Book Title: Vyavaharik Sanskrit Dhatu Rupavali
Author(s): Girishnath Jha, Sudhirkumar Mishra, Ganganath Jha
Publisher: Vidyanidhi Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८०१
ह्लादिता
हादिनार
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ह्लादी (अव्यक्ते शब्दे सुखे च, भ्वादिगण, आत्मने, लुट्)
ह्लादितारौ
ह्लादितारः ह्लादितासे
ह्लादितासाथे ह्लादिताध्ये ह्लादिताहे ह्लादितास्वहे ह्लादितास्महे हादी (अव्यक्ते शब्दे सुखे च, भ्वादिगण, आत्मने, लट्)
ह्लादिष्यते ह्लादिष्येते ह्लादिष्यन्ते ह्लादिष्यसे ह्लादिष्येथे
ह्लादिष्यध्वे ह्लादिष्ये
ह्लादिष्यावहे ह्लादिष्यामहे ह्लादी (अव्यक्ते शब्दे सुखे च, भ्वादिगण, आत्मने, आशीर्लिङ्) ह्लादिषीष्ट
ह्लादिषीयास्ताम् ह्लादिषीरन् ह्लादिषीष्ठाः
ह्लादिषीयास्थाम ह्लादिषीध्वम ह्लादिषीय ह्लादिषीवहि ह्लादिषीमहि ह्लादी (अव्यक्ते शब्दे सुखे च, भ्वादिगण, आत्मने, लुङ्)
अह्लादिष्ट अह्लादिषाताम् अह्लादिषत अह्लादिष्ठाः
अह्लादिषाथाम् अह्रादिध्वम् अह्लादिषि अह्लादिष्वहि अह्लादिष्महि ह्लादी (अव्यक्ते शब्दे सुखे च, भ्वादिगण, आत्मने, लुङ्)
अह्लादिष्यत अह्लादिष्येताम् अह्लादिष्यन्त अह्लादिष्यथाः अह्लादिष्येथाम् अह्लादिष्यध्वम्
अह्लादिष्ये अह्लादिष्यावहि अह्लादिष्यामहि हसे (हसने, भ्वादिगण, परस्मै, लट्) हसति
हसन्ति हससि हसथः
हसथ हसामि हसावः
हसामः हसे (हसने, भ्वादिगण, परस्मै, लोट्) हसतु हसताम्
हसन्तु हस हसतम्
हसत हसानि हसव
हसाम
हसतः
For Private and Personal Use Only
Loading... Page Navigation 1 ... 806 807 808 809 810 811 812 813 814 815