Book Title: Vitrag Stotra
Author(s): Rajshekharvijay
Publisher: Laheruchand Bhogilal Smarak Granthmala
View full book text
________________
સત્તરમો પ્રકાશ ]
[शरस्त सप्तदशप्रकाशः स्वकृतं दुष्कृतं गर्हन्, सुकृतं चानुमोदयन् । नाथ ! त्वचरणौ यामि, शरणं शरणोज्झितः ॥१॥ मनोवाक्कायजे पापे, कृतानुमतिकारितैः । मिथ्या मे दुष्कृतं भूया-दपुनःक्रिययान्वितम् ॥२॥ यत्कृतं सुकृतं किञ्चिद्, रत्नत्रितयगोचरम् । तत्सर्वमनुमन्येऽहं, मार्गमात्रानुसार्यपि ॥३॥ सर्वेषामर्हदादीनां, यो योऽर्हत्त्वादिको गुणः ।
अनुमोदयामि तं तं, सर्व तेषां महात्मनाम् ॥४॥ (१) नाथ = नाथ ! श. = २२५२हित हु स्वकृतं दुष्कृतं = मा ४२८i हुत्यानी गर्हन् = l २ च = मते सुकृतं = सुस्त्यानी अ० = अनुमहिना ४२ते। स्व० = मापना यशाना शo = शरणे यामि = o४° छु.
(२) भगत ! कृ० = ४२६१-४२१शु-मनमोहनथी म = मन-वयन -याथा थयेसा पापे = ५।५ विशे मे दुष्कृतं = भारे दुष्टत्यो हाय ते अप०१०३ = शथा नलि ४२वानी भावनापूर्व मिथ्या भूयात् = मिथ्या थाया.
(3) ई वाधिदेव ! मा० अपि = ( मोक्ष) भाग २ अनुसनार ५५ २० = सम्पज्ञानाहि त्रय रत्ना संधी यत् = २ ४६ किञ्चित् = १८५ सुकृतं = सुकृत कृतं = में ४यु डाय तत् सर्व = ते सघणु सुत अहं = ई अ० = अनुमा छु.
(४) हे प्रभु! अ० = सरिता तेषां = ते स० = सधा म० = भखामा-माना अo = मरिखतपाणु कोरे यः यः = २२ गुणः = गुहे। छ तं तं = ते ते सर्व = सधा शुशानी अ० = हु भनुमाना छु १०३. अपुनःकरणेन युक्तम् ।

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82