________________
AMATKAR
| परिणाया भवंति, तं परिण्णाय मेहावी णेब सयं उदयसत्यं समारम्भेज्जा णेवऽण्णेहिं उदयसत्थं समारंभावेजा उदयसत्यं सभारंभंतेऽवि अण्णे ण समणुजाणेज्जा, जस्सेते उदयसत्थसमारंभा परिणाया भवति से हु मुणी परिणातकम्मेत्तिवमि । ३१ ॥१ अध्ययने तृतीयोदेशकः ॥ से बेमि व सयं लोग अभाइक्खेजा व अत्ताणं अब्भाइक्खेजा जे लोयं अब्भाइक्खइ से अत्ताणं अन्भाइक्वाइ जे अत्ताणं अम्भाइक्वड से लोयं अम्भाइक्खइ। ३२। जे दीहन्लोगमन्थस्स खेयण्णे मे असत्थस्स खेयण्णे जे असत्थस्स खेयण्णे से दीहलोगसत्थस्स खेयण्णे । ३३। वीरेहिं एवं अभिभूय दि8 संजएहिं सया जत्तेहिं सया अप्पमत्तेहिं । ३४। जे पमत्ते गुणहिए से हु दंडेत्ति पञ्चइ । ३५। तं परिणाय मेहावी इयाणिं णो जमहं पुवमकासी पमाएणं ।३६/लज्जमाणा पुढो पास अणगारा मोत्ति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्थेहि अगणिकम्मसमारम्भेणं अगणिसत्थं समारभमाणे अण्णेवि अणेगरूवे पाणे विहिसति, तत्थ खल भगवता परिण्णा पवेदिता इमस्स चेव जीवियस्स परिखंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेउं से सयमेव अगणिसत्थं समारभइ अण्णेहि वा अगणिसत्यं समारंभावेइ अण्णे वा अगणिसत्थं समारममाणे ममणुजाणइ नं मे अहियाएनं से अबोहियाए से तं संचुज्झमाणे आयाणीयं समुट्ठाय सोचा भगवओ अणगाराणं वा अंतिए इहमेगेसिं णायं भवति एस खलु गंथे एम खल मोहे एस खल मारे एस खलु णरए इत्थं गढिए लोए जमिणं विरूवरूवेहिं मत्थेहि अगणिकम्मं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ ।३७१ से बेमि-संति पाणा पुढवीनिस्सिया तणणिस्सिया पत्तणिस्सिया कट्टनिस्सिया गोमयणिस्सिया कयवरणिस्मिया. संति संपातिमा पाणा आहच संपयंति, अगणिं च खलु पुट्ठा एगे संघायमायजेति, जे तत्थ संघायमावज्जति ते नत्य परियावज्जति जे तत्थ परियावज्जति ते तत्थ उहायति । ३८। एत्थं मत्थं समारंभमाणस्म इसचेते आरंभा अपरिणाया भवंति, एवं मत्थं अममारंभमाणस्स होने आरंभा परिणाया भवंति, (-तं परिणाय मेहावी णेच सयं अगणिमत्थं समारंभे नेवऽण्णेहिं अगणिसत्थं समारंभावेजा अगणिसत्यं ममारंभमाणे अण्णे न समणुजाणेजा) जस्सेते अगणिकम्मसमारंभा परिणाया भवंति मे हुमणी परिण्णायकम्मेत्तिवेमि । ३९ ।। अ०१ उ०४॥ तं णो करिस्मामि समुहाए. मत्ता मइमं, अभयं विदित्ता, तं जे णो करए. एसोवरए. एत्थोवरए. एस अणगारेत्ति पवुच्चई । ४० । जे गुणे मे आबट्टे जे आवट्टे से गणे।४१। उइदं अवं तिरियं पाईणं पासमाणे रुबाई पासति, मुणमाणे सहाई सुणेति. उइदं अब पाईणं मुच्छमाणे रूबेसु मुच्छति, सहेसु आवि।४२। एस लोए वियाहिए एत्य अगुत्ते अणाणाए।४३॥ पुणों पुणो गुणामाए, बंकममायारे । ४४ा पमनेऽगारमावसे । ४५। लज्जमाणा पुढो पास, अणगारा मोति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्येहिं वणस्मइकम्मसमारंभेणं वणस्मइमत्थं समारभमाणा अण्णे अणेगावे पाणे विहिमंति, तन्थ खलु भगवया परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिचंदणमाणणपूयणाए जाती (प. जरा) मरणमोयणाए दुक्खपडियायहेउं से सयमेव वणस्मइसत्थं ममारंभइ अण्णेहिं वा वणस्माइसन्थं समारंभावेड अण्णे वा वणस्सइसत्यं ममाग्भमाणे ममणुजाणाले से अहियाए तं से अबोहीए, से तं संबुजामाणे आयाणीयं समुहाए सोचा भगवओ अणगाराणं वा अंतिए इहमेगेमि णायं भवनि एम बल गंधे एम बल मोहे एम खल मारे एम खलु णरए, इत्थं गढिए लोए, जमिणं विरूवरूवेहि मत्थेहि वणस्मइकम्मसमारंभेणं वणस्सइसत्थं समारंभमाणे अण्णे अणेगावे पाणे विहिसंति।४६। से बेमि इमंपि जाइधम्मयं एयंपि जाइधम्मयं इमंपि वृढिधम्मयं एयंपि वृढिधम्मयं
