुग्भिगंधे मे वत्यित्तिकद्दु नो बहु0 सिणाणेण तहेव बहुसीओ0 उस्सि0 आलावो।370।से भिक्खू vA0 अभिकंखिज्ज वत्थं आयावित्तए वा pa0,तहप्पगारं वत्थं नो अणंतरहियाए जाव पुढवीए संताणए आयाविज्ज बा p0॥से mi0 अभिवत्वं A0pa0 ta0वत्थं थूर्णसि वा गिहेलुगंसि वा उसुयालंसि वा कामजलंसि वा अन्नयरे तहप्पगारे अंतलिक्वजाए दुब्बडे दुनिक्खित्ते अणिकंपे चलाचले नो आओनो p0॥ से भिक्खू vA0 अभि* आयावित्तए vA0 तह वत्थं कुकियंसि वा मित्तंसि वा सिलंसि वा लेलुसि वा अन्नयरे वा तह अंतलि. जाव नो आयाविज्ज वा pa0 ॥ से bhi0 वत्थं AyA0pa0 तह वत्थं खंधसि वा maM0mA0 पासाह0 अन्नयरे वा तह अंतलिक नो आयाविज वा pa0 ॥ से तमायाए एगतमवक्कमिजा 2 अहे झामथंडिल्डंसि वा जाव अन्नयरंसि वा तहप्पगारंसि थंडिलंसि पडिलेहिय 2 पमज्जिय 2 तओ saM0 वत्थं आयाविज्ज वा पया0, एयं खलु0 सया जइज्जासित्तिवेमि । 371 ॥ a05 u01|| से भिक्खू vA0 अहेसणिज्जाइं वत्थाई जाइज्जा अहापरिग्गहियाई वत्थाई धारिज्जा नो धोइज्जा नो रएजा नो धोयरत्ताई वत्थाई पारिजा अपलिउंचमाणो गामंतरेसु0 ओमचेलिए, एयं खलु वत्थधारिस्स सामग्गिय । से bhi0 गाहावैकुलं पविसिउकामे सर्व चीवरमायाए 26 आचारांगं- अन्सा मुनि दीपरत्नसागर 23-458984RYAKASHARABARIMARY2-20NBARRAND98234RRORRBARANA263980 Page #29 -------------------------------------------------------------------------- ________________ उन गाहावैकुलं निक्खमिज्ज वा पविसिज्ज या, एवं बहिया विहारभूमिं वा वियारभूमिं vA0 गामाणुगामं वा दूइज्जिज्जा, अह pu0 तिवदेसियं वा वासं वासमाणं पेहाए जहा पिंडेसणाए नवरं सर्व्वं चीवरमायाए । 372 / से एगइओ महत्तगं 2 पाडिहारियं वत्थं जाइजा जाव एगाहेण वा du0 ti0 cau0 पंचाहेण वा विप्पवसिय 2 उवागच्छिज्जा, नो तह वत्थं अपणो गिव्हिज्जा नो अन्नमन्नस्स दिज्जा, नो पामिचं कुज्जा, नो वत्थेण वत्थपरिमाणं करिज्जा, नो परं उवसंकमित्ता एवं बैज्जा Au0 समणा! अभिकंखसि वत्थं धारितए वा परिहरित्तए वा ?, थिरं वा संतं नो पलिच्छिदिय 2 परिहविज्जा, तहप्पगारं वत्थं ससंधियं वत्थं तस्स चैव निसिरिज्जा नो णं साइज्जिज्जा ॥ से एगइओ एयप्पगारं निग्घोसं सुच्चा निः जे भयंतारो तहप्पगाराणि वत्थाणि ससंधियाणि महत्तगं 2 जाव एगाहेण वा 5 विप्पवसिय 2 उवागच्छंति तह वा वत्थाणि नो अप्पणा गिव्हंति नो अन्नमन्नस्स दलयंति तं चैव जाव नो साइज्जति, बहुवयणेण भाणियां, से हंता अहमवि मुहुत्तगं पाडिहारियं वत्थं जाइत्ता जाव एगाहेण वा 5 विष्पवसिय 2 उवागच्छिस्सामि, अवियाई एवं ममेव सिया, माइट्टा संफासे, नो एवं करिज्जा । 373 / से bhi0 नो वण्णमंताई वत्थाई विवण्णाई करिज्जा विवण्णाई न वण्णमंताई करिज्जा, अन्नं वा वत्थं लभिस्सामित्तिकट्टु नो अन्नमन्नस्स दिजा. नो पामिचं कुज्जा, नो बत्थेण वत्थपरिणामं कुज्जा, नो परं उवसंकमित्तु एवं वदेज्जा आउसो 0 ! समभिकखसि मे वत्थं धारितए वा परिहरित्तए वा ?, थिरं वा संतं नो पलिच्छिदिय 2 परिहविज्जा, जहा मेयं वत्थं पावगं परो मन्नै, परं च णं अदत्तहारी पडिपडे पेहाए तस्स वत्थस्स नियाणाय नो तेसिं भीओ उम्मग्गेणं गच्छिजा, जाव अप्पस्सुए0, तओ संजयामेव गामाणुगामं dRijjijjA ॥ से भिक्खू vA0 गामाणुगामं dRijjamANe अंतरा से विहं सिया, से जं पुण विहं जाणिज्जा इमंसि खलु विहंसि बहवे आमोसगा वत्थपडियाए संपिंडिया गच्छेज्जा, णो तेसिं भीओ उम्मग्गेणं गच्छेज्जा जाव गामा0 dRijjejjA ॥ से bhi0 dRijjamANe अंतरा से आमोसगा पडियागच्छेज्जा, ते णं आमोसगा एवं वदेज्जा आउसं0 ! आहरेयं वत्थं देहि णिक्खिवाहि जहा रियाए णाणत्तं वत्थपडियाए, एयं खलु0 सया जइज्जासित्तिषेमि । 374 / u0 2 वस्त्रेपणाध्ययनं 5 ॥ से भिक्खू वा अभिकंखिज्जा पायं एसित्तए, से जं पुण पादं जाणिज्जा, तंजहा अलाउयपायं वा दारुपायं वा मट्टियापायं वा, तहप्पगारं पायं जे निग्गंथे तरुणे जाव थिरसंघयणे से एगं पायं धारिया नो वीयं ॥ से bhi0 परं अदजोय मेराए पायपडियाए नो अभिसंधारिज्जा गमणाए । से bhi0 से jaM0 अस्सि पडियाए एवं साहम्मियं समुद्दिस्म पाणाई 4 जहा पिंडेसणाए चत्तारि आलावगा, पंचमे बहवे समणः पणिय 2 तहेव ॥ से भिक्खू वा अस्संजए भिक्खुपडियाए बहवे समणमाहण0 वत्थेसणाऽऽलावओ ॥ से भिक्खू वा से जाई पुण पायाइं जाणिज्जा विरूवरूवाई महद्धमुहाई taM0 अयपायाणि वा तौपाया0 तंत्रपाया0 सीसगपा हिरण्णपा0 सुवण्णपा0 रीरिअपाया0 हारपुडपा0 मणिकायकंसपाया0 संखसिंगपा0 दंतपा0 चेलपा. सेलपा0 चम्मपा0 अमराई वा तह विरूवरूवाई महदणमुहाई पायाइं अफासुयाई no0 ॥ से bhi0 से जाई पुण पाया0 विरूव0 महदणबंधणाई, taM0 अयबंधणाणि वा जाव चम्मबंधणाणि वा, अन्नयराई तहप्पः महदणबंधणाई अफा0 नो pa0 ॥ इवेयाई आयतणाई उवाइकम्म अह भिक्खू जाणिज्जा चौहिं पडिमाहिं पायं एसित्तए तत्थ खलु इमा पढमा पडिमा से भिक्खू0 उदिसिय 2 पायं जाइज्जा, तंजहा- अलाउयपायं वा 3 तह0 पायं सयं वा णं जाइजा जाव पंडि0, पढमा पडिमा 1 अहावरा 0 se0 पेहाए पायं जाइज्जा, taM0-गाहाबई वा कम्मकरी वा से पुवामेव आलोइज्जा Au0 bha0 ! दाहिसि मे इत्तो अन्नयरं पादं, taM0 लाउयपायं वा 3, तह0 पायं सयं वा जाव पडि0, दुच्चा पडिमा 2 / अहा से bhi0 से जं पुण पायं जाणिज्जा संगैयं वा वेजइयंतियं वा तहप्प0 पायं सयं वा जाव पडि0, तच्चा पडिमा 3 / अहावरा चउत्था पडिमा से bhi0 उज्झियधम्मियं जाएजा जं चने बहवे समणा जाव नावकखति तह 0 जाएजा जाव पडि0, चउत्था पडिमा 4 / इबेइयाणं चउण्डं पडिमाणं अन्नयरं पडिमं जहा पिंडेसणाए ॥ से णं एयाए एसणाए एसमाणं पासित्ता परो वैज्जा Au0 sa0 एज्जासि तुम मासेण वा जहा वत्थेसणाए, से णं परो नेता ba0A0 bha0 ! आहर एवं पायं तिलेण वा gha0 नव0 बसाए वा अभंगित्ता वा तहेव सिणाणादी तहेब सीओदगाई कंदाई तहेब ॥ से परो ne0 Au0 sa0 ! मुहत्तगं 2 जाव अच्छाहि ताव अम्हे असणं वा उबकरेंसु वा उवक्खंडेंसु वा, तो ते वयं आउसो 0! सपाणं सभोयणं पडिमाहं दाहामो, तुच्छए पडिग्गहे दिने समणस्स नो खुद्द साहु भवै, से पुवामेव आलोइज्जा Au0 भै0 ! नो खलु मे कप्पइ आहाकम्मिए असणे वा 4 भुत्तए vA0 मा उनकरेहि मा उवक्खडेहि, अभिकंखसि मे दाउ~ एमेव दलयाहि, से सेवं वयंतस्स परो असणं वा 4 उवकरिता उवक्खडित्ता सपाणं सभोयणं पडिग्गहगं दलइज्जा तह0 पडिग्गहगं अफासूर्य जाव नो पडिगाहिज्जा । सिया से परो उबणित्ता डिग्गहगं निसिरिजा से पुत्रामे0 Au0 bha0 ! तुमं चेव णं संतियं पडिग्गहगं अंतोअंतेणं पडिलेहिस्सामि केवली0 आयाण0, अंतो पडिग्गहगंसि पाणाणि वा बीया0 हरि0, अह भिक्खूणं pR0 जं पुषामेव पडिमाहगं अंतोअंतेणं पडि0 सांडाई सबे आलावगा भाणियचा जहा वत्थेसणाए, नाणत्तं विद्वेण वा घय0 नव0 बसाए वा सिणाणादी जाव अन्नयरंसि वा 27 आचारांग असणं- 5 मुनि दीपरत्नसागर Page #30 -------------------------------------------------------------------------- ________________ 89334389224398445313145884422036034552845078858920-30GARR8491440294ROKARANSKENCE तहप्पगा0 धंडिलंमि पडिहिय 2 पम02 तओ संज. आमजिज्जा, एवं खलु0 सया जेज्जानियेमि।