Book Title: Vyavaharik Sanskrit Dhatu Rupavali
Author(s): Girishnath Jha, Sudhirkumar Mishra, Ganganath Jha
Publisher: Vidyanidhi Prakashan

View full book text
Previous | Next

Page 802
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७९५ .हरेय जहे जहे हर्ताहे हर्तास्महे संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली हृ (हरणे, भ्वादिगण, आत्मने, विधिलिङ्) हरेत हरेयाताम् हरेरन् हरेथाः हरेयाथाम् हरेध्वम् हरेवहि हरेमहि हृ (हरणे, भ्वादिगण, आत्मने, लिट्) जहाते जहिरे जहिषे जह्राथे जहिध्वे जह्निवहे जहिमहे हृ (हरणे, भ्वादिगण, आत्मने, लुट्) हर्ता हर्तारौ हर्तारः हर्तासे हर्तासाथे हर्ताध्वे हर्तास्वहे हृ (हरणे, भ्वादिगण, आत्मने, लट्) हरिष्यते हरिष्येते हरिष्यन्ते हरिष्यसे हरिष्येथे हरिष्यध्वे हरिष्ये हरिष्यावहे हरिष्यामहे हृ (हरणे, भ्वादिगण, आत्मने, आशीर्लिङ्) हृषीष्ट हृषीयास्ताम् हृषीरन् हषीष्ठाः हृषीयास्थाम् हृषीध्वम् हृषीय हृषीवहि हृषीमहि हु (हरणे, भ्वादिगण, आत्मने, लुङ्) अहृत अहृषाताम् अहषत अहृथाः अहृषाथाम् अहढवम अहृषि अहृष्वहि अहष्महि हृ (हरणे, भ्वादिगण, आत्मने, लुङ्) अहरिष्यत अहरिष्येताम् अहरिष्यन्त अहरिष्यथाः अहरिष्येथाम् अहरिष्यध्वम् अहरिष्ये अहरिष्यावहि अहरिष्यामहि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815