Book Title: Vivek Chudamani
Author(s): Chandrashekhar Bharti Swami, P Sankaranarayan
Publisher: Bharatiya Vidyabhavan

Previous | Next

Page 526
________________ 478 VIVEKACŪDĀMANI 543 क्वचिन्मूढो विद्वान् क्वचिदपि महाराजविभवः __ क्वचिद् भान्तः सौम्यः क्वचिदजगराचारकलितः । क्वचित्पात्रीभूतः क्वचिदवमतः क्वाप्यविदितः । चरत्येवं प्राज्ञः सततपरमानन्दसुखितः ॥ ५४३ ॥ kvacinmūdho vidvān kvacidapi mahārājavibhavah kvacid bhrāntaḥ saumyah kvacid ajagarācārakalitaḥ kvacit pātrībhūtaḥ kvacidavamataḥ kvapyaviditaḥ caratyevam prājñaḥ satataparamānandasukhitaḥ 11 This wise man, always enjoying bliss, goes sometimes like a fool, sometimes as one learned, sometimes with royal magnificence, sometimes as mad, sometimes auspicious, sometimes unmoving as a python, sometimes evoking respect, sometimes derided and sometimes unknown to anybody. 544 निर्धनोऽपि सदा तुष्टोऽप्यसहायो महाबलः । नित्यतृप्तोऽप्यभुजानोऽप्यसमः समदर्शनः ॥ ५४४ ॥ nirdhano’pi sadā tuşto'pyasahāyo mahābalaḥ, nityatypto’pyabhuñjāno’pyasamaḥ samadarśanaḥ 11 Though devoid of wealth, he is ever content; strong though helpless; though not eating, ever satisfied; though seeing all with an equal eye, still beyond compare. 545 अपि कर्वन्नकुर्वाणश्चाभोक्ता फलभोग्यपि । शरीर्यप्यशरीर्येष परिच्छिन्नोऽपि सर्वगः ॥ ५४५ ॥ api kurvannakurvāṇaścābhoktā phalabhogyapi śarīryapyaśarīryeşa paricchinno'pi sarvagaḥ 11 Inactive though acting; experiencing fruits of actions, yet not enjoying them; though embodied yet not afflicted by the body; he is everywhere though localised. 546 अशरीरं सदा सन्तमिमं ब्रह्मविदं क्वचित् । प्रियाप्रिये न स्पृशतस्तथैव च शुभाशुभे ॥ ५४६ ॥

Loading...

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552