Book Title: Vyavaharik Sanskrit Dhatu Rupavali
Author(s): Girishnath Jha, Sudhirkumar Mishra, Ganganath Jha
Publisher: Vidyanidhi Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
७८६
स्वृ ( शब्दोपतापयोः, भ्वादिगण, परस्मै, लट्)
स्वरति
स्वरसि स्वरामि
स्वृ ( शब्दोपतापयोः, भ्वादिगण, परस्मै, लोट्)
स्वरतु
स्वरताम्
स्वरतम्
स्वर स्वराणि
स्वराव
स्व ( शब्दोपतापयोः, भ्वादिगण, परस्मै, लङ्)
अस्वरताम्
अस्वरतम्
अस्वराव
स्वरतः
स्वरथः
स्वरावः
सस्वार सस्वरिथ
सस्वार
स्व ( शब्दोपतापयोः, भ्वादिगण, परस्मै, लुट्)
स्वरितारौ
स्वरिता स्वरितासि स्वरितास्मि
स्वरितास्थः
स्वरितास्वः
स्व ( शब्दोपतापयोः, भ्वादिगण, परस्मै, लट्)
स्वरिष्यति
स्वरिष्यसि
स्वरिष्यामि
सस्वरतुः
सस्वरथुः
सस्वरिव
Acharya Shri Kailassagarsuri Gyanmandir
अस्वरत्
अस्वरः
अस्वरम्
स्व ( शब्दोपतापयोः, भ्वादिगण, परस्मै, विधिलिङ्)
स्वरेताम्
स्वरेत् स्वरे: स्वरेयम्
स्वरेतम्
स्वरेव
स्व ( शब्दोपतापयोः, भ्वादिगण, परस्मै, लिट्)
स्वरिष्यतः
स्वरिष्यथः
स्वरिष्यावः
For Private and Personal Use Only
-
स्वरन्ति
स्वरथ
स्वरामः
स्वरन्तु
स्वरत
स्वराम
अस्वरन्
अस्वरत
अस्वराम
स्वरेयुः स्वरेत
स्वरेम
सस्वरुः
सस्वर
सस्वरिम
स्वरितारः
स्वरितास्थ
स्वरितास्मः
स्वरिष्यन्ति
स्वरिष्यथ
स्वरिष्यामः
Loading... Page Navigation 1 ... 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815