Book Title: Vyavaharik Sanskrit Dhatu Rupavali
Author(s): Girishnath Jha, Sudhirkumar Mishra, Ganganath Jha
Publisher: Vidyanidhi Prakashan

View full book text
Previous | Next

Page 787
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७८० संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली स्फुर (सञ्चलने, तुदादिगण, परस्मै, लुङ्) अस्फुरीत् अस्फुरिष्टाम् अस्फुरिषुः अस्फुरीः अस्फुरिष्टम् अस्फुरिष्ट अस्फुरिषम् अस्फुरिष्व अस्फुरिष्म स्फुर (सञ्चलने, तुदादिगण, परस्मै, लङ्) अस्फुरिष्यत् अस्फुरिष्यताम अस्फुरिष्यन् अस्फुरिष्यः अस्फुरिष्यतम् अस्फुरिष्यत अस्फुरिष्यम् अस्फुरिष्याव अस्फुरिष्याम स्फायी (वृद्धौ, भ्वादिगण, आत्मने, लट्) स्फायते स्फायेते स्फायन्ते स्फायसे स्फायेथे स्फायध्वे स्फाये स्फायावहे स्फायामहे स्फायी (वृद्धौ, भ्वादिगण, आत्मने, लोट्) स्फायताम् स्फायेताम् स्फायन्ताम् स्फायस्व स्फायेथाम् स्फायध्वम स्फायै स्फायावहै स्फायामहै स्फायी (वृद्धौ, भ्वादिगण, आत्मने, लङ्) अस्फायत अस्फायेताम अस्फायथाः अस्फायेथाम् अस्फायध्वम् अस्फाये अस्फायावहि अस्फायामहि स्फायी (वृद्धौ, भ्वादिगण, आत्मने, विधिलिङ्) स्फायेत स्फायेयाताम् स्फायेरन् स्फायेथाः स्फायेयाथाम् स्फायेध्वम स्फायेय स्फायेवहि स्फायेमहि स्फायी (वृद्धौ, भ्वादिगण, आत्मने, लिट्) पस्फाये पस्फायाते पस्फायिरे पस्फायिषे पस्फायाथे पस्फायिध्वे पस्फाये पस्फायिवहे पस्फायिमहे अस्फायन्त For Private and Personal Use Only

Loading...

Page Navigation
1 ... 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815