Book Title: Vrundavanvilas
Author(s): Nathuram Premi
Publisher: Jain Hiteshi Karyalaya

View full book text
Previous | Next

Page 165
________________ • पत्रव्यवहार। १३५१ तद्यथा-मूलाचारे श्रीवट्टकेरखामिमिः प्रोक्तं व्याख्यानं । च वसुनन्दिसिद्धान्तचक्रवर्तिभिः कृतम् गाथासूत्रम् । सेजोगासणिसेजा तहो उवहिपडिलिहणउवगहिदा।। * आहारोसहवायणविकिंचणं वंदणादीणं॥ (तपाचाराधिकारे वैयावृत्तिप्रकरणे) * व्याख्या-शय्या, अवकाशो वसतिका, निषद्या आसनादिक, उपधिः कुण्डकादिमिः कमण्डलुप्रभृतिभिः प्रति-1 लेखनं पिच्छादिमिरुपग्रहः उपकारः कर्तव्यः । आहारौषधवाचनविकिञ्चिनवन्दनादिभिः । आहारेण भिक्षाचारेण औ-* षधेन शुण्ठीपिप्पल्यादिकेन, वाचनेन शास्त्रव्याख्यानेन, वि। किञ्चनेन च्युतमलमूत्रादिनिर्हरणेन वन्दनया च पूर्वोक्तानां मु नीनामुपकारः कर्तव्यः । । अत्र एवं ज्ञातव्यम् । आहारेण मुनीनामुपकारः कर्तव्यः ।। इति तु नो स्पष्टीकृतं यदाहारः खयं निष्पाद्य दातन्यः ।। * मुनीनामीदृशीचर्या आचाराने नोक्ता यदुपरि लिखिता तदाचाराङ्गाविरोधेन विभावनीयमिति । ६ श्रीमूलाचार अन्यकी टीकामें श्रीवसुनन्दि तिच० ने कहा है कि, “ रोगादिक विपत्तिके समयमै शय्या, वसतिका, आसन, कमंडलु, पिच्छिका, आहार, औषध, शास्त्र-व्याख्यान, मलमूत्रादि साफ करना, और नमस्कारादिसे एक मुनिको दूसरे मुनियोंका उपकार करना चाहिये। सो इसमें आहार खय बनाकर देनेका स्पष्टीकरण नहीं किया है । आचार्य । मुनियोंकी ऐसी क्रिया देखनेमें नहीं आई। इसलिये आवारांगका विरोध । नहीं होने पावे, इस प्रकारसे अपने प्रश्नका समाधान कर लेना।

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181