Book Title: Vyavaharik Sanskrit Dhatu Rupavali
Author(s): Girishnath Jha, Sudhirkumar Mishra, Ganganath Jha
Publisher: Vidyanidhi Prakashan

View full book text
Previous | Next

Page 793
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली ७८६ स्वृ ( शब्दोपतापयोः, भ्वादिगण, परस्मै, लट्) स्वरति स्वरसि स्वरामि स्वृ ( शब्दोपतापयोः, भ्वादिगण, परस्मै, लोट्) स्वरतु स्वरताम् स्वरतम् स्वर स्वराणि स्वराव स्व ( शब्दोपतापयोः, भ्वादिगण, परस्मै, लङ्) अस्वरताम् अस्वरतम् अस्वराव स्वरतः स्वरथः स्वरावः सस्वार सस्वरिथ सस्वार स्व ( शब्दोपतापयोः, भ्वादिगण, परस्मै, लुट्) स्वरितारौ स्वरिता स्वरितासि स्वरितास्मि स्वरितास्थः स्वरितास्वः स्व ( शब्दोपतापयोः, भ्वादिगण, परस्मै, लट्) स्वरिष्यति स्वरिष्यसि स्वरिष्यामि सस्वरतुः सस्वरथुः सस्वरिव Acharya Shri Kailassagarsuri Gyanmandir अस्वरत् अस्वरः अस्वरम् स्व ( शब्दोपतापयोः, भ्वादिगण, परस्मै, विधिलिङ्) स्वरेताम् स्वरेत् स्वरे: स्वरेयम् स्वरेतम् स्वरेव स्व ( शब्दोपतापयोः, भ्वादिगण, परस्मै, लिट्) स्वरिष्यतः स्वरिष्यथः स्वरिष्यावः For Private and Personal Use Only - स्वरन्ति स्वरथ स्वरामः स्वरन्तु स्वरत स्वराम अस्वरन् अस्वरत अस्वराम स्वरेयुः स्वरेत स्वरेम सस्वरुः सस्वर सस्वरिम स्वरितारः स्वरितास्थ स्वरितास्मः स्वरिष्यन्ति स्वरिष्यथ स्वरिष्यामः

Loading...

Page Navigation
1 ... 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815