Book Title: Vrundavanvilas
Author(s): Nathuram Premi
Publisher: Jain Hiteshi Karyalaya

View full book text
Previous | Next

Page 172
________________ १४२ वृन्दावनविलासद्वैतवादः । “द्रष्टव्योरेयमात्मा श्रोतव्योऽनुमन्तव्यो निदिध्यासितव्यः" इत्यादि शब्दश्रवणात् । अवस्थान्तरविलक्षणेन । | प्रेरितोहमिति जाताकृतेनाकरेण खयमात्मैव प्रतिभाति स * एव विधिरिति वेदान्तवादिमिरविधानात् इति संक्षेपः । तेषांक * विशेषखरूपव्याख्यानमष्टसहत्यां प्रपञ्चितं । तयथा ।। "भावना यदि वाक्यार्थों नियोगो नेति का प्रमा। तावुभौ । यदि वाक्याडै हतौ मट्टप्रभाकरौ ॥ १॥ कार्येथे चोदना । ज्ञानं खरूपे किं न तत्पमा । द्वयोश्चेद्धन्त तौ नष्टौ भट्ट* वेदान्तवादिनौ" ॥ २॥ इति प्ररूप्य तदनन्तरं चत्वारिंश त्पत्रेषु तत्प्रकरणस्य विशेषव्याख्यानं कृतं वर्तते । तत्पत्राणि । । लिखितुं न शक्यानीति ज्ञातव्यं भवद्भिः प्रेक्षावद्भिः । यच्च लिखितंनय नय लहय सार शुभवार । पय पय दहय मार दुखकार । लय लय गहय पार भवधार। जय जय समयसार अविकार ॥ * इत्यस्यार्थनिर्णयाय तदित्थं ज्ञातव्यं । समयसारमै मंगलाचरणविषै समयसारजीकी महिमाका वर्णन है । जो कि काररहित श्री समयसारनामा अंथ जयवंतो प्रवर्ती । फेमो है। समयसार, जाके व्याख्यानवि, नय नयके साररूप प्राप करि कल्याणके द्वारकी प्राप्ति होय है। फिरंग्याके प्रश्नांको जबावे जैचंदजीका लिम्गाको न्योगे । ----ram-kri t orient

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181