Book Title: Yog Ek Chintan
Author(s): Fulchandra Shraman, Tilakdhar Shastri
Publisher: Atmaram Jain Prakashan Samiti
View full book text
________________
मानव-धम
सत्यं दया तप. शौच, अहिसा ब्रह्मचर्यञ्च, सतोप समदृक् सेवा, विपर्य्ययेहेक्षा,
नृणा
-
अन्नाद्यादे सविभागो, भूतेभ्यश्च यथार्हत | तेष्वात्म- देवता - बुद्धि, सुतरां नृषु पाण्डव । ॥१०॥ कीर्तनञ्चास्य, स्मरण महता गते ।
श्रवण
सेवेज्या वनतिर्दास्यं सख्यमात्म समर्पणम् ॥ ११ ॥
1
तितिक्षेच्छा शमो दम. ।
त्याग स्वाध्याय एव च ॥११॥ ग्राम्येहोपरम. शनै । मौनमात्म - विमर्शनम् ||९||
नृणामयं परो धर्मो, त्रिशल्लक्षणवान् राजन् ।
समुदाहृत ।
जनाना सर्वात्मा येन तुष्यति ||१२||
श्रीमदभागवत स्क० ७ श्र० ११ ।
.

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285