Book Title: Vyavaharik Sanskrit Dhatu Rupavali
Author(s): Girishnath Jha, Sudhirkumar Mishra, Ganganath Jha
Publisher: Vidyanidhi Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हतः
अहन्
७९६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली हन (हिंसागत्योः, अदादिगण, परस्मै, लट्) हन्ति
घ्नन्ति हंसि हथः
हथ हन्मि हन्वः
हन्मः हन (हिंसागत्योः, अदादिगण, परस्मै, लोट्) हन्तु हताम्
घ्नन्तु जहि हतम्
हत हनानि हनाव
हनाम हन (हिंसागत्योः, अदादिगण, परस्मै, लङ्)
अहताम्
अघ्नन् अहन् अहतम्
अहत अहनम् अहन्व
अहन्म हन (हिंसागत्योः, अदादिगण, परस्मै, विधिलिङ्) हन्यात् हन्याताम्
हन्युः हन्याः हन्यातम
हन्यात हन्याम् हन्याव
हन्याम हन (हिंसागत्योः, अदादिगण, परस्मै, लिट्) जघान
जघ्नतुः जघनिथ जघ्नथुः
जघ्न जघान जनिव
जनिम हन (हिंसागत्योः, अदादिगण, परस्मै, लुट्) हन्ता हन्तारौ
हन्तारः हन्तासि हन्तास्थः
हन्तास्थ हन्तास्मि
हन्तास्वः हन्तास्मः हन (हिंसागत्योः, अदादिगण, परस्मै, लट्) हनिष्यति
हनिष्यतः हनिष्यन्ति हनिष्यसि हनिष्यथः
हनिष्यथ हनिष्यामि हनिष्यावः हनिष्यामः
जघ्नुः
For Private and Personal Use Only
Loading... Page Navigation 1 ... 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815