Book Title: Vrundavanvilas
Author(s): Nathuram Premi
Publisher: Jain Hiteshi Karyalaya
View full book text
________________
पत्रव्यवहार।
. मँगायौ सो दिल्लीमै लाला सगुतचंदजीके मंदिर नकल हो । * सी । इहांसो ठीक करायो, सो मौजूद नहीं । और लिखीजो * श्रीकुंदकुंदाचार्य सीमंघरखामीके निकट जाय, वहातै गाथाल्याये, सो लिखियो, सो वांका वणाया ग्रंथ समयसारादिक प्रसिद्ध ही छै, और न्यारी गाथा जाणिबामें आई नही छै ।। * और श्रीपद्मपुराणजी शुद्ध कराय मेजवा वास्ते लिखी, सो * शुद्ध करायज्ये छै । शुद्ध होय चुक्या पाछे भेजिवामें आसी।
और श्रीपंचपरमेष्ठीजीका पूजनविष आचाय की स्थापनाको काव्य है, ताका अर्थवास्ते लिखी, सो इसतरह समुझज्यौ ।।
स्रग्धरा। क्षितापक्षाक्षपक्षाः क्षतततकुमताः कान्तिसंतक्षितक्ष्मा दक्षणाक्षीकटाक्षक्षयकरकुशला लक्षितालश्यलक्ष्याः ॥ अध्यक्षेक्षेक्षिताक्षतदुरुपधयो मोक्षलम्यक्षराक्षाः क्षिप्रं क्षिण्वंतु साक्षात् क्षितिमिहगणपाः क्षुक्षितक्षेमवृक्षाः ॥१॥ । अस्यार्थः-इह पूजनावसरे गणपाः आचार्याः * साक्षात् क्षितिं स्थापनामूमिं क्षिप्रं क्षिण्वन्तु प्रकाशयन्तु ।
कीदृशाः गणपा' क्षिप्तापक्षाक्षपक्षाः क्षिप्ततिरस्कृतः । * अपक्षः शत्रुरूपः अक्षपक्ष इन्द्रियसमुदायो यैस्ते । पुनः कीदृशाः। क्षतततकुमताः क्षतानि ध्वस्तानि अनेकान्त देन जितानि ततानि विस्तृतानि कुमतानि मिथ्यावादिप्रणीतशास्त्राणि यैस्ते । पुनः कीदृशाः कान्तिसन्तक्षितक्ष्माः । ....

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181