णं मिलाइएयपि छिपणं मिलाइ इमंपि आहारगं एयपि आहारगं इमंपि अणिच्चयं एयपि अणिचयं इमंपि अमासयं एयपि असामयं (इमंपि अधुवं एयपि अधूर्व चू०) इमपि चयापचयं । एयपि चयापचाइयं इमंपि विपरिणामधम्मयं (प्र० णामियं) एयंपि विपरिणामधम्मयं । ४७। एत्थ सत्थं समारभमाणस्म इबेने आरंभा अपरिष्णाता भवनि. एत्य सन्धं असमाग्भमाणस्स इचेते आरंभा परिणाया भवंनि. नं परिगणाय मेहाची णेव सयं गणस्मइमत्थं समारंभेज्जा णेवऽण्णेहि वणस्सइसत्थं समारंभावेजा वएण्णे वणस्सइसत्य समणुजाणेजा. जस्मेते वणस्सनिमस्थममारंभा परिणाया भनि से हुमणी परिणायकम्मेत्तिवेमि । ४८॥ अ. १ उ०५॥ से बेमि संनिमे तमा पाणा. तंजहा-अंडया पोयया जराउआ रमया संसेयया संमुच्छिमा उम्भिया उबवाइया. एस मंसारेनि पबुच्चई। ४९। मंदम्माबियाणओ।५० । निमाइना पहिलेहिना पनेयं परिनिधाणं सबेसिं| पाणाणं सधेमि भयाणं सोमि जीवाणं मधेसि सत्ताणं अस्मायं अपरिनिशाणं महाभयं दुक्खंति बेमि. तसंति पाणा पदिसो दिसामु य ।५१॥ तत्व तस्य पढो पाम आतुग परितानि. संनि पाणा पुढो सिया।५२। लजमाणा पुढो पास अणगाग मोलि एगे पवयमाणा जमिणं विरूवरूवेहिं सत्येहिं नसकायसमारंभेणं तमकायमत्थं समारभमाणा अण्णे अ (प. ब) णेगरुवे पाणे विहिंसनि, तन्य स्खल भगवया परिण्णा पवेइया. इमम्म चेव जीवियस्स परिखंदणमाणणप्यणाए जाईमरणमोयणाए दुवपडिघायहेउं मे मयमेव नमकायसत्यं समारभति अण्णेहिं वा तमकायमत्वं समारंभावेइ अण्णे वा नसकायसन्ध समाग्भमाणे ममणुजाणइ. तं से अहियाए तं से अबोहीए. से तं संयुज्ममाणे आयाणीयं ममुट्ठाय सोचा भगवओ अणगाराणं वा अंतिए इहमेगेसिं णायं भवंति-एम खलु गंथे एस बल मोहे एस खलु मारे एम बल णरए. इचन्थं गढिए लोए जमिणं विरुबरूवेहि सत्यहिं तमकायममारंभेणं तमकायसन्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिसंति । ५३ । से बेमि अप्पेगे अचाए हणति, अप्पेगे अजिणाए बहंति, अप्पेगे मंमाए वहंति, अप्पेगे सोणियाए वहंति, एवं हिययाए पिनाए वमाए पिच्छाए पुग्छाए पालाए सिंगाए विमाणाए दंताए दाढाए णहाए हारुणीए अट्ठीए अट्टिमिंजाए अट्ठाए अणट्ठाए, अप्पंगे हिंसमु मेत्ति वा वहंति अप्पेगे हिसति मेति वा बहंनि अपेगे हिंमिम्मति मेनि वा वहति । ५४। एन्थ सत्थं समारभमाणस्स इथेते आरंभा अपरिण्णाया भवनि. एत्य सत्थं असमारभमाणस्स इघेते आरंभा परिण्णाया भवन्ति, तं परिण्णाय मेहावी णेव सयं तसकायसत्यं समारंभेजा णेवऽण्णेहिं नसकायसत्थं समारंभावेजा णेवऽणे तसकायसन्थं समारंभ समणुजाणेज्जा, जस्मेने तसकायसस्थसमारंभा परिण्याया भवंति से हुमणी परिष्णायकम्मेत्तिबेमि । ५५॥ अ.१ उ०६॥ पर एजस्स (य एगम्म पा०) दुगंछणाए ।५६। आयंकदंसी अहियंनि णमा, जे अज्झत्थं जाणा से पहिया जाणह, जे पहिया जाणइ से अज्मस्थं जाणइ, एवं तुलमसि ।५७। इह संतिगया दविया गावकसति जीविडं।५८ लजमाणे पुढो पाम अणगाग मोत्ति एगे पक्यमाणा जमिणं विरुवरुवेहि सत्येहि २ आचारांग- अhaar-१
मुनि दीपरत्नसागर