Book Title: Vyavaharik Sanskrit Dhatu Rupavali
Author(s): Girishnath Jha, Sudhirkumar Mishra, Ganganath Jha
Publisher: Vidyanidhi Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वादयिता
७८८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली स्वद् (, चुरादिगण, परस्मै, लिट्)
स्वादयाञ्चकार स्वादयाञ्चक्रतुः स्वादयाञ्चक्रुः स्वादयाञ्चकर्थ स्वादयाञ्चक्रथुः स्वादयाञ्चक्र
स्वादयाञ्चकार स्वादयाञ्चकृव स्वादयाञ्चकृम स्वद् (, चुरादिगण, परस्मै, लुट्)
स्वादयितारौ स्वादयितारः स्वादयितासि
स्वादयितास्थः स्वादयितास्थ स्वादयितास्मि स्वादयितास्वः स्वादयितास्मः स्वद् (, चुरादिगण, परस्मै, लट्)
स्वादयिष्यति स्वादयिष्यतः स्वादयिष्यन्ति स्वादयिष्यसि स्वादयिष्यथः स्वादयिष्यथ
स्वादयिष्यामि स्वादयिष्यावः स्वादयिष्यामः स्वद् (चुरादिगण, परस्मै, आशीर्लिङ्) स्वाद्यात्
स्वाद्यास्ताम् स्वाद्यासुः स्वाद्याः स्वाद्यास्तम्
स्वाद्यास्त स्वाद्यासम् स्वाद्यास्व
स्वाद्यास्म स्वद् (, चुरादिगण, परस्मै, लुङ्) असिस्वदत् असिस्वदताम्
असिस्वदन् असिस्वदः असिस्वदतम्
असिस्वदत असिस्वदम् असिस्वदाव असिस्वदाम स्वद् (, चुरादिगण, परस्मै, लङ्)
अस्वादयिष्यत् अस्वादयिष्यताम् । अस्वादयिष्यन् अस्वादयिष्यः अस्वादयिष्यतम् अस्वादयिष्यत
अस्वादयिष्यम् अस्वादयिष्याव अस्वादयिष्याम स्वद् (, चुरादिगण, आत्मने, लट्)
स्वादयते स्वादयेते स्वादयन्ते स्वादयसे स्वादयेथे स्वादयध्वे स्वादये
स्वादयावहे स्वादयामहे
For Private and Personal Use Only
Loading... Page Navigation 1 ... 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815