Book Title: Vivek Chudamani
Author(s): Chandrashekhar Bharti Swami, P Sankaranarayan
Publisher: Bharatiya Vidyabhavan

Previous | Next

Page 520
________________ 472 VIVEKACŪDĀMAŅI kastām parānanda-rasānubhūtim utsrjya sünyesu rameta vidvāni candre mahāhlādini dīpyamāne citrendum alokayitum ka icchet 11 Which wise man will indulge in the void (the unreal) abandoning the experience of supreme bliss? When the moon is shining giving infinite delight, who will desire to look at the painted moon? 524 असत्पदानुभवेन किंचित् न हस्ति तृप्तिनं च दुःखहानिः । तदद्वयानन्दरसानुभूत्या तृप्तः सुखं तिष्ठ सदात्मनिष्ठया ॥ ५२४ ॥ asatpadārthānubhavena kiñcit nahyasti typtir na ca duḥkhahāniķi tadadvayānanda-rasānubhūtyā trptah sukham tiştha sadātmanisthayā 11 In the enjoyment of unreal things, there is no satisfaction or annulment of grief. So, remain satisfied and happy in self-realisation enjoying the non-dual bliss. 525 स्वमेव सर्वतः पश्यन् मन्यमानः स्वमद्वयम् । . स्वानन्दमनुभुजानः कालं नय महामते ॥ ५२५ ॥ svameva sarvatah pasyan manyamānah svamadvajam | svānandam anubhuñjānaḥ kālam naya mahāmate 11 Noble soul! Spend your days seeing yourself everywhere, thinking yourself as non-dual, enjoying ātmānanda. 526 अखण्डबोधात्मनि निबिकल्पे विकल्पनं व्योम्नि पुरः प्रकल्पनम् । तदद्वयानन्दमयात्मना सदा शान्ति परामेत्य भजस्व मौनम् ॥ ५२६ ॥ akhandabodhātmani nirvikalpe vikalpanam vyomni puraḥprakalpanam tadadvagānandamayātmanā sadā śāntim parāmetya bhajasva maunam 11

Loading...

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552