Book Title: Vyavaharik Sanskrit Dhatu Rupavali
Author(s): Girishnath Jha, Sudhirkumar Mishra, Ganganath Jha
Publisher: Vidyanidhi Prakashan

View full book text
Previous | Next

Page 810
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८०३ पाव संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली हसे (हसने, भ्वादिगण, परस्मै, लङ्) अहसिष्यत् अहसिष्यताम् अहसिष्यन् अहसिष्यः अहसिष्यतम् अहसिष्यत अहसिष्यम् अहसिष्याव अहसिष्याम हिडि (गत्यनादरयोः, भ्वादिगण, आत्मने, लट्) हिण्डते हिण्डेते हिण्डन्ते हिण्डसे हिण्डेथे हिण्डध्वे हिण्डे हिण्डावहे हिण्डामहे हिडि (गत्यनादरयोः, भ्वादिगण, आत्मने, लोट्) हिण्डताम् हिण्डेताम् हिण्डन्ताम् हिण्डस्व हिण्डेथाम हिण्डध्वम् हिण्डै हिण्डावहै हिण्डामहै हिडि (गत्यनादरयोः, भ्वादिगण, आत्मने, लङ्) अहिण्डत अहिण्डेताम् अहिण्डन्त अहिण्डथाः अहिण्डेथाम् अहिण्डध्वम् अहिण्डे अहिण्डावहि अहिण्डामहि हिडि (गत्यनादरयोः, भ्वादिगण, आत्मने, विधिलिङ्) हिण्डेत हिण्डेयाताम हिण्डेरन् हिण्डेथाः हिण्डेयाथाम हिण्डेध्वम् हिण्डेय हिण्डेवहि हिण्डेमहि हिडि (गत्यनादरयोः, भ्वादिगण, आत्मने, लिट्) जिहिण्डे जिहिण्डाते जिहिण्डिरे जिहिण्डिषे जिहिण्डाथे जिहिण्डिध्वे जिहिण्डे जिहिण्डिवहे जिहिण्डिमहे हिडि (गत्यनादरयोः, भ्वादिगण, आत्मने, लुट्) हिण्डिता हिण्डितारौ हिण्डितारः हिण्डितासे हिण्डितासाथे हिण्डिताध्वे हिण्डिताहे हिण्डितास्वहे हिण्डितास्महे For Private and Personal Use Only

Loading...

Page Navigation
1 ... 808 809 810 811 812 813 814 815