Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 20
________________ तस्य को हि बुद्धभाव इत्यस्योत्तरं व्याहरता बुद्धो विगतमलं चित्तमिति मारश्च समलं चित्तमित्यभिहितम् / यश्च बाह्ये बुद्धस्य मारभङ्ग उच्यते, स सत्त्वानां स्वचित्तप्रतिभास एवेति समुदाजहें। इत्थं यथा शाक्यकुले मातृकुक्षिसम्भूतः सिद्धार्थः, तथैव शम्भलविषयेऽपि गर्भसम्भूतो वज्रपाणिः सुचन्द्रः / एतत्सकलदृष्टान्तदान्तिकव्याजेन कालचक्रतन्त्रं हि नितान्तं सुगम्भीरम्, तस्य महत्त्वं च न स्थानदृष्ट्या न वा गर्भजाताजातदृष्ट्य समाकलयितुं युज्यत इति गम्भीरं रहस्यं प्रकटीकृतम् / . इत्थं शास्त्रानुरोधेन सम्प्रदायपरम्परानुरोधेन च कालचक्रतन्त्रस्योद्गमः प्रस्तावितः / इतिहासदिशा चाप्येतस्योद्गमकालनिर्धारणं नैवातिदुष्करम् / यतो हि कालचक्रतन्त्रमले टोकायां चानेकानि साक्षिभतानि वत्तानि लिखितान्यपलभ्यन्ते, यद्वशात् कालनिर्धारणं सुशकम् / उपवणितं मूले टीकायां च इस्लामधर्मस्य प्रवर्तनम्, मुस्लिमयवनानां चार्यदेशे साक्षाद् दृष्टमिवाक्रमणम्, अविलम्बविगतमिव वा / तथा हि आद्याब्दात् षट्शताब्दैः प्रकटयशनृपः शम्भलाख्येऽभविष्यत्, तस्मान्नागैः शताब्दैः खलु मखविषये म्लेच्छधर्मप्रवृत्तिः / तस्मिन् काले धरण्यां स्फुटलघुकरणं मानवैर्वेदितव्यम्, सिद्धान्तानां विनाशः सकलभुवितले कालयोगेऽभविष्यत् // (पृ० 77) कालचक्रतन्त्रस्य एतच्छ्लोकानुरोधेन तट्टीकानुरोधेन च आद्यान्दो भगवतोबुद्धस्य धर्मदेशनाकालः, तस्मात् षट्शताब्दयनन्तरं सीतानद्युत्तरे शम्भलाख्ये देशे महायशा मञ्जुश्रीः प्रकटो भविष्यति / तस्माद् अष्टशताब्दयनन्तरे 'मख' इति नाम्ना वर्तमाने काले 'मक्का' इति ख्याते प्रदेशे म्लेच्छधर्मस्य इस्लामधर्मस्य प्रवर्तनं स्यात् / तस्मिन् काले ज्यौतिषसिद्धान्तानां ब्रह्म-सौर-यवनक-रोमकाणां चतुर्णामपि विनाशो भविष्यति / तस्मिंश्च काले बौद्धेतरतीथिकानां सिद्धान्ता निःशेषतां गमिष्यन्ति / किन्तु कालचक्रतन्त्रवशाद् बौद्धसिद्धान्तस्य विनाशो न स्यात् / तस्मिन् काले स्फुटलघुकरणं मानवैर्वेदितव्यम् इति तत्रोल्लिखितम् / स्फुटलघुकरणं स्फुटं कुर्वताऽने ज्योतिषे प्रतिषष्टिसंवत्सरं नवं नवं ध्रुवकं विधीयमानं भवति, तद्वशाच्च कालगणनां विधाय को हि म्लेच्छकाल इति निश्चेतुं पार्यते / उक्तं च तत्रैव , वह्नौ खेऽब्धौ विमिश्रं प्रभवमुखगतं म्लेच्छवर्ष प्रसिद्धम् ऊनं म्लेच्छेन्द्रवर्ष करफणिशशिना शेषमहितं च / इत्यादिना . इत्थं बुद्धस्य प्रवर्तनकालात् षट्शतवर्षपश्चाद् मञ्जुश्रीकालः। तदानी करणे ध्रुवः, तस्मादष्टशतवर्षपश्चाद् म्लेच्छकालः, तस्माद् द्वयशोत्यधिकशतेन (182) हीनोऽजकल्की कालः / अनेन च अजेन लघुकरणं विशोधितम् / इत्थं करफणिशशिना (182) शेषम् अर्का (१२)-हतं स्यात्, अथ च चैत्रादिमासैः अधरयुग(४)-हतम् / खाग्निचन्द्र (130). विभक्तं सद् लब्धं भूमिप्रविष्टं मासपिण्डं त्रिंशत्तिथिगणितार्थं भवति / म्लेच्छवर्षस्फुटीकरणार्थम् अन्यदप्येकं हस्तलिखितपुस्तकं लभ्यते कालचक्रानुसारिगणितमिति नाम्ना / एकमात्रं समुपलब्धायां तस्यां प्रतौ को हि म्लेच्छकाल इति लिखितम् / तस्य प्रथमपत्रम् ( xiii )

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 320