Book Title: Vyavaharik Sanskrit Dhatu Rupavali
Author(s): Girishnath Jha, Sudhirkumar Mishra, Ganganath Jha
Publisher: Vidyanidhi Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८७
स्वर्यासुः
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली स्व (शब्दोपतापयोः, भ्वादिगण, परस्मै, आशीर्लिङ्)
स्वर्यात् स्वर्यास्ताम् स्वर्याः स्वर्यास्तम्
स्वर्यास्त स्वर्यासम् स्वर्यास्व
स्वर्यास्म स्व (शब्दोपतापयोः, भ्वादिगण, परस्मै, लुङ्)
अस्वारीत् अस्वारिष्टाम् अस्वारिषुः अस्वारीः अस्वारिष्टम् अस्वारिष्ट
अस्वारिषम् अस्वारिषाव अस्वारिषाम स्व (शब्दोपतापयोः, भ्वादिगण, परस्मै, लुङ्)
अस्वरिष्यत् अस्वरिष्यताम् अस्वरिष्यन् अस्वरिष्यः अस्वरिष्यतम् अस्वरिष्यत
अस्वरिष्यम् अस्वरिष्याव अस्वरिष्याम स्वद् (, चुरादिगण, परस्मै, लट्) स्वादयति स्वादयतः
स्वादयन्ति स्वादयसि स्वादयथः
स्वादयथ स्वादयामि स्वादयावः
स्वादयामः स्वद् (, चुरादिगण, परस्मै, लोट्) स्वादयतु
स्वादयताम् स्वादयन्तु स्वादय स्वादयतम्
स्वादयत स्वादयानि स्वादयाव
स्वादयाम स्वद् (, चुरादिगण, परस्मै, लङ्)
अस्वादयत् अस्वादयताम् अस्वादयन् अस्वादयः
अस्वादयतम् अस्वादयत अस्वादयम् अस्वादयाव
अस्वादयाम स्वद् (, चुरादिगण, परस्मै, विधिलिङ्)
स्वादयेत् स्वादयेताम् स्वादयेयुः स्वादयेः स्वादयेतम् स्वादयेत स्वादयेयम् स्वादयेव
स्वादयेम
For Private and Personal Use Only
Loading... Page Navigation 1 ... 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815