Book Title: Vivek Chudamani
Author(s): Chandrashekhar Bharti Swami, P Sankaranarayan
Publisher: Bharatiya Vidyabhavan

Previous | Next

Page 548
________________ 500 प्रमादो ब्रह्मनिष्ठायां प्राचीनवासनावेगात् प्राणापानव्यानोदान प्रारब्धं पुष्यति वपुः प्रारब्धं बलवत्तरं प्रारब्धं सिद्ध्यति तदा प्रारब्धकर्मपरिकल्पित प्रारब्धसूत्रग्रथितं बन्धश्च मोक्षश्च बन्धो मोक्षश्च तृप्तिश्च बहिस्तु विषयैः सङ्गः बाह्यानालम्बनं बाह्याभिसंधिः परि बाह्यं निरुद्धे मनसः बाह्येन्द्रियैः स्थूल बीजं संसृति भूमिजस्य बुद्धिर्बुद्धीन्द्रियैः बुद्धिनिष्टा गलिता बुद्धीन्द्रियाणि श्रवणं बुद्धी गुहायां सदसद् ब्रह्मण्युपरतः शान्तो ब्रह्मप्रत्ययसंततिः ब्रह्मभूतस्तु संसृत्य ब्रह्म सत्यं ब्रह्माकारतया ब्रह्मात्मनोः शोधितयोः ब्रह्मात्मैकत्वविज्ञानं ब्रह्माद्याः स्तंम्बपर्यन्ताः ब्रह्मानन्दनिधि : ब्रह्मानन्दरसानु ब्रह्मानन्दरसास्वाद ब्रह्माभिन्नत्वविज्ञानं ब्रह्मैवेदं विश्वमित्येव भवानपीदं परतत्त्वमात्मनः भानुनेव जगत् :: VIVEKACUĻĀMANI 320 424 111 289 430 436 480 401 486 446 360 39 329 329 106 भानु प्रभासं जनिताम्र भुङ्क्ते विचितास्वपि भ्रमेणाप्यन्यथा वास्तु भ्रान्तस्य यद्यद्भ्रमतः भ्रान्ति विना त्वसङ्गस्य भ्रान्तिकल्पितजगत् मज्जास्थिमेदः पल मनः प्रसूते विषयानशेषान् मनो नाम महाव्याघ्रः मनोमयो नापि भवेत् मन्दमध्यमरूपापि मय्यखण्डसुखाम्भोधी मस्तकन्यस्तभारादेः महामोग्राह महास्वप्ने मायाकृत मातापित्रोर्मलोद्भूतं मात्रास्तदीया: मा भैष्ट विद्वन् 173 208 449 109 279 48 471 244 35 410 413 225 371 304 56 418 243 मोह एव महामृत्यु: 249 मोहं जहि महामृत्युं 444 यः पश्यति स्वयं 475 यषु मूढाविषयेषु बन्धमोक्षौ मायामातमिदं द्वैतं माया मायाकार्यं मिथ्यात्वेन निषिद्धेषु मिश्रस्य सत्त्वस्य मुञ्जादिषीकामिव मृत्कार्यं सकलं घटादि मृत्कार्यभूतोऽपि मृदो मेधावी पुरुषो मोक्षकारणसामग्रयां मोक्षस्य काङ्क्षा यदि मोक्षस्य हेतुः प्रथमो मोक्षैकसक्त्या विषयेषु 170 210 216 253 217 271 90 202 201 207 44 456 70 169 470 293 92 61 485 393 151 235 139 180 266 246 29 4.6 99 86 206 102 103 154 92

Loading...

Page Navigation
1 ... 546 547 548 549 550 551 552