Book Title: Vyavaharik Sanskrit Dhatu Rupavali
Author(s): Girishnath Jha, Sudhirkumar Mishra, Ganganath Jha
Publisher: Vidyanidhi Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
स्पर्धते
स्पर्धसे स्पर्धे
७६६
स्पर्धा (सङ्घर्षे, भ्वादिगण, आत्मने, लट्)
स्पर्धे
स्पर्धेथे
स्पर्धा
स्पर्धताम् स्पर्धस्व स्पर्धे
स्पर्ध (सङ्घर्षे, भ्वादिगण, आत्मने, लोट्)
स्पर्धेताम
स्पर्धेथाम् स्पर्धा है'
अस्पर्धत
अस्पर्धथाः अस्पर्धे
स्पर्ध (सङ्घर्षे, भ्वादिगण, आत्मने, लङ्)
अस्पर्धेताम्
अस्पर्धेथाम
अस्पर्धावाहि
www.kobatirth.org
स्पर्धेत
स्पर्धेथाः स्पर्धेय
स्पर्धा (सङ्घर्षे, भ्वादिगण, आत्मने, विधिलिङ्)
स्पर्धेयाताम् स्पर्धेयाथाम्
स्पर्धेवहि
स्पर्ध (सङ्घर्षे, भ्वादिगण, आत्मने, लिट्)
स्पर्धात
पस्पर्धाथे
पस्पर्धिवहे
स्पर्धे
पस्पर्धि स्पर्धे
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
स्पर्धिता
स्पर्धा
स्पर्धिता
स्पर्धा (सङ्घर्षे, भ्वादिगण, आत्मने, लुट् )
स्पर्धितारौ
स्पर्धितासाथे
स्पर्धितास्व
स्पर्धिष्यते
स्पर्धिष्यसे
स्पर्धिष्ये
स्पर्धा (सङ्घर्षे, भ्वादिगण, आत्मने ऌट्)
स्पर्धिष्येते
स्पर्धिष्येथे
स्पर्धिष्यावहे
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
स्पर्धन्ते
स्पर्धध्वे
स्पर्धाम
स्पर्धन्ताम
स्पर्धध्वम
स्पर्धा
अस्पर्धन्त
अस्पर्धध्वम्
अस्पर्धा महि
स्पर्धेरन स्पर्धेध्वम्
स्पर्धे
पस्पर्धिरे
पस्पर्धिध्वे
पस्पर्धिमहे
स्पर्धितारः
स्पर्धिताध्वे.
स्पर्धितास्महे
स्पर्धिष्यन्ते स्पर्धिष्यध्वे
स्पर्धिष्यामहे
Loading... Page Navigation 1 ... 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815