________________
अबलो अहमंसि नालमहमंसि गिहतरसंकमणं भिक्खायरियं गमणाए, से एवं वयंतस्स परो अभिहडं असणं वा ४ आहहु दलइज्जा से पुवामेव आलोइज्जा-आउसंतो! गाहावई नो खलु मे कप्पइ अभिहडं असणं ४ भुत्तए वा पायए वा अन्ने वा एयप्पगारे (तं भिक्खू कोई गाहावई उवसंकमित्तु बूया-आउसंतो समणा ! अहन्न तब अट्ठाए असणं वा ४ अभिहडं दलामि, से पञ्चामेव जाणेज्जा आउसंतो गाहावई! जन्नं तुम मम अट्टाए असणं वा ४ अभिहडं चेतेसि णो य खलु मे कप्पड़ एयप्पगारं असणं वा ४ भोत्तए वा पायए वा अन्ने बा तहप्पगारे पा०) १२१३। जस्म णं भिक्खुस्स अयं पगप्पे-अहं च खलु पडिन्नत्तो अपडिन्नत्तेहिं गिलाणो अगिलाणेहिं अभिकख साहम्मिएहिं कीरमाणं वेयावडियं साइज्जिस्सामि, अहं वावि खलु अप्पडिन्नत्नो पडिन्नत्तस्स अगिलाणो गिलाणस्स अभिकख साहम्मियस्म कूजा वेयावडियं करणाए, आहह परिन्न अणु(प० आण)क्खिस्सामि आहडं च साइजिस्सामि १ आहट्ट परिन्न आणक्खिस्सामि आहर्ड चनो साइजिस्मामि २आहट्ट परिन्नं नो आणक्विस्यामि आहडं च साइजिस्मामि ३ आहट्ट परिन्नं नो आणक्खिस्मामि आहडं च नो साइजिस्सामि ४ एवं से अहाकिट्टियमेव धम्मं समभिजाणमाणे संते विरए सुसमाहियलेसे, तत्थावि तस्स कालपरियाए, से तत्थ विअंतिकारए, इच्चेयं विमोहाययणं हियं सुह खमं निस्सेसं आणुगामियंतिबेमि।२१४॥१०८ उ० ५॥ जे भिक्खू एगेण वत्थेण परिसिए पायबिईएण तस्स णं नो एवं भवइ-विइयं वत्थं जाइस्सामि०, से अहेसणिजं वत्थं जाइजा अहापरिग्गहियं वस्थं धारिजा जाव गिम्हे पडियने अहापरिजनं वत्थं परिद्वविजा २त्ता अदुवा एगसाडे अदुवा अचेले लापवियं आगममाणे जाव सम्मत्तमेव समभिजाणीया।२१५। जस्म णं भिक्खस्स एवं भवइ-एगे अहमंसि,न मे अस्थि कोई,न याहमबि कस्सवि, एवं से एगागिणमेव अप्पाणं समभिजाणिज्जा, लापवियं आगममाणे तवे से अभिसमबागए भवइ जाप समभिजाणिया।२१६। से भिक्खू वा भिक्खुणी वा असणं वा ४ आहारेमाणे नो वामाओ हणुयाओ दाहिणं हणुयं संचारिजा आसाएमाणे, दाहिणाओ० वामं हणुयं नो संचारिजा आसाएमाणे (आढायमाणे पा०) से अणासायमाणे लापवियं आगममाणे तवे से अभिसमन्नागए भवइ, जमेयं भगवया पवेइयं तमेवं अभिसमिच्चा सबओ सबत्ताए सम्मत्तमेव अ(सम)भिजाणिया।२१७१ जस्सणं भिक्खुस्स एवं भवइ-से गिलामि च खलु अहं इममि समए इमं सरीरगं अणुपुत्रेण परिवहितए से अणुपवेणं आहारं संवहिजा, अणुपुषेणं आहारं संवहित्ता कसाए पयणए किचा समाहियचे फलगावयट्ठी उट्ठाय भिक्खू अभिनिवुडचे । २१८। अणुपविसित्ता गामं वा नगरं वा खेडं वा कब्बडं वा मडंब वा पट्टणं वा दोणमुह वा आगरं वा आसमं वा सन्निवेसं वा नेगमं वा रायहाणि वा तणाई जाइज्जा, तणाई जाइत्ता से तमायाए