Book Title: Vitrag Stotra
Author(s): Rajshekharvijay
Publisher: Laheruchand Bhogilal Smarak Granthmala
View full book text
________________
સત્તરમ પ્રકાશ ]
[ શરણસ્તવ त्वां त्वत्फलभूतान् सिद्धांस्त्वच्छासनरतान्मुनीन् । त्वच्छासनं च शरणं, प्रतिपन्नोऽस्मि भावतः॥५॥ क्षमयामि सर्वान्सत्त्वान्, सर्वे क्षाम्यन्तु ते मयि । मैत्र्यस्तु तेषु सर्वेषु, त्वदेकशरणस्य मे ॥६॥ . एकोऽहं नास्ति मे कश्चिन्, न चाहमपि कस्यचित् । स्वद िशरणस्थस्य, मम दैन्यं न किचन ॥७॥ यावन्नानामि पदवी, परां त्वदनुभावजाम् । तावन्मयि शरण्यत्वं, मा मुञ्च शरणं श्रिते ॥८॥
इति सप्तदशप्रकाशः।
(५) ई १२९५ ! हु त्वां = आपना, त्व० = आपना १९३५ सिखाना, स्व० मु० = मापनी आशाम रत मुनिमोना, च = भने त्व० = सापना क्यनना श० शरणे भा० = माथी प्र० अस्मि = २यो छु.
(१) क्षमासागर ! सर्वान् सत्त्वान् = सघा वाने क्ष० = भभायु छु ते सर्वे = ते सधमा ७ मयि = भने क्षा० = क्षमा ४२. त्व० = मे मापना ॥ शरण २७। मे = भने तेषु सर्वेषु = त सवा ७ ५२ मत्री अस्तु = भैत्रीमा 1.
(७) विवेश ! अहं एकः = हु. मेसो छु. मे कश्चिद् नास्ति = भाई नथी, च = सने अहमपि कस्यचिद् न = 8 ५५ ना नथा. त्व० = २॥पना यशुना शरणे २९सा मम = भने किचन दैन्यं न = ०१२॥ ५४ हीनता नथी.
(८) १२९गतवत्स ! यावद् = orयां सुधा त्व० = मापनी पाथा थनारी परां = प्रष्ट पदवीं = भुति३५ ५वीन न आ० =
पाभु नलि, तावद् = त्या सुधा शरणं श्रिते मयि = मापना २२ २७सा भारा विश शरण्यत्वं = २२९५ भावना मा मुश्च = मा५ त्याग કરશે નહિ, અર્થાત કૃપાદષ્ટિને ત્યાગ કરશો નહિ.

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82