Book Title: Vyavaharik Sanskrit Dhatu Rupavali
Author(s): Girishnath Jha, Sudhirkumar Mishra, Ganganath Jha
Publisher: Vidyanidhi Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत - धातु - रूपावली
ह्राद (अव्यक्ते शब्दे, भ्वादिगण, आत्मने, लोट्)
ह्रादताम्
हादस्व ह्रादै
हाद (अव्यक्ते शब्दे, भ्वादिगण, आत्मने, लङ्)
हाताम्
हाम्
ह्रादा है
अहाताम्
अह्नादेथाम
अह्नादावहि
ह्रादेयाताम्
ह्रादेयाथाम् हादेवहि
जादा
जहादाथे
जादिव
अह्रादत
अह्रादथाः अहादे
ह्राद (अव्यक्ते शब्दे, भ्वादिगण, आत्मने, विधिलिङ्)
ह्रादेत
ह्रादेथाः
हादेय
ह्राद (अव्यक्ते शब्दे, भ्वादिगण, आत्मने, लिट्)
जा
जहादि
जहादे
ह्लाद (अव्यक्ते शब्दे, भ्वादिगण, आत्मने, लुट्)
ह्रादिता
हादसे हादिताहे
हादिता
ह्रादितासाथे
हादितास्वहे
Acharya Shri Kailassagarsuri Gyanmandir
हादिये
ह्रादिष्येथे
ह्रादिष्याव
ह्रादिषीयास्ताम्
ह्रादिषीयास्था ह्रादिषीवहि
ह्रादन्ताम्
ह्रादध्वम्
ह्रादा है
अह्रादन्त
अह्रादध्वम्
अह्रादामहि
ह्रादेन
ह्रादेध्वम्
हामहि
जहादिरे
जहादिध्वे
जहादि
हाद (अव्यक्ते शब्दे, भ्वादिगण, आत्मने, लट्)
ह्रादिष्यते हादिष्यसे
ह्रादिष्
ह्राद (अव्यक्ते शब्दे, भ्वादिगण, आत्मने आशीर्लिङ्)
ह्रादिषीष्ट
ह्रादिषीष्ठाः
हादिषीय
हादितार:
हादिताध्वे
हादितास्महे
For Private and Personal Use Only
हादिष्यन्ते
ह्रादिष्यध्वे
ह्रादिष्यामहे
ह्रादिषीरन् ह्रादिषीध्वम ह्रादिषीमहि
७९९
Loading... Page Navigation 1 ... 804 805 806 807 808 809 810 811 812 813 814 815