एगंतमवकमिज्जा २त्ता अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पोदए अप्पुत्र्तिगपणगदगमट्टियमकडासंताणए पडिलेहिय २ पमजिय २ तणाई संथरिजा तणाई संथरित्ता इत्थवि समए इत्तरियं कुजा, तं सचं सच्चवाई ओए तिन्ने छिन्नकहकहे आईयट्टे अणाईए चिच्चाण भेउरं कायं संबिहृय विरुवरुवे परीसहोवसग्गे अस्सिं विस्संभणयाए भेरखमणुचिन्ने, तत्थावि तस्स कालपरियाए जाव अणुगामियंतिबेमि।२१९॥ अ०८ उ०६॥जे भिक्खू अचेले परिखुसिए तस्स णं भिक्खुस्स एवं भवइ-चाएमि अहं तणफासं अहियासित्तए सीयफासं अहियासित्तए तेउफासं अहियासित्तए दंसमसगफासं अहियासित्तए एगयरे अन्नतरे विरूवरूवे फासे अहियासित्तए, हिरिपडिच्छायणं चऽहं नो संचाएमि अहिआसित्तए एवं से कप्पेइ कडिबंधणं धारित्तए।२२०। अदुवा तत्थ परक्कमंतं भुजो अचेलं तणफासा फुसन्ति सीयफासा फुसन्ति तेउ- फासा फुसन्ति दंसमसगफासा फुसन्ति एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ अचेले लाघवियं आगममाणे जाव समभिजाणिया ।२२११ जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसि भिक्खूणं असणं वा ४ आह९ दलइस्सामि आहडं च साइजिस्सामि१जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं भिक्खूर्ण असणं या ४ आहृ१ दलइस्सामि | आहई च नो साइजिस्सामि २ जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु० असणं वा ४ आहदुनो दलइस्सामि आहडं च साइजिस्सामि ३ जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु अनेसि भिक्खूणं असणं वा ४ आहद्दु नो दलइस्सामि आहडं च नो साइजिस्सामि ४, अहं च खल तेण अहाइरित्तेण अहेसणिज्जेण अहापरिग्गहिएणं असणेण वा ४ अभिका साहम्मियस्स कुज्जा वेयावडियं करणाए, अहं बावि तेण अहाइरित्तेण अहेसणिज्जेण अहापरिग्गहिएणं असणेण वा पाणेण वा ४ अभिकङ्ग साहम्मिएहिं कीरमाणं बेयावडियं साइजिस्सामि लाघवियं आगममाणे जाव सम्मत्तमेव समभिजाणिया । २२२। जस्स णं भिक्खुस्स एवं भवइ-से गिलामि खलु अहं इमम्मि समए इमं सरीरगं अणुपवेण परिवाहित्तए से अणुपुषेणं आहारं संवहिज्जा २ कसाए पयणुए किचा समाहियचे फलंगावयट्ठी उट्ठाय भिक्खू अभिनिव्वुडचे अणुपविसित्ता गामं वा नगरं वा जाव रायहाणिं वा तणाई जाइजा, जाव सन्थरिजा इत्थवि समए कार्य च जोगं च ईरियं च पचक्खाइज्जा तं सर्व सचावाई ओए तिन्ने छिन्नकहकहे आययट्टे अणाईए चिचाणं भेउरं कायं संविहणिय विरूबरूवे परीसहोवसम्गे अस्सि | विस्संभणाए भेरवमणुचिन्ने तत्यवि तस्स कालपरियाए, सेवि तत्य विअन्तिकारए, इच्चेयं विमोहाययणं हियं सुहं खमं निस्सेसं आणुगामियंतिवेमि।२२३।। अ०८ उ०७॥ अनुष्ठुप्॥ १० आचारगं - अन्स -C
मुनि दीपरत्नसागर