________________
उम्मच पास इह मचिएहि, आरंभजीबी उभयाणुपस्सी। कामेसु गिद्धा निचर्य करंति, संसिचमाणा पुरिति गम्भं ॥५॥ अवि से हासमासज्ज, हंता नंदीति मबई । अलं बालस्स संगेणं, वरं वढेड अपणो ॥६॥ तम्हाऽतिविजो परमति णचा, आयकर्दमी न करेह पावं । अग्गं च मूलं च विगिंच धीरे, पलिच्छिदिया णं निकम्मदंसी ॥ ७॥ एस मरणा पमुचाइ, से हु दिवभए मुणी लोगसि परमदंसी विवित्तजीवी उपसंते समिए सहिए सया जए कालखी परिवए, पहुं च खलु पार्य कम्म पगडं । ११२। सञ्चमि घिई कुबहा, एत्योवरए मेहावी सर्व पावं कम्मं झोसह।११३। अणेगचित्ते खलु अयं पुरिसे, से केयणं अरिहए पूरित्तए से अण्णबहाए अण्णपरियावाए अण्णपरिग्गहाए जणवयवहाए जणवयपरियावाए जणषयपरिग्गहाए।११४। आसेवित्ता एतं (4) अटुं इथेवेगे समुट्ठिया तम्हानं चिइयं नो सेवे निस्सारं पासिय नाणी, उपवायं चवणं णचा अणण्णं चर माहणे, से न ठणे न छणावए उणतं नाणूजाजड. निर्षिद नंरि अरए पयास अणोमदंसी निसपणे पावहिं कम्मेहिं । ११५। कोहाइमाण हणिया व वीरे, लोभस्स पासे निरयं महंत । तम्हा य (प.हि) वीरे विरए वहाओ. छिदिज सोयं सहभयगामी ॥ ८॥ गंथं परिणाय इहऽज! धीरे, सोयं परिणाय परिज दंते। उम्मज लधु इह माणवेहि, नो पाणिणं पाणे समारभिजा॥९॥ सित्तिबेमि ॥अ०३ उ०२॥ संधि लोयस्स जाणित्ता आयओ बहिया पास तम्हा न हंता न विधायए, जमिणं अन्नमनवितिगिच्छाए पडिलेहाए न करेइ पाचं कम्मं किं तत्थ मुणी कारणं सिया?।११६। समयं तत्थुवेहाए अप्पाणं विपसायए-अणनपरमं नाणी, नो पमाए कयाइवि। आयगुत्ते सया वीरे, जायामायाइ जावए ॥१०॥ विरागं रुवेडिं (प्रमु) गच्छिज्जा महया सुत्रएहि य (प्र०वा) (विसयंमि पंचगंमीवि, दुविहंमि तियं तियं । भावओ सुलु जाणित्ता से न लिप्पइ दोसुवि॥१॥पा०) आगई गई परिण्णाय दोहिबि अंतेहिं अदिस्ममाणेहिं से न छिजाइन भिजइन डजाइन हमइ कंचणं सबलोए।११७। अवरेण पुचि न सरंति एगे, किमस्स तीयं? किं वाऽऽगमिस्सं? । भासंति एगे इह माणवाओ, जमस्स तीयं तमागमिस्सं ॥११॥ (अवरेण पुत्र किह से अतीतं, किह आगमिस्सं न सरंति एगे। आसंति एगे इह माणवाओ, जह से अईयं तह आगमिस्सं ॥१॥पा०)नाईयमटुं न य आगमिस्स, अटुं नियच्छन्ति तहागया उ। बिहूय कप्पे एयाणुपस्सी, निझोसइत्ता खवगे महेसी ॥१२॥ का अरई के आणंदे?, इत्थंपि अग्गहे चरे, सहासं परिचज, आलीणगुत्तो परिवए। पुरिसा! तुममेव तुम मित्तं, किं पहिया मित्तमिच्छसि ? ११८ा जं जाणिज्जा उच्चालइयं तं जाणिजा दूरालइयं जं जाणिज्जा दूगलइयं ते जाणिज्जा उच्चालाइयं, पुरिसा! अत्ताणमेवं अभिणिगिज्झएवं दुक्खा पमुच्चसि, पुरिसा! सच्चमेव समभिजाणाहि, सच्चस्स आणाए से उबट्टिए मेहाची मारं तरह, सहिओ धम्ममायाय सेयं समणुपस्सइ।११९। दुहओ जीवियस्स परिवंदणमाणणपूयणाए जसि एगे पमायति । १२० । सहिओ दुक्खमत्ताए पुट्ठो नो झंझाए, पासिमं दविए लोकालोकपपंचाओ मुच्चइत्तिवेमि ।१२१॥ अ०३ उ०३॥ से वंता कोहं च माणं च मायं च लोभं च, एयं पामगस्स देसणं उवग्यमत्थस्स पलियंतकरस्स आयाणं सगडभि । १२२ । जे एग जाणइ से सच्चं जाणइ जे सर्व जाणइ से एग जाणइ । १२३। सबओ पमत्तस्स भयं, सबओ अप्पमत्तस्स नस्थि भयं, जे एग नामे से पहूं नामे जे बहुं नामे से एग नामे, दुक्ख लोगस्स जाणित्ता वंता लोगस्स संजोगं जंति धी(प० वी)रा महाजाणं, परेण परं जंति, नावखंति जीवियं। १२४। एग बिगिचमाणे पुढो विगिंचइ. पुढोवि सड्ढी आणाए, मेहावी लोगं च आणाए अभिसमिच्चा अकुओभयं, अन्थि मत्थं परेण परं, नत्थि असत्थं परेण परं । १२५। जे कोहदंसी से माणदंसी जे माणदंसी से मायादंसी जे मायादंसी से लोभदंसी जे लोभदंसी से पिज्जदंसी जे पिजदंसी से दोसदंसी जे दोसदंसी से मोहदंसी जे मोहदंसी से गम्भदंसी जे गम्भदंसी से जम्मदंसी जे जम्मदंसी से मारदंसी जे मारदंसी से नरयदंसी जे नरयदंसी से तिरियदंसी जे तिरियदंसी से दुक्खदंसी।से मेहावी अभिणिवहिजा कोहं च माणं च मायं च लोभं च पिज्जं च दोसं च मोहं च गम्भं च जम्मच मारं च नरयं च तिरियं च दुक्खं च। एयं पासगस्स दंसणं उवरयसत्थस्स पलियंतकरस्स आयाणं निसिद्धा सगडग्भि, किमत्थि ओवाही पासगस्स? न विजइ ? नस्थिनिवेमि।१२६। उ०४ शीतोष्णीयाध्ययनं ३॥ से बेमि जे अईया जे य पडुप्पन्ना जे य आगमिस्सा अरहंता भगवंतो ते सत्वे एवमाइक्खन्ति एवं पण्णविंति एवं परूविति-सवे पाणा सवे भूया सवे जीवा सवे सत्ता न हंतवान अज्जावेयवान परिधिनवान परियावेयवान उडवेयवा, एस धम्मे सुदे निइए सास समिच्चा लोय खेयण्णेहिं पवेहए, तंजहा-उट्टिएम वा अणुद्विएसुपा उपढिएम वा अणुवटिएम वा उवरयदंडेसु वा अणुवरयदंडेसु वा सोबहिएम वा अणोवहिएसु वा संजोगरएस वा असंजोगरएस बा.नचं चेयंतहा चेयं. अस्सि
चेयं पञ्चइ । १२७। तं आइत्तु न निहे न निक्खिचे, जाणित्तु धम्मं जहा तहा, दिडेहिं निवेयं गच्छिज्जा, नो लोगस्सेसणं चरे ।१२८। जस्स नत्थि इमा जाई अण्णा तस्स को सिया?, दिवे सुयं मयं विष्णायं जं एवं परिकहिal जइ, समेमाणा पलेमाणा पुणो पुणो जाई पकप्पंति ।१२९। अहो अराओ य जयमाणे धीरे सया आगयपण्णाणे पमते पहिया पास अप्पमत्ते सया परिक्कमिजासित्तिवेमि । १३० । अ०४ उ०१॥ जे आमवा ते परिस्सवा जे
परिस्सवा ते आसवा, जे अणासवा ते अपरिस्सवा जे अपरिस्सवा ते अणासवा, एए पए संबुज्झमाणे लोयं च आणाए अभिसमिचा पुढो पवेइयं।१३१।आघाइ नाणी इह माणवाणं संसारपडिवण्णाणं संबुज्झमाणाणं विन्नाणपत्नाणं (आघाइ धम्म खलु से जीवाणं, तंजहा-संसारपडिवन्नाणं माणुसभवत्थाणं आरंभविणईणं दुक्सुअसुहेसगाणं धम्मसवणगवेसयाणं सुस्मसमाणाणं पडिपुच्छमाणाणं विण्णाणपत्ताणं पा०) अहावि सता अदुवा पमत्ता अहा सचमिणतिचेमि, नाणागमो मचुमुहस्स अस्थि, इच्छा पणीया वंका निकेया कालगहिया निचयनिविट्ठा पुढो पुढो जाई पकप्पयंति (एत्य मोहे पुणो पुणो पा०)।१३२। इहमेगेसिं तत्थ तत्थ संथवो भवह, अहोचाइए फासे पडिसंवेयंति, चिट्ठ कम्मेहिं कुरेहिं चिट्ठ परिचिट्टा, अचिट्ठ कूरेहिं कम्मेहिं नो चिट्ठ परिचिट्ठद, एगे वयंति अनुवावि नाणी नाणी वयंति अदुवाबि एगे।१३३। आवंती केयावती लोयंसि समणा य माहणा य पुढो विवायं वयंति, से दिटुं च णे सुयं च णे मयं चणे विण्णायं चणे उड्ढे अहं तिरियं दिसासु सबओ सुपडिलेहियं चणे-सझे पाणा सजे जीवा सो भूया सच्चे सत्ता हन्तवा अज्जावेयचा परियावेयच्या परिघेत्तवा उदवेयवा, इत्यपि जाणह नस्थित्थ दोसो, अणारियवयणमेयं, तत्य जे आरिआते एवं क्यासी से दुदिटुं च मे दुस्सुयं च भे तुम्मयं च मे दुविण्णायं च मे उड्द अहं तिरियं दिसासु सबओ दुप्पडिलेहियं च भेज णं तुम्भे एवं आइक्खह एवं भासह एवं परूवेह एवं पण्णवेह-सवे पाणा ४ ५ आचारांग- Hararur
मनि दीपरनसागर