375॥ a06 u01॥से भिक्खू वा 2 गाहावैकुलं पिंड0 पविढे समाणे पुवामेव पेहाए पडिगहगं अबहडू पाणे पमज्जिय स्यं तओ saM0 गाहावई0 पिंड निकख0 pa0. केवली.. Au0! अंता पडिग्गहर्गसि पाणे वा वीए वा हरि0 परियावजिजा. अह भिवणं पुजं पजामेव पेहाए पडिमाहं अवहट्टु पाणे पमजिय रयं तओ saM0 गाहावै निक्खमिज vaa2।376। से bhi0 जाच समाणे मिया से परो आहट्ट अंता पडिग्गहगंमि सीआदगं परिभाइत्ता नीहट्ट दलबजा. तहप्प0 पडिमाहगं परहत्थंसि वा परपायंसि वा अफासुयं जाय नो pa0, से य आहच पडिग्गहिए सिया बिप्पामेव उदगंमि मारिजा, से पडिगहमायाए पाणं परिविज्जा समिणिवाए या भूमीए निय्मिजा॥ se0 उदउई वा ससिणिद्धं वा पडिग्गहं नो आमजिज वा 2 अह पुत्र विगओदए में परिगहए छिनमिणेहे तह पडिग्गहं0 tao0 saM0 आमजिज या जाच पयाविज वा। से mi0 गाहा पविसिउकामे पडिग्गहमायाए गाहा पिंड- पविमिज्ज या ni0, एवं बहिया वियारभूमी विहारभूमी वा गामा0 dRijijA. निश्चदेसीयाए जहा चिढ्याए बत्थेसणाए नवरं इत्थ पडिग्गहे, एयं खलु तम्स0जं सब हिं सहिए मया जेजासितिमि।377॥ u02पावैपणाध्ययनं 6॥स्म्न्ने भविम्मामि अणगारे अकिंचणे अपुने अपर परदनभोई पावं कम्मं नो करिस्सामित्ति समुट्ठाए सवं भंते! अदिन्नादाणं पञ्चक्खामि, से अणुपविसित्ता गामं या जाब रायहाणि वा नेव सयं अदिनं गिहिजा neva'nehiM अदिनं गिहाविजा अदिनं गिणहंतेचि अन्ने न समणुजाणिज्जा, जेहिंवि सद्धि संपवइए तसिपि जाई उत्तगं या जाच चम्मयणगं बा तेसि पुधामेव उग्गहं अणणुचविय अपडिरहियर अपजियनो उम्मिण्डिज वा परिगिहिज वा, तेसिं पुत्वामेव उम्गहं जाना अणनविय पडिलेडिय पमजियनओ saM0 उग्गिहिज वा pA378से भिः आर्गनारेमु वा 4 अणुवीइ उम्गई जाइजा. जे तत्थ ईसरे जे तत्थ समहिट्ठए ने उग्गहं अणुनविजा-कामं चलु आउसो0 अहालंदं अहापरिन्नायं यमामो जाव आउसो: जाब आउर्मतस्म उग्गहंजाब साहम्मिया एइ तावं उम्महे उग्गिहिस्सामो, तेण परं विह्रिस्सामो॥ से किं पुण?. तन्धोग्गहंसि एचोग्राहियंसि जे तत्थ साहम्मिया संभोइया समणुन्ना उवागच्छिज्जा जे नेण सयममित्तए असणे या 4 नेण ने साहम्मिया 3 उपनिमंतिजा, नो चेच णं परवाडियाए ओगिज्झिय 2 उप्नि|375 से आगंतारेसु वा 4 जाय से कि पुण?.नन्थोग्गहंसि एवोग्राहियंसि जे तत्य साहम्मिआ अन्नसंभोइआ समणुन्ना उबागच्छिज्जा जे तेण सयमसिनए पीढ वा फलए या सिज्जा या संथारए वा नेण ने साहम्मिए अन्नसंभोइए समणुन्ने उवनिमंतिजा, नो चेव णं परवडियाए ओगिज्झिय उव्निम्ण्तिजा॥ से आगंतारेसु वा 4 जाव से किं पुण ? नन्थुग्गहंसि एवोग्गहियमि जे तस्थ गाहावईण या गाहा पुनाण वा सई वा पिप्पराए वा कण्णमोहणए वा नहच्छ्यणए वा तं अप्पणा एगस्स अट्टाए पाडिहारियं जाइना नो अन्नमन्नस्स दिज वा अणपहज वा वा. मयंकगणिजतिकट्ट से तमायाए तन्य ग- 13 च्छिज्जा3 पुत्रामेव उत्ताणए हत्थे कट्ठ भूमीए वा ठविना इमं खलु 2त्ति आलोइजा, नो चेवणं सयं पाणिणा परपाणिसि प्च्प्पिन्निजा|380 से भिक से जं उग्गरं जाणिज्जा अणंतगहयाए पुढवाए जाव संताणए तह उग्गहना गाण्हज्जा vaa2॥s भिब्स जं पूण उम्गहं थणास वा 4 तह अंतलिस्वजाए दबदे जाव नो उग्गिहिजा वा 2 ॥ से भि में जंकलियंसि वा 4 जाव नो उग्गिव्हिज vaa2॥ से bhi0 खंधसि वा 4 अन्नयरे वा नह0 जाय नो उम्गहं उम्गिहिज नो पन्नम्स नियमणपवेम जाव धम्माणुओगचिंताए, सेवं नचा तह उबस्सए ससागारिएनो उवग्गहं उगिहिज्जा vaa2॥ से bhi0 से jaM0 गाहावैकुलम्म मामझेणं गर्नु पथे पडिबदं वा नो पन्नस्म जाव सेवं na0 ॥ में bhi0 से जैह खलु गाहाबई वा जाव कम्मकरीओ वा अन्नमन्नं अक्कोमंनि वा तहेव tir3आदि मिणाणादि सीओदगवियडादि निगिणाइ वा जहा सिजाए आलावगा, नवरं उम्गहवत्तवया ॥ से bhi0 से जं. आइन्नसंलिक्खे नो पन्नस्स उम्मिण्डिज वा 2.एयं खलु ॥ 381 ॥ a07u01|| से आगंतारेसु वा 4 अणुचीइ उग्गहं जाइजा, जे तत्थ ईसरे ने उम्गहं अणुन्नविज्जा कामं खलु आउसो! अहालंद अहापरिन्नायं वमामो जाच आउसो ! जाब आउसंतस्म उग्गहे जाप साहम्मिआए ताय उम्गहं उम्गिहिम्सामो, नेण परं vi0, से किं पुण?, तत्थ उग्गहंसि एवोग्गहियंसि जे तत्थ समणाण वा माह छत्तए वा जाव चम्मछेदणए वा तं नो अंनोहितो चाहिं नीणिज्जा पहियाओ वा नो अंतो पविमिजा, सुनं या नो पडियोहिज्जा, नो तेमिं किंचिवि अप्पत्तियं परिणीय क्रिजा। 382 / से bhi0 अभिकंखिज्जा अंबवणं उवागछिलए जे तत्थ ईसरे 2ने उग्गह अणुजाणाविजा काम खल जाव विहरिस्मामो, से कि पुण एवोग्गहियंसि0 अह भिक्खू इच्छिज्जा अंबं भुत्तए वा से जं पुण अंचं जाणिज्जा सोंडं ससंताणं तह अंचं अफानो प्ः। से भि से जं. अपंड अप्पसंताणगं अतिरिच्छच्छिन्नं अवोच्छिन्नं अफासुयं जाव नो पडिगाहिजा ॥ से भि से जं. अप्पड वा जाच संताणगं तिरिच्छच्छिन्नं वृच्छिन्नं phA0 pddil॥ se bhi अवभित्तगं या अंबपेमियं वा अंबचोयगं वा अंबसालगं वा अंबडालगं वा भुत्तए वा पायए या, से jaM0 अंबभिनगं वा 5सांडं अफानो प्द्दि0॥ से भिक्खू वा 2 से जं. अंबं वा अंचभित्तगंवा अपंड अतिरिच्छच्छिन्नं 2 अफानो p0॥से ja0 अंबडालगं वा अप्पड 5तिरिच्छच्छिन्नं वृच्छिन्नं फासुयं phi0॥ से bhi0 अभिकंखिजा उच्छवणं उवागच्छित्तए.(7) 28 आचारांग-60-9 मुनि दीपरत्नसागर Page #31 -------------------------------------------------------------------------- ________________ 0 1 जे तत्थ ईसरे जाव उग्गहंसि0 ॥ अह भिक्खू इच्छिला उच्छ्रं भुत्तए वा pA0, से jaM0 उच्छं जाणिज्जा सांडं जाव नो pa0, अतिरिच्छच्छिन्नं तहेव, तिरिच्छच्छिलेऽवि तहे ॥ से भिन् अभिकंखि0 अंतरुच्छ्रयं वा उच्छुगंडियं वा उच्छुच्चोयगं वा उच्छुसा0 उच्छुडा0 भुत्तए वा पाय0, से जं pu0 अंतरुच्छ्रयं वा जाव डालगं वा सांडं0 नो pa0 ॥ से bhi0 से jaM0 अंतरुच्छ्रयं vA0 अप्पंडं vA0 जाव पडि0, अतिरिच्छच्छिनं तहेव ॥ से bhi0 ल्हसणवणं उवागच्छित्तए, तहेब तिनिवि जलावगा, नवरं हसणं ॥ से bhi0 सहसुणं वा ल्हमुणकंदं वा ल्ह चोय वा रहसुणनालग वा भुत्तए वा 2 से jaM0 लसुणं वा जाव लसुणचीयं वा सांडं जाब नो pa0, एवं अतिरिच्छच्छिन्नेऽचि तिरिच्छच्छिने जाव p0| 383 / से bhi0 आर्गतारेसु वा 4 जावोग्गहियंसि, जे तत्य गाहावईणं वा गाहा पुत्ताण वा इचेयाई आयतणाई उचाइकम्म अह भिक्खू जाणिज्जा, इमाहिं सत्तहिं पडिमाहिं उम्महं उग्गिण्डित्तए तत्थ खलु इमा पढमा पडिमा से आगंवारेसु वा 4 अणुवीइ उग्गहं जाइज्जा जाव विहरिस्सामो, पढमा पडिमा 1 अहावरा0 जस्स णं भिक्खुस्स एवं भवै-अहं च स अन्नेसिं भिक्खूर्ण अट्टाए उग्गह उग्गहस्सामि, असं भिक्खूणं उग्गहे उम्गहिए उवहिस्सामि, दुच्चा पडिमा 2 / अहावरा0 जस्स णं bhi0 अहं ca0 उग्मिहिस्सामि अन्नेसिं च उम्महे उम्गहिए नो उबह्निस्सामि, तथा पडिमा 3 / अहावरा 0 जस्स णं bhi0 अहं ca0 नो उम्महं उग्मिहिस्सामि, अन्नेसिं च उग्गद्दे उग्गहिए उबहिस्सामि चउत्था पडिमा 3 अहावरा0 जस्स gaM0 अहं च खलु अप्पणी अट्ठाए उग्गहं च u0, नो दुहं नो तिन्हं नो चउन्हं नो पंचव्हं, पंचमा पडिमा 5 / अहावरा से bhi0 जस्स एवं उग्गहे उबलीज्जा जे तत्थ अहासमन्नागए इकडे वा जाव पलाले तस्स लाभे संवसिज्या, तस्स अलाभे उकुदुओ वा नेसज्जिओ वा विहरिज्जा, छट्टा पडिमा 6 / अहावरा sa0 जे bhi0 अहासंथडमेव उमाहं जाइजा, तंजहा- पुढविसिलं वा कट्टसिलं वा अहासंथडमेव तस्स लाभे संते0, तस्स अलाभे u0 ne0 विहरिजा, सत्तमा पडिमा 7 / इचेयासिं सत्तण्डं पडिमाणं अन्नयरं जहा पिंडेसणा । 