Book Title: Vrundavanvilas
Author(s): Nathuram Premi
Publisher: Jain Hiteshi Karyalaya
View full book text
________________
पत्रव्यवहार ।
। इहा होय ताकू लिख देना। लेखनिपासि प्रति उतराय भैजेगौ।।
इन्द्रवजा।
वाराणसीकुंजगलीनिषण्णो,वृन्दावनोवाहरिविक्रीडने । . * जैने सुधर्मे रुचिमादधाति यायाद्धि पत्रं सदिदं तदने ।
शिखरिणी। यदा वाराणस्यामभवदवतारो जिनपतेस्तदा धन्या साभूद्धनदरचिता नेक विभवा । अतो मान्या नित्यं सकलभुवनावासकजनैभवानास्ते तस्यां स्मरणमुचितं पार्धजिनतः॥
जयपुरके दीवान अमरचन्दजीका पत्र ।
शार्दूलविक्रीडित। स्वस्तिश्रीनिजगद्धिताय गुरवे प्रोन्माथिने हडवो । यद्वाचा परमं पदं लघु ययुः सन्तो विशुद्धात्मगा
तं चैवात्र निधाय चेतसि मया संलिख्यते पत्रिका।। * श्रीवृन्दावनमुख्यधार्मिकजनेभ्यःसन्ततं शर्मदा॥१॥
वसन्ततिलका। वाराणसीपुरनिवातिविशालदक्षाः । सद्धर्मपालनरताः पटवोऽभियुक्ताः।
भावार्थ-श्री जिनेन्द्रदेवको हृदयमै स्थापित करके श्रीवृन्दावनादि धर्मात्माओंको चिट्ठी लिसता हु। 1 २ काशीनिवासी धर्मपरायण, शास्त्रावलोकननिरत, और चतुर जैनी जन सदा सुखपूर्वक रहै।

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181