Book Title: Vitrag Stotra
Author(s): Rajshekharvijay
Publisher: Laheruchand Bhogilal Smarak Granthmala

View full book text
Previous | Next

Page 68
________________ सोणा ] [આત્મગહસ્તવ जन्मवानस्मि धन्योऽस्मि, कृतकृत्योऽस्मि यन्मुहुः । जातोऽस्मि त्वद्गुणग्राम-रामणीयकलम्पटः ॥९॥ इति पञ्चदशप्रकाशः। ॥ षोडशप्रकाशः ॥ त्वन्मतामृतपानोत्था, इतः शमरसोर्मयः । पराणयन्ति मां नाथ!, परमानन्दसम्पदम् ॥१॥ इतश्चानादिसंस्कार-मूछितो मूर्च्छयत्यलम् । रागोरगविषावेगो, हताशः करवाणि किम् ? ॥२॥ अतः = मानाथा परं = पधारे भाकिं ब्रू० = शु जाये ? अर्थात् આપના ચરણના સંબંધથી પૃથ્વી પણ નમસ્કાર કરવા યોગ્ય બની જાય છે, તે પછી બીજા ગુણે માટે શું કહેવું? બીજા ગુણે તે સુતરાં નમસ્કરણીય છે. () हे पात। ज0अ0 = भारे। म स छ, ध०अ० = ई पुश्यशाणी छु, कृ०अ० = ताथ छु यद् = ४।२९५ : मुहुः = वारवार स्व०* सापना भनाइ२ गुणसमूहमा (गु गावामा) मासात जातोऽस्मि = थये। छुः (1-२) नाथ = नाथ ! इतः= से त२३ त्व० = मापना मागम ३५ अभृतना पानथा उत्पन्न थयेटी समरसनी सरीमो मां = भने प०= विहान (आत्मसुप) ३५ सभी पo = पभाछ, (मीन होना प्रारम) च = सने इतः = मे त२३ अ0 = मनाहिनी वासनामाथी से ही रेसी रा० = २३५ स विषना वेग अलं = अतिशय मू० = भुपे छे. साथी हताशः ०१ = उताश मना हु किं करवाणि = शु ? *तव गुणसमूहमनोहरत्वे लम्पटो बद्धगृद्धिर्जातोऽस्मि १०१. यस्यामृतमापिबतोऽप्युरगविषावेगःप्रसरति, तस्य तन्निग्रहे किमपरमो. पयिकम् ? यस्य च परमवैराग्यप्रधानं जिनवचनं परिशीलयतो रागावेगः स्फुरति स तदपरं निग्रहोपायमपश्यन् भवत्येव हताशः (१ि१२९१माथी)

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82