Book Title: Vyavaharik Sanskrit Dhatu Rupavali
Author(s): Girishnath Jha, Sudhirkumar Mishra, Ganganath Jha
Publisher: Vidyanidhi Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७९०
स्वादन्ते
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली स्वद् (, चुरादिगण, आत्मने, लुङ्)
असिस्वदत असिस्वदेताम् असिस्वदन्त असिस्वदथाः असिस्वदेथाम् असिस्वदध्वम्
असिस्वदे असिस्वदावहि असिस्वदामहि स्वद् (, चुरादिगण, आत्मने, लङ्)
अस्वादयिष्यत अस्वादयिष्येताम् अस्वादयिष्यन्त अस्वादयिष्यथाः अस्वादयिष्येथाम् अस्वादयिष्यध्वम्
अस्वादयिष्ये अस्वादयिष्यावहि अस्वादयिष्यामहि स्वाद (आस्वादने, भ्वादिगण, आत्मने, लट्) स्वादते
स्वादेते स्वादसे स्वादेथे
स्वादध्वे स्वादे स्वादावहे
स्वादामहे स्वाद (आस्वादने, भ्वादिगण, आत्मने, लोट्) स्वादताम् स्वादेताम्
स्वादन्ताम् स्वादस्व स्वादेथाम
स्वादध्वम् स्वादै स्वादावहै
स्वादामहै स्वाद (आस्वादने, भ्वादिगण, आत्मने, लङ्)
अस्वादत अस्वादेताम् अस्वादन्त अस्वादथाः अस्वादेथाम् अस्वादध्वम् अस्वादे
अस्वादावहि अस्वादामहि स्वाद (आस्वादने, भ्वादिगण, आत्मने, विधिलिङ्) स्वादेत
स्वादेयाताम् स्वादेरन् स्वादेथाः स्वादेयाथाम् स्वादेध्वम् स्वादेय स्वादेवहि
स्वादेमहि स्वाद (आस्वादने, भ्वादिगण, आत्मने, लिट) सस्वादे
सस्वादाते सस्वादिरे सस्वादिषे सस्वादाथे सस्वादे सस्वादिवहे सस्वादिमहे
सस्वादिध्ये
For Private and Personal Use Only
Loading... Page Navigation 1 ... 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815