Book Title: Vyavaharik Sanskrit Dhatu Rupavali
Author(s): Girishnath Jha, Sudhirkumar Mishra, Ganganath Jha
Publisher: Vidyanidhi Prakashan

View full book text
Previous | Next

Page 806
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संगणक - जनित व्यावहारिक संस्कृत - धातु - रूपावली ह्राद (अव्यक्ते शब्दे, भ्वादिगण, आत्मने, लोट्) ह्रादताम् हादस्व ह्रादै हाद (अव्यक्ते शब्दे, भ्वादिगण, आत्मने, लङ्) हाताम् हाम् ह्रादा है अहाताम् अह्नादेथाम अह्नादावहि ह्रादेयाताम् ह्रादेयाथाम् हादेवहि जादा जहादाथे जादिव अह्रादत अह्रादथाः अहादे ह्राद (अव्यक्ते शब्दे, भ्वादिगण, आत्मने, विधिलिङ्) ह्रादेत ह्रादेथाः हादेय ह्राद (अव्यक्ते शब्दे, भ्वादिगण, आत्मने, लिट्) जा जहादि जहादे ह्लाद (अव्यक्ते शब्दे, भ्वादिगण, आत्मने, लुट्) ह्रादिता हादसे हादिताहे हादिता ह्रादितासाथे हादितास्वहे Acharya Shri Kailassagarsuri Gyanmandir हादिये ह्रादिष्येथे ह्रादिष्याव ह्रादिषीयास्ताम् ह्रादिषीयास्था ह्रादिषीवहि ह्रादन्ताम् ह्रादध्वम् ह्रादा है अह्रादन्त अह्रादध्वम् अह्रादामहि ह्रादेन ह्रादेध्वम् हामहि जहादिरे जहादिध्वे जहादि हाद (अव्यक्ते शब्दे, भ्वादिगण, आत्मने, लट्) ह्रादिष्यते हादिष्यसे ह्रादिष् ह्राद (अव्यक्ते शब्दे, भ्वादिगण, आत्मने आशीर्लिङ्) ह्रादिषीष्ट ह्रादिषीष्ठाः हादिषीय हादितार: हादिताध्वे हादितास्महे For Private and Personal Use Only हादिष्यन्ते ह्रादिष्यध्वे ह्रादिष्यामहे ह्रादिषीरन् ह्रादिषीध्वम ह्रादिषीमहि ७९९

Loading...

Page Navigation
1 ... 804 805 806 807 808 809 810 811 812 813 814 815