Book Title: Vyavaharik Sanskrit Dhatu Rupavali
Author(s): Girishnath Jha, Sudhirkumar Mishra, Ganganath Jha
Publisher: Vidyanidhi Prakashan

View full book text
Previous | Next

Page 801
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७९४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली हृ (हरणे, भ्वादिगण, परस्मै, लट्) हरिष्यति हरिष्यतः हरिष्यन्ति हरिष्यसि हरिष्यथः हरिष्यथ हरिष्यामि हरिष्यावः हरिष्यामः हृ (हरणे, भ्वादिगण, परस्मै, आशीर्लिङ्) ह्रियात् ह्रियास्ताम् ह्रियासुः ह्रियाः ह्रियास्तम ह्रियास्त ह्रियासम् ह्रियास्व ह्रियास्म ह (हरणे, भ्वादिगण, परस्मै, लुङ्) अहार्षीत् अहाप्रम् अषिः अहार्षीः अहाष्टम् अहाट अहार्षम् अहार्ब अहार्म ह (हरणे, भ्वादिगण, परस्मै, लङ्) अहरिष्यत् अहरिष्यताम् अहरिष्यन् अहरिष्यः अहरिष्यतम् अहरिष्यत अहरिष्यम् अहरिष्याव अहरिष्याम ह (हरणे, भ्वादिगण, आत्मने, लट्) हरेते हरन्ते हरसे हरध्वे हरे हरावहे हरामहे हु (हरणे, भ्वादिगण, आत्मने, लोट्) हरताम हरेताम् हरन्ताम् हरस्व हरेथाम हरध्वम् हरावहै ह (हरणे, भ्वादिगण, आत्मने, लङ्) अहरत अहरेताम् अहरन्त अहरथाः अहरेथाम अहरध्वम् अहरे अहरावहि अहरामहि हरते हरेथे हरामहै For Private and Personal Use Only

Loading...

Page Navigation
1 ... 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815