Book Title: Vyavaharik Sanskrit Dhatu Rupavali
Author(s): Girishnath Jha, Sudhirkumar Mishra, Ganganath Jha
Publisher: Vidyanidhi Prakashan

View full book text
Previous | Next

Page 807
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ह्लादते ह्लादेते ८०० संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ह्राद (अव्यक्ते शब्दे, भ्वादिगण, आत्मने, लुङ्) अह्रादिष्ट अह्रादिषाताम् अह्रादिषत अह्रादिष्ठाः अह्रादिषाथाम् अह्रादिध्वम् अह्रादिषि अह्रादिष्वहि अह्रादिष्महि ह्राद (अव्यक्ते शब्दे, भ्वादिगण, आत्मने, लुङ्) अह्रादिष्यत अह्रादिष्येताम् अह्रादिष्यन्त अह्रादिष्यथाः अह्रादिष्येथाम अह्रादिष्यध्वम् अह्रादिष्ये अह्रादिष्यावहि अह्रादिष्यामहि ह्लादी (अव्यक्ते शब्दे सुखे च, भ्वादिगण, आत्मने, लट्) ह्लादन्ते हादसे ह्लादेथे ह्लादध्वे ह्लादे ह्लादावहे ह्लादामहे ह्लादी (अव्यक्ते शब्दे सुखे च, भ्वादिगण, आत्मने, लोट्) ह्लादताम् ह्लादेताम् ह्लादन्ताम् ह्लादस्व ह्लादेथाम् ह्लादध्वम् ह्लादै ह्लादावहै ह्लादी (अव्यक्ते शब्दे सुखे च, भ्वादिगण, आत्मने, लङ्) अह्लादत अह्लादेताम् अह्लादन्त अह्लादथाः अह्लादेथाम अह्लादध्वम् अह्लादे अह्लादावहि अह्लादामहि ह्लादी (अव्यक्ते शब्दे सुखे च, भ्वादिगण, आत्मने, विधिलिङ्) ह्लादेत ह्लादेयाताम् ह्लादेरन् ह्लादेथाः ह्लादेयाथाम् ह्लादेध्वम् ह्लादेय ह्लादेवहि ह्लादेमहि ह्लादी (अव्यक्ते शब्दे सुखे च, भ्वादिगण, आत्मने, लिट्) जह्लादे जह्लादाते जहादिरे जह्लादिषे जह्लादाथे जह्लादिध्वे जह्लादे जहादिवहे जह्लादिमहे ह्लादामहै For Private and Personal Use Only

Loading...

Page Navigation
1 ... 805 806 807 808 809 810 811 812 813 814 815