384 / सुयं मे आउसंतेर्ण भगवया एवमक्यायं इह खलु थेरेहिं भगवंतेहिं पंचविहे उग्गहे पन्नत्ते, taM0 देविंदउग्गहे 1 रायउग्गहे 2 गाहावइउग्गहे 3 सागारियउग्गहे 4 साइम्मियउग्गहे 5, एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं । 385 ॥ u0 2 अवग्रहाध्ययनं 7 चूलिका 1 से भिक्खु vA0 अभिकंजा ठाणं ठाइत्तए से अणुपविसिज्जा गामं वा जाव रायहाणि वा, से जं पुण ठाणं जाणिज्जासांडं जाव मकडासंताणयं तं तह0 ठाणं अफासूर्य अणेस लाभे संते नो pa0, एवं सिजागमेण नेयचं जाव उदयपस्याइति ॥ इथेयाई आयतणाई उवाइकम्म 2 अह भिक्खू इच्छि उहिं पडिमाहिं ठाणं ठाइत्तए, तत्यिमा पढमा पडिमा अचित्तं खलु उवसज्जिज्जा अवलंबिज्जा कारण विप्परिकम्माइ (म्मिज्जा) सवियारं ठाणं ठाइस्सामि, पढमा पडिमा । अहावरा दुच्चा पडिमा अचित्तं खलु उवसज्जेज्जा अवलंबिज्ञा कारण विप्परिकम्माइ नो सवियारं ठाणं ठाइस्सामि, दुखा पडिमा । जावरा तच्चा पडिमा अचित्तं खलु उवसज्जेज्जा अवलंबिजा नो कारण विपरिकम्माई नो सवियारं ठाणं ठाइस्सामित्ति, तथा पडिमा अहावरा चउत्था पडिमा अचित्तं खलु उवसज्जेज्जा नो अवलंचिज्जा काएण नो परकम्माई नो सवियारं ठाणं ठाइस्वामित्ति बोसकाए बोसकेसमंमुलोमनहे संनिरुद्धं वा ठाणं ठाइस्सामित्ति, चउत्था पडिमा इथेयासिं चउन्हं पडिमाणं जाव पग्महियतरायं विहरिज्जा, नो किंचिवि वजा एवं खलु तस्स0 जाव जइज्जासित्तित्रेमि । 386 / स्थानसप्तसप्तकं 1 (8) ॥ से भिक्खू वा 2 अभिकं निसीहियं फासूयं गमणाए, से पुण निसीहियं जाणिवा सांडं0 तह0 अफा0 नो इस्सामि ॥ से भिक्खू0 अभिकंखेजा निसीहियं गमणाए, से पुण ni0 अप्पपाणं अप्पवीर्य जाव संताणयं तह निसीहियं फामुयं चेइस्सामि, एवं सिज्जागमेणं नेयवं जाव उदयप्पस्याई ॥ जे तत्थ दुबग्गा तिवग्गा चउवग्गा पंचवग्गा वा अभिसंधारिति निसीहियं गमणाए ते नो अन्नमन्नस्स कार्य आलिंगिज्ज वा विलिंगिज वा चुंचिज वा दंतेहिं वा नहिं या अच्छिंदिन वा बुच्छि0, एयं खलु0 जं सङ्घद्वेहिं सहिए समिए सया जज्जा, सेयमिण मनिज्जासित्तित्रेमि । 387 ॥ नैषेधिकीसप्तसप्तकं 2 (9) ॥ से bhi0 उच्चारपासवण किरियाए उच्चाहिज्जमाणे सस्स पायपुंछणस्स असईए तओ पच्छा साहम्मियं जाइज्जा ॥ से bhi0 से जं pu0 थंडिलं जाणिज्जा सांडं0 तह0 थंडिलंसि नो उच्चारपासवर्ण वोसिरिज्जा ॥ से bhi0 जं पुण थं0 अप्पपाणं जाव संताणयं तह0 थं0 उच्चा0 वोसिरिज्जा ॥ से bhi0 से jaM0 अस्सिपडियाए एवं साहम्मियं समुद्दिस्स वा अस्सि0 बहवे साहम्मिया sa0 अस्सि pa0 एवं साहम्मिणि sa0 [अस्सिप बहवे साहम्मिणीओ sa0 अस्सि बहवे समण पगणिय 2 समु0 पाणाई 4 जाव उद्देसियं चेएइ, तह. थंडिल पुरिसंतरकडं जाव बहिया नीहढं वा anI0 अन्नयरंसि वा तहष्पगारंसि थं0 उच्चारं नो वोसि0 ॥ से bhi0 से jaM0 बहवे समणमा0 समुद्दिस्स पाणाई भ्याई जीवाई सत्ताई जाव उद्देसियं चेएइ, तह0 थंडिलं पुरिसंतरगडं जाव बहिया अनीहडं अन्नयरंसि वा तह0 थंडिसि नो उच्चारपासवण0, अह पुण एवं जाणिज्जा- अपुरिसंतरगडं जाव बहिया नीहडं अन्नयरंसि वा तहप्पगारंसि थं0 उच्चार0 वोसि0 ॥ se0 jaM0 अस्सिपडियाए कयं वा कारियं वा पामिचियं वा छन्नं वा घट्ट वा महं वा लित्तं वा संम वा संपधूवियं वा अन्नयरंसि वा तह0 थंडि0 नो u0 ॥ से bhi0 से जं पुण थं0 जाणेज्जा, इह खलु 29 आचारांग असणे- 10 मुनि दीपरत्नसागर Page #32 -------------------------------------------------------------------------- ________________ SPCLASPSNASEEMBPRMSPIRARIPASPRINCPRAISIPOMISHRSRIYCLOPENSENSPIRAISPESABPOONAMOHTOSH गाहावई वा गाहावैपुत्ता वा कंदाणि वा जाब हरियाणि वा अंतराओ वा बाहिं नीहरंति पहियाओ वा अंतो साहरंति अन्नयरंसि वा तह0 0 नो उच्चा0॥से bhi0 से जं पुण जाणेज्जा-संधसि वा pIr3हसि वा मंचंसि वा मासि वा (pa0 हम्मियतलंसि चा अट्टालसि वा) अट्टसि वा पासायंसि वा अन्नयरंसि vA0 50 नो u0 ॥ से bhi0 से जं पुण अणंतरहियाए पुढबीए ससिणिहाए pu0 ससरक्खाए pu0 मट्टियाए मक्कडाए (pa0 मट्टियाकम्मकडाए) चित्तमंताए सिलाए चित्तमंताए लेलुयाए कोलावासंसि वा दारुयंसि वा जीवपैडियंसि वा जाय मकडासंताणयंसि अन्न तह 50 नो u0।388। से bhi0 से jaM0 जाणे-इह खलु गाहावई वा गाहावैपुत्ता वा कंदाणि वा जाव चीयाणि वा परिसाडिति वा परिसाडिस्संति वा अन्न तह नो u0॥ से bhi0 से जं. इह खलु गाहावई बा gA0 पुत्ता वा सालीणि वा वीहीणि वा मुग्गाणि वा मासाणि वा तिलाणि या कुलत्थाणि वा जवाणि या जवजवाणि वा परिसुवा परिति वा पैरिस्संति वा अन्नयरंसि वा तह थंडिल नो u0॥ से bhi02 जं. आमोयाणि वा घासाणि या मिलुयाणि पा विजुलयाणि वा खाणुयाणि वा कडयाणि वा पगडाणि वा दरीणि वा पदुग्गाणि वा समाणि वा 2 अन्नयरंसि तह नो u0॥से भिक्खू0 से jaM0 पुण थंडिई जाणिजा माणुसरंधणाणि वा महिसकरणाणि वा वसहक अस्सक गायक कबिजलकरणाणि वा अजयरंसि वा तह नो u0॥ से ja0 जाणे बेहाणसट्ठाणेसु वा गिदपट्टठा वातरुपढणट्टाणेसु वा मेरुपडणठा विसभक्खणयठा0 अगणिपडणट्टा0 अजयरसि वा तह0 नो u0॥से भिसे jaM0 आरामाणि वा उजाणाणि वा वणाणि वा वणसंडाणि वा देवकलाणि माणि या पवाणि वा अन्न तह ना u0 ॥ स भिक्खूरसे जं पुण jA0 अट्टालयाणि वाचरियाणि वा दाराणि वा गोपुराणि वा अन्नयरंसि वा तह00 नो 30॥से bhi0 से जं. जाणे तिगाणि वा चौकाणि वा चचराणि या चउम्महाणि वा अन्नयरंसि वा तह नो u0॥ से bhi0 से जंजाणे0 इंगालदाहेस वा खा. मडयचेइएसु वा अन्नयरंसि वा तह050 नो u0॥ से जं जाणे0 नैयायतणेसु वा पंकाययणेसु वा ओघाययणेसु वा सेयणवहंसि या अन्नयरंसि वा तह 50 नो u0॥ से भिसे जं जाणे-नवियासु वा मट्टियखाणिआसु नवियासु गोप्पहेलियासु वा गवाणीसु वा खाणीसु वा अन्नयरंसि वा तह. थं0 नो u0 ॥ से जं जा डागवचंसि वा सागव0 मूलग हत्थंकरखचंसि वा अन्नयरंसि वा तह नो u0॥ से bhi0 से ja0 असणवणंसि वा सणव0 धायैव0 केयैवणंसि वा अंबव0 असोगव नागव0 पुन्नागव0 cur3अगव0 अन्नयरेसु नह पत्तोबेएसु वा पुष्फोवेएसु वा फलोवेएसु वा पीओवेएसु वा हरिओएसु वा नो u0।385। से bhi0 सयपाययं वा परपाययं वा गहाय सेतमायाए एगतमवकमे अणावायंसि असंलोयंसि अप्पपाणमि जाय मकडासंताणयसि अहारामंसि या उपस्सयंसि तओ संजयामेव उच्चारपासवणं बोसिरिजा, से तमायाए एगंतमवक्कमे अणावाहंसि जाव संताणयंसि अहारामंसि वा झा-' मथंडिलंसि वा अन्नयरंसि वा तहडींसि अचित्तसितओ संजयामेच उच्चारपासवणं योसिरिज्जा, एयं खलु तस्स0 सया जिजासित्तिमि।390। उच्चारप्रश्रवणसप्तसमकं 3(10) ॥ से bhi0 मुइंगसहाणि वा नंदीस0 झाडरीस0 अन्नयराणि वा तह विरुवरूवाई सदाई वितताई कन्नसोयणपडियाए नो अभिसंधारिजा गमणाए ॥ से bhi0 अहावेगैयाई सद्दाई सुणेइ, taM0-वीणासहाणि वा विपंचीसपिप्पी(बद्धी)सगस-तृणयसहा0वण(वीणि)यस0 तुंचवीणियसहाणि वा ढंकुणसहाई अन्नयराई तह विरूवरुवाई सदाई वितताई कण्णसोयपडियाए नो अभिसंधारिजा ग्म्न्नाए॥ से bhi0 अहावेगहयाई सहाई सणेड. ते तालसहाणि वा कंसतालसदाणि वा लत्तियसदा0 गाधियस किरिकिरियास0 अन्नयरातह कण्ण0 ग्म्न्नाए। से bhi0 अहावेग taM0- संखसहाणि वा वेणु0 बंसस0 खरमुहिस0 परिपिरियास0 अन्नय तह विरूव0 सहाई झुसिराई क्न्न्। 391 / से bhi0 अहावेगळतं.वप्पाणि वा फलिहाणि वा जाव सराणि वा सागराणि वा सरसरपंतियाणि वा अन्न तह विरुव0 सद्दाई कण्ण ॥ से bhi0 अहावे. taM0-कच्छाणि वा णूमाणि वा गहणाणि वा वणाणि वा वणदुग्गाणि वा पञ्चयाणि वा पत्नयदुग्गाणि वा अन्न ॥अहात् गामाणि वा नगराणि वा निगमाणि वा रायहाणाणि वा आसमपट्टणसंनिवेसाणि वा अन्न तह नो अभि0 ॥ से मि. अहावे0 आरामाणि वा उजाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणि वा सभाणि वा पवाणि या अनय तहा0 सद्दाइं नो अभि0॥ से bhi0 अहावे0 अट्टाणि वा अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा अन्न तह सदाई नो अभि0 ॥ से mi0 अहावे. तंजहा-तियाणि वा चउक्काणि वा चचराणि वा चउम्मुहाणि वा ana0 तह सहाईनो अभि0॥से mi0 अहावे जहा-महिसकरणट्ठाणाणि वा वसभक0 अस्सक0 हस्थिक0 जाव कर्विजलकरणट्ठा0 अन्न तह0 नो ami0॥ से mi0 अहावेतंजहा महिसजुदाणि वा जाव कविंजलजु0 अन्न तह नो अभि0॥ से mi0 अहावे taM0-जूहियठाणाणि वा हयजू0 गयजू0 अन्न तह नो अभि0।392। से bhi0 जाव सुणेइ, जहाअक्खाइयठाणाणि वा माणुम्माणियहाणाणि वा महताऽऽहयनहगीयवाइयतंतीतलतास्तुडियपडुप्पवाइयट्ठाणाणि वा अन्न तह सहाई नो अभिसं0 ॥ से bhi0 जाव सुणेइ, taM030 आचारांग-अवसाय-11 मुनि दीपरत्नसागर Page #33 -------------------------------------------------------------------------- ________________ || कलहाणि वा डिंबाणि वा डमराणि वा दोरजाणि वा वेर विरुद्धर0 अन्न तह सहाई no0 ॥ से bhi0 जाव सुणेइ खुर्3इयं दारियं परिभुत्तमंडियं अलंकियं निवुज्झमाणि पेहाए एगं वा पुरिसं यहाए नीणिजमार्ण पेहाए अन्नयराणि वा तह नो अभिः ॥ से भि: अन्नयराई विरूवक महासबाई एवं जाणेजा, तंजहा-बदुसगडाणि वा बहुरहाणि वा बहुमिलक्सूणि वा वहपर्वताणि वा अन्न तहविरूव0 महासबाई कन्नसोयपडियाए नो अभिसंधारिजा गमणाए ॥ से bhi0 अन्नयगई विरुवामहस्सवाइएवं जाणिजा, तंजहा-इत्याणि वा पुरिसाणि वा थेराणि वा डहराणि वा मज्झिमाणि वा आभरणविभूसियाणि वा गायंताणि वा वायंताणि वा नच्चंताणि वा हसंताणि वा रमंताणि वा मोहंताणि वा विपुलं असणं पाणं खाइमं साइमं परिभुजंताणि वा परिभायंताणि वा विच्छडियमाणाणि वा विगोयमाणाणि वा अन्नय तह विरूव महु कन्नसोय ॥ से bhi0 नो इहलोइएहिं सदेहि नो परलोइएहिं sa0 नो सुएहिं sa0 नो असुएहिं sa0 नो दिडेहिं सद्देहिं नो अदिट्टेहि सानो कंतेहिं सद्देहिं सजिजा नो गिज्झिज्जा नो मुज्झिज्जा नो अझोपवजिजा, एयं खलु जाव जएजासित्तिवेमि । 393 ॥ शब्दसप्तसप्तकं 4 (11)॥से bhi0 अहावेगैयाई रुवाई पासइ, taM0-गंथिमाणि क वेढिमाणि वा पूरिमाणि या संघाइमाणि वा कट्टकम्माणि वा पोत्वकम्माणि वा चित्तक मणिकम्माणि दंतक पत्तच्छिज्जकम्माणि वा विविहाणि वा वेढिमाई अन्नयराई विरु0 चक्खुदसणपडियाए नो अभिसंधारिण्ज गमणाए, एवं नेय जहा सहपडिमा सवा बाइत्तवज्जा रूवपडिमावि ।394॥ruupsptsptkN 5 (12) // परकिरियं अज्झस्थियं संसेसियं नो तं सायए नो तं नियमे, सिया से परो पाए आमजिज वा pa0 नो तं सायए नो तं नियमे । से सिया परो पायाई संचाहिज वा पलिमहिज वा नो तं सायए नो तं नियमे । से सिया परो पायाई कुसिज वा रइज्ज वा नो तं सायए नो ने नियमे । से सिया परो पायाई तिडेण वा gha0 वसाए वा मक्खिज वा अभंगिज बानो तंश से सिया परो पायाईलद्धेण वा ककेण वा चुन्नेण वा वण्णेण वा उडोटिज वा उबलिज वा नो त्ण्। 19 से सिया परो पायाई सीओदगवियडेण वा 2 उच्छोलिज वा पहोलिज वा नो तंसे सिया परो पायाई अन्नयरेण विलेवणजायण आलिपिज वा विलि पायाई अन्नयरेण धूवणजाएण धूविज वा पधूनोतं 2 / से सिया परो पायाओ आणुयं वा कंटयं वा नीहरिज वा विसोहिजपा नो taM0 / से सिया परो पायाओ पूर्व वा सोणियं वा नीहरिज वा विसोनो तं । से सिया परो कार्य आमजेज या पमजिज्ज वा नो तं सायए नो तं नियमे । से सिया परो कार्य लोट्टेण वा संवाहिज वा पलिमहिज वा नो स्ण्क्|से सिया परो कायं तिडेण वा gha0 0 मक्विज या अभंगिज वा नो tN02| से सिया परो कार्य लुदेण वा 4 उडोदिज वा उडिज वा नो त्ण्। से सिया परो कार्य सीओ उसिणो0 उच्छोलिज या pa0 नो ता से सिया परो कार्य अन्नयरेण विटेवणजाएण आलिंपिज bA2नो tN0| se0 कार्य अजयरेण धूषणजाएण धूविज या पनो tN0|se0कायास् वणं आमजिज चा 2 नो तं 2 / se0 वणं संवाहिज वा पलि0 नो तं । se0 वणं विल्डेण वा gha0 मक्खिज या अभं नो tN0| se0 वणं लुढेण या 4 अडोदिज वा उनलेज वा नो tN0| से सिया परो कार्यसि वर्ण sIo0 u0 उच्छोलिज वा pa0 नो तंबासे सिवणं वा गंडं या अरई या पुलयं वा भगंदलं वा अन्नयरेणं सत्थजाएणं अच्छिदिज या विञ्छिदिज्ज वा नो tN0|से सिया परो अन्न जाएण अञ्छिदित्ता वा विच्छिदित्ता वा पूर्व वा सोणियं या नीहरिज्ज वा vi0 नो त्ण्। se0 कायंसि गंडं वा अरई वा पुलयं वा भगंदलं वा आमजिज्ज bA2नो tN2| से गंडं वा 4 संवाहिज या पलिनो taM0 / se0 कार्यसि गंड पा 4 तिहेण पा 3 मक्खिजवा2ना taM0 / se0 गंड या देण वा 4 उआडोदिज वा u0 नो tN0| se0 गंडं वा 4 सीआदगर उच्छोलिज वा pa0 नो taM0 / se0 गंडं वा अन्नयरेणं सस्थजाएणं अछिदिज वा vi0 अन्न सस्थ0 अच्छिदित्ता वा 2 पूर्व वा सोणियं या नीहरू विसो0 नो तं सायए 2 / से सिया परो कार्यसि सेयं वा जाई वा नीहरिज वा vi0 नो taM0 / से सिया परो अच्छिमलं या कण्णमलं वा दंतमलं वा नहम नीहरिज या 2 नो taM02 से सिया परो दीहाई वालाई दीहाई बा रोमाई दीहाई भमुहाई दीहाई कक्खरोमाई दीहाई बस्थिरोमाई कपिज्ज वा संतविज वा नो tN02| से सिया परो सीसाओ लिक्खं वा जूयं वा नीहरिज वा vi0 नो tN02| से सिया परो अंकसि या पलियंकसि वा तुयसावित्ता पायाई आमजिज पा पम0, एवं हिडिमो गमो पायाइ(ण)भाणियो । से सिया परो अंकसि वा 2 तुयहावित्ता हारं वा अददारं या उरस्थं या गेवेयं वा मौ वा पालंचं वा सुबन्नसुत्तं वा आविहिज या पिणहिज वा नो tai02|se0 परो आरामंसि वा उजाणंसि वा नीहरित्ता वा पविसित्ता वा पायाई आमजिज वा pa0 नो तं साये0॥ एवं नेयवा अन्न्म्न्न्किरियावि।395॥ से सिया परो सुदेणं असुदेणं वा वैबलेण या तेइच्छं आउट्टे se0 असुदेणं वैयलेण तेइच्छे आउद्दे|से सिया परो गिलाणस्स सचित्ताणि वा कंदाणि वा मूलाणि वा तयाणि या हरियाणि वा खणित्तु कट्टित्तु बा कट्टावित्तु वा तेइच्छं आउट्टाविज नो तं saa02| कडुवेंयणा पाणभूयजीवसत्ता वेयणं वेइंति, एयं खलु समिए. सया जए सेयमिण मनिज्जासित्तिमि । 