Book Title: Vyavaharik Sanskrit Dhatu Rupavali
Author(s): Girishnath Jha, Sudhirkumar Mishra, Ganganath Jha
Publisher: Vidyanidhi Prakashan

View full book text
Previous | Next

Page 800
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हरति हराणि हराव संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली हु (दानादयोः, जुहोत्यादिगण, परस्मै, लुङ्) अहोष्यत् अहोष्यताम् अहोष्यन् अहोष्यः अहोष्यतम् अहोष्यत अहोष्यम् अहोष्याव अहोष्याम हृ (हरणे, भ्वादिगण, परस्मै, लट्) हरतः हरन्ति हरसि हरथः हरथ हरामि हरावः हरामः हृ (हरणे, भ्वादिगण, परस्मै, लोट्) हरतु हरताम् हरन्तु हरतम् हरत हराम हु (हरणे, भ्वादिगण, परस्मै, लङ्) अहरत् अहरताम् अहरन अहरः अहरतम् अहरत अहरम् अहराव अहराम हु (हरणे, भ्वादिगण, परस्मै, विधिलिङ्) हरेत् हरेताम् हरेः हरेतम हरेत हरेयम् हरेव हृ (हरणे, भ्वादिगण, परस्मै, लिट्) जहार जह्रतुः जहुः जह्रथुः जहार जह्रिव जह्रिम हृ (हरणे, भ्वादिगण, परस्मै, लुट्) हर्ता हर्तासि हर्तास्थः हर्तास्थ हर्तास्मि हर्तास्वः हर्तास्मः ལྷཉྫ༔ #ཝ་ལོ་ཚོ་ བློབློཟློཟློཝཟླ ཟློསྒྲ་སྒྲོ༔ हरेयुः हरेम जहर्थ जह हर्तारौ हर्तारः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815