Book Title: Vrundavanvilas
Author(s): Nathuram Premi
Publisher: Jain Hiteshi Karyalaya

View full book text
Previous | Next

Page 177
________________ पत्रव्यवहार। १४७ । विद्वद्वरपरिषत्सुन्दरीसत्सौन्दर्य्यामिमाविनां भविकानुमाविनां । सुदर्शनज्योत्सादिमजनं कदाभावि सपदीति ध्यायामः । प्री* तिस्फीतिमतीरितिव्यावृतिमतामनन्योपमेयाप्रमेयधैर्यधौरेयध्येयामेयनामेयप्रमुखसञ्चरणार्गोनपरिचर्योपनिष्ठानां जिनर्षमप्रव-* चनवचनासाधारणाभ्यसनव्यसनचणचारुतोपपन्नसमञ्जसप्रति-* * भाप्रकर्षविपर्यासितानध्यवसितधिषणावदवद्यव्यवसायव्यासनाश ई निरुपायप्रयासानां भवतां ज्ञानवतां शौर्यौदार्यधैर्यगाम्भी य॑माधुर्य्यपौरुषगुणगणभृतामालोकान्तरासादनं भवत्संयुक्तिविप्रयुक्तिप्रयुक्तिमुक्तिश्रातस्थानमामोत्वित्यपि च । किं चानुदिन-* * वरीवृह्यमानप्रधानगुणसन्तानविराजमानारुमानं जजिजान (8) गणनीयप्रणयिजनगणमनःप्रीणनप्रवणा युष्मादृशाः समदृशः। ॐ सदा रसातले नहि सुलभतराः सुरतरव इव । तदिनं । । सुदिनं कलयामो यत्राविरलानाविललापनविलोकनकान्तिजल* विलोलकल्लोलाकुलितललितमुन्निलंपत्कादिनिप्लवनादाप्लावितक लेवराणामस्माकं कलेवरिणां लपनाद्भवद्गुणप्रख्यानव्याख्यान ! * भवेत् । परं च परमप्रेमनिर्भरभरामत्रीभूतां मुदशंविधायिप्रान दविविधवृत्तवाहिनं पत्रमन्वहं संचार्य प्रेष्याप्रेप्यविवेकर्मवत्व१धिकवाग्विडंवरैविधिविधावित्सुः इति । कार्तिक कृष्णा २ संवत् १८८४ । * गया है । इसका यथार्थ मानन्द जो महागय सस्कृत जानते हैं, उन्हींको । आ सकता है। &---- - ----RHAR K KHE

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181