Book Title: Vitrag Stotra
Author(s): Rajshekharvijay
Publisher: Laheruchand Bhogilal Smarak Granthmala
View full book text
________________
५२)प्राश ]
[ मस्तिस्त तथा समाधौ परमे, स्वयात्मा विनिवेशितः । सुखी दुःख्यस्मि नास्मीति, यथा न प्रतिपन्नवान् ॥७॥ ध्याता ध्येयं तथा ध्यानं, त्रयमेकात्मतां गतम् । इति ते योगमाहात्म्यं, कथं श्रद्धीयतां परैः ? ॥८॥
इति चतुर्दशप्रकाशः
॥पञ्चदशप्रकाशः ।। जगज्जैत्रा गुणास्त्रात-रन्ये तावत्तवासताम् ।
उदात्तशान्तया जिग्ये, मुद्रयैव जगत्त्रयी ।।१।। (७) विभु ! त्वया = सापे ५० = ५२५ स. = समाधिमा आत्मा = यात्माने तथा = तवी रीते वि० = स्थि२ यो यथा = तथा सुखी दुःखी अस्मि नास्मि इति = सुभी छु दु:मी छु मे प्रमाणे अथवा सुमी नथी : नया को प्रभाव न प्र० = Mयु नलि.
(८) लिनेश्वर ! ध्याता ध्येयं तथा ध्यानं = ध्याता, ध्येय अने ध्यान त्रयंत्र ए० गतं. ८ = मापनामा पनि पाभ्या छे-मे मानी गया 2. इति = आवा ते = सपना यो० = योगमाहात्म्यने परैः = भीनमा कथं = 8वी रीत श्र० = भाने ?
(१) त्रातः = हे त्राता! तव = आना ज० = तने तना। अन्ये गुणाः = अन्य गुणे तावत् आसताम् = ६२ २१, उ० = आत्त ४८. ध्याता क्षेपकश्रेण्यारूढः, ध्येयं परमात्मतत्त्वम्, ध्यानं च ध्येयविषया एक
प्रत्ययसन्ततिः ॥ एतच्च त्रयमप्यर्वाक् परिपच्यमानध्यानावस्थायां पृथग् भवति । क्रमेण च समुन्मीलिते ध्यानपरिपाके एकात्मतां याति-ध्यातृध्याने ध्येये एव निलोयेते ।

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82