Book Title: Vyavaharik Sanskrit Dhatu Rupavali
Author(s): Girishnath Jha, Sudhirkumar Mishra, Ganganath Jha
Publisher: Vidyanidhi Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७९४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली हृ (हरणे, भ्वादिगण, परस्मै, लट्)
हरिष्यति हरिष्यतः हरिष्यन्ति हरिष्यसि हरिष्यथः
हरिष्यथ हरिष्यामि हरिष्यावः
हरिष्यामः हृ (हरणे, भ्वादिगण, परस्मै, आशीर्लिङ्) ह्रियात् ह्रियास्ताम्
ह्रियासुः ह्रियाः
ह्रियास्तम ह्रियास्त ह्रियासम् ह्रियास्व ह्रियास्म ह (हरणे, भ्वादिगण, परस्मै, लुङ्) अहार्षीत् अहाप्रम्
अषिः अहार्षीः अहाष्टम्
अहाट अहार्षम् अहार्ब
अहार्म ह (हरणे, भ्वादिगण, परस्मै, लङ्) अहरिष्यत् अहरिष्यताम्
अहरिष्यन् अहरिष्यः
अहरिष्यतम् अहरिष्यत अहरिष्यम् अहरिष्याव अहरिष्याम ह (हरणे, भ्वादिगण, आत्मने, लट्)
हरेते
हरन्ते हरसे
हरध्वे हरे हरावहे
हरामहे हु (हरणे, भ्वादिगण, आत्मने, लोट्) हरताम हरेताम्
हरन्ताम् हरस्व हरेथाम
हरध्वम्
हरावहै ह (हरणे, भ्वादिगण, आत्मने, लङ्) अहरत अहरेताम्
अहरन्त अहरथाः अहरेथाम
अहरध्वम् अहरे अहरावहि
अहरामहि
हरते
हरेथे
हरामहै
For Private and Personal Use Only
Loading... Page Navigation 1 ... 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815