396 ॥ परक्रियासप्तसमकं 6 (13)॥से भिक्खू वा 2 अन्नमचकिरियं अज्झस्थिय संसइयंनो ते सायए 2 ॥ से अन्नमन्नं पाए Ama31 आचारांग- रै-14 मुनि दीपरत्नसागर PAGAASPIRANSP8844PICNEPSMEPRATAPRIMINSPIRACYRHASPASSPEASPOSHIARPCHISHESARPRABPICAENT HSSSSFURSAASPICMASPICES/RANASPEEMBRANSPIRMISHRAASPANAGPICKASPRINSPIRIMASPIRLSVRASYEARPRABHA Page #34 -------------------------------------------------------------------------- ________________ जिज vA0 नो taM0, सेसं तं चेव, एवं खलु0 जैब्रासित्तिमि । 397 ॥ अन्योऽन्यक्रियासप्तसप्तकं 7 (14) चूलिका 2 ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंचहप्रत्युत्तरे यावि हुत्या, तंजहा-हत्युत्तराहिं चुए चैत्ता गम्भं वकते, इत्युत्तराहिं गम्भाओ गम्भं साहरिए, इत्युत्तराहिं जाए, इत्युत्तराहि (pra0 समओ सबनाए) मुंडे भवित्ता अगाराओ 2 अणगारियं पचइए, हत्युत्तराहिं कसिणे पडिपुग्ने अवाघाए निरावरणे अणते अणुत्तरे केवलबरनाणदंसणे समुप्पचे, साइणा भगवं प्रिनियुए|398आस्म्न्ने भगवं महावीरे इमाइ ओसप्राप्पिणीए सुसमसुसमाए समाए पीदताए सुसमाए समाए वीइकताए सुसमदुस्समाए समाए बीइकताए दूसमसुसमाए समाए बहकिताए पन्नहत्तरीए पासेहिं मासेहि य अद्ध नवमेहि सेसेहि जे से गिम्हाणं चउत्थे मासे अहमे पक्खे आसाढसदे तस्स णं आसाढसदस्स छट्टीपक्खेणं हत्युत्तराहि नक्खत्तेणं जोममवागएणं महाविजयसिद्धत्वपफुत्तरवरपंडरीयदिसासोपस्थियक्दमाणाओ महाविमाणाओ बीस सागरोवमाई आउयं पालैत्ता आउक्सएणं ठीक्सएणं भवक्खएणं चुए चैत्ता इह खलु जंबुद्दीवेणं दीये भारहे वासे दाहिणभरहे दाहिणमाहणकुंडपुरसंनिवेसमि उसमदत्तस्स माहणस्स कोडालसगोत्तस्स देवाणंदाए माईणीए जालंधरसगुत्ताए सीहुभवभूएणं अप्पाणेण कुच्छिसि गम्भं वकंते, समणे भगवं महावीरे तिन्नाणोचगए यावि हुत्था, चैस्सामित्ति जाणइ, चुएमित्ति जाणइ, चयमाणे न याणेइ, सुहमे णं से काले पनत्ते, तओ णं समणे भगवं महावीरे हियाणुकंपएणं (प्र. अणुकंपएणं) | देवेणं जीयमेयनिकह जे सेवामाणं तचे मासे पंचमे पक्खे आसोयवहले तस्स णं आसोयवहलस्स तेसाइमस्स राइंदियस्म पग्यिआए वहमाणे दाहिणमाहणकुंटपुरसंनिवेसाओ उत्तरखत्तियकुंडपुरसंनिवसंसि नायाणं खत्तियाणं सिद्धत्यस्स खत्तियस्म कासवगुत्तस्म तिमलाए खत्तियाणीए बासिहसगुत्ताए असुभाण पुग्गलाणं अवहारं करिता सुभाणं पुग्गलाणं पक्वेवं करित्ता कुच्छिसि गम्भं साहरै, जेवि य से तिसलाए खत्तियाणीए कृषिसि गम्भे तंपि य दाहिणमाहणकुंडपुरसंनिवेससि usa0 को देवा जालंधरायणगुत्ताए कुपिछसि गर्भ साहरै,समणे भगवं महावीरे तिचाणोवगए याचि होत्या- साहरिजिस्सामित्ति जाणइ साहरिजमाणे न याणइ । साहरिएमित्ति जाणइ स्म्न्नाउसो!| तेणं कालेणं तेणं समएणं तिसलाए खत्तियाणीए aha'nayA कयाई नवण्ह मासाणं बहुपडिपुत्राणं अट्ठमाण राइंदियाणं वीइकंताणं जे से गिम्हाणं par3हमे मासे दुचे पक्खे चित्तसुदे तस्स णं चित्तसुद्धस्स तेरसीपक्खेणं हत्थु0 जोग समणं भगवं महावीरं अरोग्गा अरोग्ग पसया । जपणं राई तिसला kha0 समर्ण महावीरं अरोया अरोयं पसूया तणं राई भवणवाइवाणमंतरजोइसियविमाणवासिदेवेहिं देवीहि य उवयंतेहिं उप्पयंतेहि य (प: संपयंतेहि य) एगे महं दिजे देखुजोए देवसन्निवाए देवकहकहए उप्पिजलगभूए याचि हुस्था। जपणं स्यणि तिसला kha0 समणं पसूया तण्णं रयणिं बहवे देवा य देवीओ य एग महं अमयवासं च 1 गंधवासं 12चुन्नवासं च 3 पुष्फवा0 4 हिरन्नवास ca5रयणवासे 16वासिसु.जण्ण रयाण तिसल्ला kha0 समर्णपसूया तण्णं रयाणभवणवैबाणमंतरजाइसियविमाणवासिणो देवा य देवीओ य समणस्स भगवओ महावीरस्स मुहकम्माई तित्थयराभिसेयं च करिसु, जओ णं पभी भगवं महावीरे तिसलाए kha0 कुच्छिसि गम्भ आगए (pra0 आहुए) तओ णं पभी तं कुल विपुलेणं हिरन्नेणं सुपन्नेणं धणेणं धन्नेणं माणिकेणं मुत्तिएणं संखमिलप्पयारेण अईप 2 परिवै, तओ णं समणस्स भगवओ महावीरस्म अम्मापियरो एयम? जाणित्ता नियत्तदसाहसि पुर्फतंसि मुद्दभूयंसि विपुलं असणपाणखाइमसाइमं उपक्खडापिनि 2 ना मित्तनाइसयणसंबंधिवम्गं उवनिमंतंति मिन0 उबनिमंतिना वह समणमाहणकिवणवणीमगाहिं भिण्ठंडगपंडरगाईण विच्छांति विग्मोचिंति विस्माणिति दायारेसु दाणं पजभाइति विच्छत्तिआ विग्गो विस्साणित्ता दाया0 पजभाइत्ता मित्तनाइ भुंजाविति मित्त मुंजावित्ता मित्त वग्गेण इममेयारूवं नामधिजं कारविंति-जओ णं पभी इमे कुमारे vi0 kha0 कुञ्छिसि गम्भे आहुए तओ णं पमिद इमं कुलं विपुलेणं हिरन्ने]0 संखसिलप्पवालेणं अतीव 2 परिवडा ता हौ णं कुमारे बदमाणे. तओ णं समणे भगवं महावीरे पंचधाइपरिडे, taM0-खीरधाईए 1 मजणधाईए 2मंडणधाईए 3 खेलावणधाईए4 अंकया05 अंकाओ अंक साहरिजमाणे रम्मे मणिकुहिमतले गिरिकंदरसमुत्तीणेविष पयपायये अहाणपत्रीए संवै, नओ गं समणे भगवं विनायपरिणय (मिने) विणियत्तवालमाचे अप्पुस्सुयाई उरालाई माणुस्सगाई पंचलक्खणाई कामभोगाई सहफरिसरसरुवगंधाई परियारेमाणे एवं चणं विहरदा3994 ममणे भगवं महावीरे कासवगुत्ते तस्स णं इमे तिनि नामधिजा एवमाहिजति, तंजहा-अम्मापिउसंति पदमाणे 1 सहसंमुइए ममणे 2 भीम भयमेवं उराले अबे(य)न्टयं परीसहसहतिक देवेहिं से नामं कयं समणे भगवं महावीरे 3,समणस्सणं भगवजो महाचीरस्स पिया कासवगुत्तेणं तस्स णं तिनि नाम तं-सिदत्येइ वा सिजसेइ वा जसंसेइ वा, समणस्स f0 अम्मा बासिट्ठसगृत्ता तीसे णं तिमि nA0,0-निसलाइ वा विदेहदिनाइ वा पियकारिणीइ वा, ममणस्स णं भ-पिनिअए मुपासे कासवगुत्तेणं, ममण जिट्टे भाया नंदिवरणे कामपगुनेणं, समणस्स जेट्टा भइणी सुदंसणा कासव(पविगुत्तेणं, समणस्स णं भग0 मज्जा जसोया कोडिन्ना गुत्तेणं, समणस्म णं धूया कापस(pra0 विगोतेणं नीसे णं दो नामधिना एवमा0-अणुजाइ वा पियदसणाइ वा, समणस्स गं bha0 नत्तूई कोसिया गुत्तेणं तीसे गं दो नाम0 0-सेसवदंड (8) | 32 आचारांग- म -15. मुनि दीपरत्नसागर PPTESUSPINGPORPIONSHIRSACHISABP8628784SPEASPORMESPECHOPRAEPSRPSARIPELEPRABPOPICARSH Page #35 -------------------------------------------------------------------------- ________________ वा जसव वा । 400 / समणस्स naM0 3 अम्मापियरो पासावचिज्जा समणोवासगा यावि हुत्था, ते णं बहूई वासाई समणोवासगपरियागं पालैत्ता उन्हें जीवनिकायाणं सारक्खणनिमित्तं आलोइत्ता निंदित्ता गरिहिता पडिकमित्ता अहारिहं उत्तरगुणपायच्छित्ताई पडिवजित्ता कुससंथारगं दुरूहित्ता भत्तं पञ्चकखायंति 2 अपच्छिमाए मारणंतियाए संलेहणाए झुसियसरीरा कालमाने कालं किया तं सरीरं विष्पजहित्ता अनुए कप्पे देवत्ताए उववन्ना, तओ णं आउक्खएणं भव0 ठी0 चुए चैत्ता महाविदेहे वासे चरमेण उसासेणं मिज्झिम्मंति बुज्झिस्संति मुचिस्वंति परिनिच्वाइस्संति सङ्घदुक्खाणमंतं करिस्सति । 