Book Title: Vyavaharik Sanskrit Dhatu Rupavali
Author(s): Girishnath Jha, Sudhirkumar Mishra, Ganganath Jha
Publisher: Vidyanidhi Prakashan

View full book text
Previous | Next

Page 790
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७८३ सवथः संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली स्मृ (चिन्तायाम्, भ्वादिगण, परस्मै, लुङ्) अस्मरिष्यत् अस्मरिष्यताम् अस्मरिष्यन अस्मरिष्यः अस्मरिष्यतम् अस्मरिष्यत अस्मरिष्यम् अस्मरिष्याव अस्मरिष्याम सु (गतौ, भ्वादिगण, परस्मै, लट्) स्रवति स्रवतः स्रवन्ति स्रवसि सवथ सवामि सवावः सवामः सु (गतौ, भ्वादिगण, परस्मै, लोट्) स्रवत् स्रवताम् सवन्तु स्रव स्रवतम् स्रवत सवाणि सवाव सवाम सु (गतौ, भ्वादिगण, परस्मै, लङ्) अस्रवत् अस्रवताम् अस्रवन् असवः असवतम् अस्रवत अस्रवम् असवाव अस्रवाम सु (गतौ, भ्वादिगण, परस्मै, विधिलिङ्) स्रवेत स्रवेताम् स्रवेयः स्रवेः स्रवेतम् सवेत स्रवेयम सवेव स्रवेम मु (गतौ, भ्वादिगण, परस्मै, लिट्) सुस्राव सुस्रुवतुः सुस्रुवुः सुस्रोथ सुस्रुवथुः सुस्रुव सुस्राव सुस्रुव सु (गतौ, भ्वादिगण, परस्मै, लुट्) स्रोता स्रोतारौ स्रोतारः स्रोतासि स्रोतास्थः स्रोतास्थ स्रोतास्मि स्रोतास्वः स्रोतास्मः 4 4 4 सुस्रुम For Private and Personal Use Only

Loading...

Page Navigation
1 ... 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815