401 / तेणं कालेणं 2 समणे bha0 नाए नायपुते नायकुलनिवत्ते विदेहे विदेहदिने विदेहजचे विदेहसुमाले तीमं वासाई विदेहंसिनि (pra0 हेत्ति) कट्टु अगारमज्झे वसित्ता अम्मापिऊहिं कालगएहिं देवलोगमणुपत्तेहिं समत्तपैने चिया हिरन्नं चिया सुवनं चिचा बलं चिया वाहणं चिचा धणकणगरयणसंतसारसावैजं विच्छङ्गित्ता विग्गोवित्ता विस्साणित्ता दायारेसु दाणं दाइत्ता परिभाइत्ता संवच्छरं दलैत्ता जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपम्येणं हत्थूत्तरा0 जोग0 अभिनिक्खमणाभिप्पाए यात्रि हुत्था। संवच्छरण होही अभिनिक्समणं तु जिणवरिंदस्स तो अत्थसंपयाणं पवत्तई पुत्रस्राओ । / 112 / / ' एगा हिरन्नकोडी अद्वेव अणूणगा सयसहस्सा सरोदयमाईयं दिजइ जा पायरासुति ॥ 113 ॥ तिन्नेव य कोडिसया अट्ठासी च इंति कोडीओ असिदं च सयसहस्सा एवं संवछरे दिनं ॥ 114 ॥ बेसमणकुंडधारी देवा लोगंतिया महिडीया बोहिति य तित्थयरं पन्नरससु कम्मभूमीसु ॥ 115 ॥ वंभंमि य कप्पंमी बोदवा कण्हराइणो म्ज्झे। लोगंतिया विमाणा अट्टमु त्था असंखिजा ॥ 116 ॥ एए देवनिकाया भगवं बोहिंति जिणवरं वीरं सङ्घजगज्जीवहियं अरिहं! तित्थं पवतेहि ॥ 117 ॥ तओ णं समणस्स bha0 ma0 अभिनिक्खमणाभिप्पायं जाणित्ता भवणववा0 jo0 त्रिमाणवासिणो देवा य देवीओ य सएहिं 2 रुवेहिं सएहिं 2 नेवत्थेहिं सएहिं 2 चिंधेहिं सविडीए सबजुईए सङ्घबलसमुदपणं सयाई 2 जाणविमाणाई दुरूति सया0 * दुरुहिता अहाचायराई पोग्गलाई परिसाति 2 अहासुदुमाई पुग्गलाई परियाईति 2 उट्टं उपयंति उट्टं उप्पैत्ता ताए उकिट्टाए सिग्धाए चलाए तुरियाए दिवाए देवगईए अहेणं ओवयमाणा 2 तिरिएणं असंखिजाई दीवसमुदाई वीडकममाणा 2 जेणेव जंबुद्दीवे दीवे तेणेव उवागच्छति 2 जेणेव उत्तरखत्तियकुंडपुरसंनिवेसे तेणेव उपागच्छति, उत्तरखत्तियकुंडपुरसंनिवसस्स उत्तरपुरच्छिमे दिसीभाए तेणेव झत्ति वेगेण ओवैया, तओ णं सके देविंदे देवराया सणियं 2 जाणविमाणं पट्टवेति (pra0 पञ्चो0 ठवेइ) सणियं 2 जाण विमाणाओ पचीयर सणियं 2 एगंतमवकमै एगंतमवकमित्ता महया वेउविएणं समुग्धाएणं समोहणइ 2 एवं महं नाणामणिकणगरयणभत्तिचित्तं सुभं चारुकंतरूवं देवच्छंदयं विउइ. तस्स णं देवच्चछंदयस्स बहुमज्झदेसभाए एवं महं सपायपीटं नाणामणिकणयरयणभत्तिचित्तं सुभं चारुकंतरूवं सीहासणं बिउवै 2 जेणेव समणे भगवं महावीरे तेणेव उपागच्छ 2 समणं भगवं महावीरं तिक्खुत्तो आग्राहिणं पयाहिणं करेइ 2 समणं भगवं महावीरं वंदै नमसइ 2 समणं भगवं महावीरं महाय जेणेव देवच्छंदए तेणेव उवागच्छइ सणियं 2 पुरस्थाभिमुहं सीहामणे निसीयावेइ सणियं 2 निसीयाचित्ता सयपागसहस्सपागेहिं तिहिं अभंगेइ गंधकासाईएहिं उडोले 2 सुद्धोदएण मज्जावेइ 2 जस्स णं मुखं सयसहस्सं णं तिपडोलतिनिएणं साहिएणं मीतेण गोसीसरतचंदणेणं अणुलिंपइ 2 ईसि निस्सासवायवोज्झं वरनयरपट्टणुमायं कुसलनरपसंसियं अस्सलालापेलवं छेयारियकणगखइयंतकम्मं हंसलक्खणं पट्टजुयलं नियंमावेइ 2 हारं अहारं उरत्थं नेवत्थं एगावलिं पावसुतं पट्टमौडरयणमालाउ आविंधावे आविधावित्ता गंधिमवेढिमपूरिमसंघाइमेणं मणं कप्परुक्खमिव समलंकरेइ 2 ना दुबंपि महया बेडत्रियसमुग्याएणं समोहणइ 2 एगं महं चंदप्यहं सित्रियं सहस्सवाहणियं विडवति, तंजहा- ईहामिगौसभतुरगनरमकरविहगवानरकुंजररूरुसरभ चमरस दूलसीह वणलयभनिचित्तस्यविज्जाहरमिहुणजुयलजंतजोगजुत्तं अच्चीसहस्समालिणीयं सुनिरुत्रियं मिसिमितिरूवगसहस्सकलियं ईसि भिसमाणं भिम्भिसमाणं चक्खुडोयणले मुत्ताहलम्ताजातरोधियं तवणीयपचरलंबूसपलंवंतमुत्तदामं हारबहारभूसणसमोणयं अहियपिच्छणिजं पउमलयभत्तिचित्तं असोगलयभत्तिचित्तं कुंदलयभत्तिचित्तं नाणालयभत्तिः विरइयं सुभं चारुकंतरुवं नाणामणिपंचवचघंटापडायपडिमंडियग्गसिहरं पासाईयं दरिसणिज्जं सुरूपं, सीया उवणीया जिणवरस्स जरमरणविष्पमुकस्स ओसत्तमहदामा जलथलयदिन कुसुमेहिं ॥ 118 ॥ सित्रियाइ मज्झयारे दिवं वररयणरुवचिचइयं सीहासणं महरिहं सपायपीटं जिणवरस्स ॥ 119 ॥ आलैयमालमौडो भासुरसुंदी वराभरणधारी । खोमियवत्थनियत्थो जस्स य मुखं सयमहस्सं ॥ 120 ॥ उद्वेग उ भत्तेणं अज्झवसाणेण सुंदरेण जिणो लेसाहिं विमुज्झतो आरुटई उत्तमं सीयं ॥ 121 ॥ सीहासणे निविट्टो सकीसाणा य दोहि पासेहिं । वीर्यति चामराहिं मणिरयणविचित्तदंडाहिं ॥ 122 ॥ पुत्र उक्खित्ता माणुसेहिं साहद्दु रोमकूवेहि पच्छा वहति देवा सुरासुरा गरुलनागिंदा ॥ 123 ॥ पुरओ सुरा बहती असुरा पुण दाहिणमि पासंमि । अवरे बहंति गरुला नागा पुणे उत्तरे पासे ॥ 124 ॥ वणमंडं व कुसुमियं पउमसरो वा जहा सरयकाले सोहै कुसुमभरेणं इय गगणयलं सुरगणेहिं ॥ 125 ॥ सिद्ध33 आचारांग अझयणे - 15 1 मुनि दीपरत्नसागर Page #36 -------------------------------------------------------------------------- ________________ EFEES-GOPERANARASOPIEOMAHESHRSPIRARBP6567898PRBIRMIRPSSAGIPRAISPOSHANCHARPENSPIARPER-6 वत्थवणं व जहा कणयारवणं व चंपयवर्ण वा। सोहै कुसुमभरणं इय गयणयलं सुरगणेहिं ॥ 126 / / वरपडहभेरिझाल्डरिसंखसयसहस्सिएहिं तुरेहिं । गयणयले धरणियले तरनिनाओ परमरम्मो ॥ 127 ॥ ततविततं घणझुसिरं आउजं चउचिहं बहुविहीयं । वाइंति तत्व देवा बहूहिं आनहगसएहिं ॥ 128 ॥ तेणं कालेणं तेणं समएणं जे से हेमंताणं पढमे मासे par3हमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्सेणं सुबएणं दिवसेणं विजएणं मुहुत्तेणं हत्थुत्तरानक्खत्तेणं जोगोषगएणं पाईणगामिणीए छायाए चीयाए (pa0 वियत्ताए) पोरिसीए छट्टेणं भत्तेणं अपाणएणं एगसाडगमायाए चंदप्पभाए सिबियाए सहस्सवाहिणियाए सदेवमणुयासुराए परिसाए समणिजमाणे उत्तरखनियकुंडपुरसंनियसम्म मझम झणं निगद 2 जेणेव नायसंडे उज्जाणे तेणेव उवागच्छद 2 इंसिं रयणिप्पमाणं अच्छोप्पेणं भूमिभाएण सणियं 2 चंदप्पभं सिवियं सहस्सवाहिणि ठवेइ2 मणियं 2 चंदप्पभाओ सीयाओं सहस्सवाहिणीओ पञ्चोयरह 2 सणियं 2 पुरत्याभिमुहे सीहासणे निसीयह आभरणालंकारं ओमुऐ, तओ णं वेसमणे देवे जन्नु(pa0 भत्तु0)वायपडिओ भगवओ महावीरस्म हंसलक्षणेणं पडेणं आभरणालंकारं पडिच्छा, तओणं समणे भगवं महावीरे दाहिणेणं दाहिणं वामेणं वामं पंचमुट्टियं लोयं करेइ, तओणं सके देविंद देवराया समणस्स भगवओ महावीरस्स जन्नुबायपडिए वाइरामएणं थालेणं केसाई पडिच्छइ 2 अणुजाणेसि भंतेत्तिकट्टु खीरोयसागरं साहरै, तओणं समणे जाव लोयं करित्ता सिद्धाणं नमुकारं करेइ 2 सच्चं ने अकरणिजं पावकम्मंतिकट्ठ सामाइयं चरित्तं पडिवजह 2 देवपरिसं च मणुयपरिसं च आलिक्वचित्तभूयमिव ठवेइ-दिवो मणुस्सघोसो तुरियनिनाओ य सकवयणेणं । खिप्पामेव निलुको जाहे पडिवजइ चरित्तं ॥ 129 ॥ पडिवजित्तु चरितं अहोनिसं सञ्चपाणभूयहियं । साहट्ट लोमपुलया सवे (pa0 पयया) देवा निसामिति ॥ 130 ॥ तओणे समणस्स भगवओ महावीरम्म सामाइयं खओवसमियं चरित्तं पडियन्नस्स मणपज्जवनाणे नामं नाणे समुपन्ने अडाइजेहिं दीवेहिं दोहि य समुद्देहिं सन्नीणं पंचिदियाणं पज्जत्ताणं वियत्तमणसाणं मणोगगाई भाचाई जाणेइ । तओ णं समणे भगवं महावीरे पवइए समाणे मित्तणाइसयणसंबंधिवगं पडिविसजेइ, 2 इमं एथारुवं अभिग्गहं अभिगिण्हइ-चारस वासाई वोसट्टकाए चियत्तदेहे जे केइ उवसग्गा समुप्पजिस्संति, तंजहा-दिवा या माणुस्सा वा तेरिच्छिया वा, ते सवे उवसग्गे समुप्पने समाणे सम्मं सहिस्सामि खमिस्मामि अहिआसैस्सामि, तओ णं sa0 bha0 महावीरे इमं एयारूवं अभिम्गह अभिगिमिहत्ता बोसिट्ठचत्तदेहे दिवसे मुहुत्तसेसे कु(pa0 क)म्मा(pa0 मा)रगाम समणुपत्ते, तओणं sa0 bha0ma0 योसिट्टचत्तदेहे अणुत्तरेणं आलएणं अणुत्तरेणं बिहारेणं एवं संजमेणं परगहेणं संवरेणं तवेणं बंभचेरवासेणं खंतीए मुत्तीए समिईए गुत्तीए तुट्टीए ठाणेणं कमेणं सुचरियफलनिवाणमत्तिमग्गेण अप्पाणं भावमाणे विहरै. एवं वा विहरमाणस्स जे केइ उवसग्गा समुप्पज्जति ta0-दिवा वा माणुस्सा वा तिरिच्छिया वा, ते सत्वे उवसम्गे समुष्पन्ने समाणे अणाउले अवहिए अहीणमाणसे तिविहमणवयणकायगुत्ते सम्म सहै खमै तितिक्वै अहियासेइ, तओ णं समणस्स भगवओ महावीरस्स एएणं विहारेणं विहरमाणस्स बारस बासा बीइकता तेरसमस्स य वासस्स परियाए वट्टमाणस्स जे से गिम्हाणं duce mAse cautthe pakkhe वैसाहसुद्धे तस्स णं साहसुद्धस्स दसमीपक्षेणं सुधएणं दिवसेणं विजएणं मुहुत्तेणं हत्युत्तराहिं नक्खनेणं जोगोषगएणं पाईणगामिणीए छायाए वियत्ताए पोरिसीए जंभियगामस्स नगरस्स बहिया नईए उज्जुवालियाए उत्तरकूले सामागस्स गाहावैस्स कट्टकरणंसि उडूंजाणूअहोसिरस्स झाणकोट्ठोवगयस्स येयापत्तस्स चेइयस्स उत्तरपुरच्छिमे दिसीभागे सालरुक्खस्स अदूरसामंते उकुडुयस्स गोदोहियाए आयावणाए आयावेमाणस्स छट्टेणं भत्तेणं अपाणएणं सुकज्झाणंतरियाएवढमाणस्स निवाणे कसिणे पडिपुग्ने अवाहुए निरावरणे अणंते अणुत्तरे केवलबरनाणदंसणे समुप्पने, से भगवं अरहं जिणे (pa0 जाणए) केवली सञ्बनू सवभावदरिसी सदेवमणुयासुरस्स लोगस्स पज्जाए जाणइ, taM0-आगई गई ठिई चयणं उक्वायं भुत्तं पीयं कडं पडिसेवियं आविकम्मं रहोकम्मं लवियं कहियं मणोमाणसियं सञ्चलोए सबजीवाणं सबभावाइं जाणमाणे पासमाणे एवं च णं विहरै, जण्णं दिवस समणस्स भगवओ महावीरस्स निवाणे कसिणे (pra0 निच्चप्पणो, णिचणेए) जाव समुप्पन्ने तण्णं दिवसं भवणवैवाणमंतरजोइसियविमाणवासिदेवेहि य देवीहि य उवयंतेहिं जाच उप्पिजलग भए यावि हुत्या, तओ णं समणे भगवं महावीरे उप्पन्नवरनाणदंसणधरे अप्पाणं च लोगं च अभिसमिक्ख पुर्व देवाणं धम्ममाइक्खइ, ततो पच्छा मणुस्साणं, तआ णं समणे भगवं महावीरे उप्पन्ननाणदसणधरे गोयमाईणं समणाणं पंच महत्वयाई सभावणाई छज्जीवनिकाया आतिक्वति भासइ0 परूवेइ, तं-पुढविकाए जाव तसकाए, पढर्म भंते : महवयं पञ्चक्खामि सर्व पाणाइयायं से सुहुमं वा वायरं वा तसं वा थावरं वा नेव सर्व पाणाइवायं करिज्जा 3 जावज्जीवाए तिविहंतिविहेण मणसा वयसा कायसा तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं बोसिरामि, तस्सिमाओ पंच भावणाओ भवंति, तत्थिमा पढमा भावणा-ईरियासमिए से निग्गंथे नो अणईरियासमिएत्ति, केवली व्या अणईरियासमिए से निग्गंथे पाणाई भूयाई जीवाइं सत्ताई अभिहणिज्ज वा वत्तिज वा परियाविज्ज वा लेसिज्ज वा उद्दविज वा, ईरियासमिए से निमांथे नो ईरियाअसमीत्ति पढमा भावणा 1 / 34 आचारांग - अन्य -15 मुनि दीपरत्नसागर Page #37 -------------------------------------------------------------------------- ________________ 2CYCHACHEMISPTEMBP8428PICMASPASABPMASHTRAISPOSAASHIRSHASPIRAHISHASSASPICABPMAASPIRNSPIRAICHRONIESPE अहावरा दुबा भावणा-मणं परियाणइ से निगंथे, जे यमणे पावए साक्जे सकिरिए अष्ट्यकरे छेयको भेयकरे अहिगरणिए पाउसिए पारियाविए पाणाइवाइए भूओवघाइए, तहप्पगारं मणं नो पारिजा गमणाए, मणं परिजाणइ से नियंथे, जे य मणे अपावएत्ति दुचा भावणारा अहावरा तचा भावणा-वई परिजाणइ से निम्नथे, जा य वई पापिया सायजा सकि। रिया जाय भूओवघाइया तहप्पगारं वई नो उच्चारिजा, जे वई परिजाणइ से निग्गंथे, जा व वई अपावियत्ति तचा भावणा 3 / अहावरा चउत्था भावणा-आयाणभंडमननिक्वेवणासमिए से निगथे, नो अणायाणभंडमत्तनिक्वेवणासमिए, केवली व्या-आयाणमंडमत्तनिस्खेवणाअसमिए से निमाथे पाणाई भ्याई जीवाई सत्ताई अभिहणिजा वा जाव उदविज वा, तम्हा आयाणभंडमत्तनिक्खेवणासमिए से निग्गंथे, नो आयाणभंडनिक्खेवणाअसमिएत्ति चउत्था भावणा 4आअहावरा पंचमा भावणा-आलोइयपाणभोयणभोई से निग्गंथे, नो अणालोइयपाणभोयणभोई, केवली बूया-अणालोइयपाणभोयणभोई से निग्गंथे पाणाणि वा 4 अभिहणिज वा जाच उद्दविज वा, तम्हा आलोइयपाणभोयणभोई से निग्गंथे नो अणालोइयपाणभोयणभोईति पंचमा भावणा 5|एयाव्ता पढमे महत्वए सम्म काएण फासिए पालिए तीरिए किट्टिए अवट्टिए आणाए आराहिए यावि भवै, पढमे भंते ! महत्वए पाणाइवायाओ वेरमणं ॥ अहावरं दुचं महवयं-पथ खामि सत्रं मुसाबायं वैदोसं, से कोहा वा लोहा वा भया वा हासा वा नेव सयं मुसं भासिजा नेवन्नेणं मुसं भासायिज्जा अन्नपि मुसं भासंतं न समणमन्निजा तिविहं तिविहेणं मणसा वयसा कायसा, तस्स भंते! पडिकमामि जाय बोसिरामि, तस्सिमाओपंच भावणाओ भवंति-तस्थिमा पढमा भावणा-अणुवीइभासी से निग्गंथे, नो अणणुवीइभासी, केवली घूया-अणणुवीइभासी से निम्गंथे समायजिज्ज मोसं वयणाए, अणुवीइभासी से निम्गंधे नो अणणुवीइभासिनि पढमा भावणा 1 / अहावरा दुवा भावणा-कोह परियाणइ से निग्गंधे नो कोहणे सिया, केवलीबूया-कोहप्पत्ते कोही समावइज्जा मोसं वयणाए, कोहं परियाणइ से निग्गंधे न य कोहणे सियत्ति दुचा भावणा 2 / अहावरा तचा भावणालोभ परियाणइ से निग्गंधे नो अलोभणए सिया, केपली धूया-लोभपत्ते लोभी समावै(ma0 जि)जा मोसं क्यणाए, लोभं परियाणा से निम्नये नोय लोभणए सियत्ति तचा भावणा 3 ॥ अहापरा चउत्था भावणा-भयं परिजाणइ से निग्गंधे नो भयभीरुए सिया, केवली बूया-भयपत्ते भीरू समावैजा मोसं वयणाए, भयं परिजाणह से निग्गंथे नो भयभीरुए सिया चउत्था भावणा 4 / अहावरा पंचमा भावणा-हासं परियाणइ से निग्गंथे नो य हासणए सिया, केव0 हासपत्ते हासी समावैजा मोसं वयणाए, दासं परियाणैसे निगधे नो हासणए सियत्ति, पंचमा भावणा 5 / एतापता दोचे महबए सम्म काएण फासिए जाव आणाए आराहिए यावि भवै, दुचे भंते ! महथए ॥ अहावरं तवं भंते ! महवयं पञ्चक्खामि सवं अदिनादाण, से गाम वा नगरे पा रजे या अप या बहुं वा अणुं वा धूलं वा चित्तमंतं वा अचित्तमंतं (pra0 मंतमचित्त) वा नेव सयं अदि गिणितजा नेवन्नेहि अदिन्न गिण्हापिजा अदिन्नं अन्नपि गिण्हतं न समणुजाणिजा जावजीचाए जाच योसिरामि, तस्सिमाओ पंच भावणाओ भवंति, तत्थिमा पढमा भावणा-अणुवीइ मिउम्गहं जाइसे निगंथे नो अणणबीड मिउग्गह जाद से निगंथे. केवली च्या-अणणुवीह मिउग्गहं जाइ निग्गंधे अदिन्नं गिण्हेज्जा, अणुवीइ मिउम्गहं जाइ से निरगंथे नो अणणुचीह मिउम्गहं जाइत्ति पढमा भावणा 1 / अहावरा दुबा भावणा-अणुचवियपाणभोयणभाई से निर्माचे नो अणणुनविअपाणभोयणभोई, केवली व्या-अणणुनवियपाणभोयणभोई से निर्माचे अदि अजिजा, तमहा अणनवियपाणभोयणभोर से निगंथे नो अणणनवियपाणभोयणभोईति दया भाव्न्ना2|अहाब्रा तच्चा भावणा-निग्गंधणं उम्गहंसि उम्गहियसि एतावताचउम्गदणसीलए सिया, उग्याहंसि अमहियंसि एतावताअणुपाहणसीले अदि ओगिहिजा, निग्गंथे णं उम्गहं उम्गहियंसि एतावतावउग्गहणसीलए(ma0 सिय)त्ति तथा भावणा । अहावरा चउत्था भावणानिरगंधे णं उम्गहंसि उम्गहियंसि अभिक्खणं 2 उग्गहणसीलए सिया, केवली व्या-निग्गंधे णं उम्गहंसि अभिक्खणं 2 अणुग्गहणसीले अदि गिहिजा, निरगंधे उग्गहसि उम्गहियंसि अभिक्खणं2 उग्गहणसीलएत्ति चउत्था भावणा 4aa अहावरा पंचमा भावणा-अणुवीइमिउग्गहजाई से निम्मांथे साहम्मिएम, नो अणणुवीइमिउग्गहजाई, केवली बूया-अणणुबीइमिउम्गहजाई से निम्गंधे साहम्मिएसु अदिनं उम्गिहिजा, अणुबीइमिडग्गहजाई से निग्गंथेसाहम्मिएमु नो अणणुवीइमिउम्गहजाती, ई पंचमा भावणा5, एतावया तचे महत्वए सम्म जाव आणाए आराहिए यावि भवै, तचं भंते! म्ह्व्य्ण्0॥ अहावरं चउत्थं महत्वयं पचक्खामि सर्व मेहुणं, से दिवं वा माणुस्सं वा तिरिक्खजोणियं वा नेय सयं मेहुणं गच्छेजा तंचेवं अदिनादाणवत्तचया भाणिया जाय बोसिरामि, तस्सिमाओ पंच भावणाओ भवंति, तत्थिमा पढमा भावणा-नो निगंथे अभिक्खणं 2 इत्थीणं फहं कहित्तए सिया, केवली व्या -निमगंधे णं अभिरवणं 2 इत्थीणं कहं कहेमाणे संतिभेया संतिविभंगा संतिकेवलिपञ्चत्ताओ धम्माओ भंसिजा, नो निगंथे णं अभिक्खणं 2 इत्थीणं कहं कहित्तए सियत्ति पढमा भावणा 1 ॥ अहावरा दुबा भावणा- नो निगधे इत्थीणं मणोहराई 2 इंदियाई आलोइत्तए निज्झाइत्तए सिया, केवली व्या-निग्गथे णं इत्थीर्ण मणोहराई 2 इंदियाई आलोएमाणे 35 आचारांग-न्झा -15 मुनि दीपरनसागर PORANSPOR48700AASPICARSPERMSPIRATBPEARSPIRINRBPARENTINEPOS-SPOONISPEASYCEPSMEPISABPRAEYCHISA Page #38 -------------------------------------------------------------------------- ________________ निज्झाएमाणे संतिभेया संतिविभंगा जाप धम्माओ भंसिजा, नो निगथे इत्यीण मणोहराई 2 इंदियाई आलोइत्तए निजमाइत्तए सियत्ति दुचा भावणारा अहावरा तचा भावणा-नो निगंथे इवीणं पुवरयाई पुत्रकीलियाई सुमरित्तएसिया, केवली व्या-निगंथेणं इत्थीणं पुवरयाई पुष्वकीलियाई सरमाणे संतिभेया जाव भंसिज्जा, नो निग्गंथे इत्थीणं पुत्ररयाई पक्कीलियाई सरिनए सियत्ति तच्चा भाव्न्ना3| अहावरा चउत्था भावणा-नाइमत्तपाणभोयणभोई से निम्गंथेन पणीयरसभोयणभोई से निम्गंधे, केवली व्या-ऐमत्तपाणभोयणभोई से निग्गंथे पायरसभोयणभाई संति तिचउत्थाभावणा 4aa अहावरा पंचमाभावणा-नो निग्गंधे इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवित्तए सिया, केवली घूया-निग्गंथेणं इत्थीपसुपंगसंमत्ताई मयणासणाई सेवेमाणे संतिभेया जाव भंसिजा, नो निग्गंथे इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवित्तए सियत्ति पंचमा भावणा 5, एतावया चउत्थे महच्यए सम्म काएण फामिए जात्र आराहिए याविभवै,चउत्थं भंते! म्ह्ब्ब्य्ण्0॥ अहावरं पंचमं मंते! महब्वयं सव्वं परिग्गहं पचक्वामि से अप्पं वा बहुं वा अणु वा थलं वा चित्तमंतमचित्तं वा नेव सयं परिम्गहं गिहिजा नेवाहि पारग्गह गिहाविज्जा अन्नापपरिगह गिण्हतनसमणुजाणिज्जा जाववासिरामि,तास्समाओ पंचभावणाओभवति, तत्थिमा पढमा भावणा-सायआणं जीवे मणनामणनाइसहाई सुणेइमणुन्नामणुन्नेहिं सदेहिं नो सजिजानो रजिज्जा नो गिज्झेज्जा नो मुज्झि(च्छे)ज्जा नो अज्झाबजिज्वानो विणिघायमावज्जेजा,केवली घूया-निगांधणं मान्नामणन्नेहिं सदेहिंस जमाणे रज्जमाणे जाब विणिघायमावज्जमाणे संतिभेया संतिविभंगा संतिकेवलिपन्नत्ताओधम्माओ भंसिज्जा, न सका न सौ सद्दा, सोत्विस्य्माग्या। रागदोसा उजेनत्थ,ते भिम्प्विज्जे॥131॥ सोयओ जीवे मणुनामणुनाई सदाई sui0पढमा भावणा शाहावरा दुचा भावणा-यक्खूओ जीयो मणुनामणुनाई रुबाई पासैमणुन्नामणुन्नहि रूवहिं सज्जमाण जाब विणिघायमावज्जमाणे संतिभया जाव भंसिज्जा,नसका रूवमद्दट्ट, चक्सविसयमामयं रागदोसा उजेतत्थ, ते भिक्खूप्रिव्जे॥13shckkh दुचा भाव्न्ना। अहावरा तचा भावणा-घाणओ जीवे मणुचारैं गंधाई अग्घायै मणुनामणुन्नेहिं गंधेहिं नो सजिजानो रजिजा जाव नो विणिघायमावजिज्जा, केवली व्या-मणुचामणनेहि गंधेहि सजमाणे जाब विणिघायमावजमाणे संतिभेया जाव भंसिज्जा, न सका ग्ण्ध्म्ग्घाउण्,नासाविस्य्माग्य्ण्। रागदोसा उजे तस्थ,ते भिक्खू प्रिव्जे॥133॥ घाणओ जीवो मणुन्नारई गंधाइं अग्घायै0नि तचा भावणा 3 / अहावरा चउत्था भावणा-जिब्भाओ जीवो मणुन्नारई रसाई अस्साएइ,मणुन्नामणन्नेहिं रसेहिं नो सजिज्जा जाव नो विणिघायमावजिजा.कवली बुया-निग्गंधे णं मणुनामणुनेहि रमेहिं सजमाणे जाव विणिधायमावजमाणे मंतिभेया जाव भंसिजा,-नसका रसमणासाउं, जीहाविस्य्माग्य्ण्। रागदोसा उजे नत्थ.ते भिक्खू पग्विजए ॥ 134॥ जीहाओ जीवो मणुना2I रसाई अस्साएइति चउत्था भावणा या अहावरा पंचमा भावणा-फासओजीयो मणनारई फासाई पडिसेवेद मणुचामणनेहिं फासेहि नो सजिजा जाव ना विणिघायमावजिजा, केवली व्या-निग्गंधे णं मणन्नामणजेहिं फासेहिं सज्जमाणे जाव विणिघायमावजमाणे संतिभेया संतिविभंगा संतिकेवलिपन्नत्ताओ धम्मा फासमवेएउं. फास्विस्य्माग्य्ण्। राग्दोसा0॥135॥ फासओजीबोमणुना26 फासाई पडिसंवेएति पंचमा भावणाराएतावता पंचमे महत्वतेसम्म0 अबदिए आणाए आराहिए याविभवै.पंचमं भंते! महत्वयाइएहि पंचमहत्वएहिं पणवीसाहि य भावणाहिं संपन्ने अणगारे अहासुयं अहाकप्पं अद्दामगं सम्मकाएण फासित्ता पालित्ता तीरित्ता किहित्ता (pa0 अपट्टिना) आणाए आराहित्ता यावि भ्वि।402॥ भावनाध्ययनं 1(15) चूलिका 3 ॥ अणिचमावासमुचिंति जंतुणो,पलोयए सुच्चमिणं अन्नुत्त्र्ण्। विउस्सिरे चिन्नु अगारबंधणं,अभीरु आरंभपरिग्गह चे॥136॥ तहागयं भिक्खुमणंतसंजयं, अणेलिसं vinnu crNtmesnnN| तुदंति वायाहिं अभिदवं नरा, सरेहिं संगामगयं va kuNjrN॥13॥ तहप्पगारेहिं जणेदि हीलिए. ससहफासा फरुसा उईरिया। तितिक्खए नाणि अदुट्टचेयसा, गिरिव वाएणन स्ण्प्वेये॥128॥ उवेहमाणे कुसलेहिं संवसे, अकंतदुक्खी तसथावरा दुही। अलूसए सबसहे महामुणी, तहा हि से सुस्समणे स्माहिए॥12॥ विऊनए धम्मपयं अणुत्तरं, विणीयतण्हस्स मुणिस्स झायो|smaahiyss'ggisihaavteysaa, तवो यपना ya jasoya bdd'dd||14||disodisNpurnntjinnenn tAiNA, महजया खेमपया प्वेद्या। महागुरू निस्सयरा उईरिया,तमेव तेउत्तिदिस्ण्प्गास्गा॥141॥ सिएहिं भिक्खू असिए परिवए,असजमित्थीसुचाइज प्य्न्न्। अणिस्सिओ लोगमिणं तहा परं न मिजई कामगुणेहिं प्ण्द्दिए॥142shaathaa विमुकस्स परिनचारिणो, घिईमओ दुक्खखमस्स भिक्खुन्नो। विसुजाई जंसि मलं पुरेकर्ड,समीरियं रुप्पमलं व जोइणा ॥ 143 ॥ से ? पग्निआसमयंमि बट्टई. निराससे उबरयमेदुणे च्रे। भुयंगमे जुन्नतयं जहा चए, विमुच्चई से दुहसिज माह्न्ने॥144॥ जमाहु ओहं सलिलं अपारयं, महासमुह व भुयाहि दुत्तरं । अहे य(pa0अजेवणं परिजाणाहि पंडिए, से हू मुणी अंतकडेत्ति बुची॥145॥ जहा हि बद्धं इद माणवेहिं, जहा यतेसिंतुविमुक्ख आहिए। अहा तहा बन्धविमुक्ख जे विऊ, से हू मुणी अंतकडेत्ति बुची॥146॥ इममिलाए परए य दोसुवि, न विजई बंधण jassa kiNcivi। se hU निरालंबणमप्पैहिए, कलंकलीभावपहं विमुचै ॥ 147 ॥ तिमि । विमुच्यध्ययनं 16 (25) चूलिका 2467 श्रा... 36 आचारांग - असम 26 मुनि दीपरनसागर