Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ तेन यन्निर्वाणपारार्थिनां जनानां कृते सुखपूर्वकं विघ्नौघस्य द्रुतलङ्घनाय शीघ्रगामिनी नौकेव प्रज्ञा, यस्या वाहकमिदं कालचक्रयानं नाम तन्त्रम् / अत एव बौद्धनयेषु परात्प- . रत्वं निर्धारयता कालचक्रतन्त्रप्रतिपाद्यं परमसुखपदं सर्वतः समत्कृष्टमिति तत्र प्रवेशो नितान्तं कष्टकर इत्युक्तं द्वितीयपटलमूले टीकायां च / परात्परत्वेऽयं क्रमः-बुद्धेऽनुरागः, ततः श्रावकप्रत्येकबुद्धयानयोः, ततो वज्रयाने हेतुफलात्मके, ततः क्वचिद् आलम्बनशून्यतायां निरालम्बकरुणात्मिकायां कालचक्रतन्त्रप्रतिपाद्यभूतायां महामुद्राख्यायां प्रवेशः / विमलप्रभानुरोधेन सीतानद्या उत्तरे भागे भगवता बुद्धेनेदं तन्त्रं समुपदिष्टम् / अस्य तन्त्रस्य यथा सम्यक् प्रामाण्यं संरक्षितं स्यात् तथा वज्रपाणिना नामसङ्गीति प्रमाणीकृत्य एतत्तन्त्रं संगृहीतम् / यतो हि नामसङ्गीतेः सर्वमन्त्रनये नोतार्थत्वं ख्यातम्, अतस्तदानुकूल्येन कालचक्रतन्त्रस्यापि प्रामाण्यं सुस्थिरम् | कालचक्रतन्त्रस्य वैशिष्टयं ख्यापयतोक्तं विमलप्रभायाम्-"ये परमादिबुद्धं न जानन्ति ते नामसङ्गोति न जानन्ति, ये नामसङ्गीति न जानन्ति ते वज्रधरज्ञानकायं न जानन्ति, ये वज्रधरज्ञानकायं न जानन्ति ते मन्त्रयानं न जानन्ति, ये मन्त्रयानं न जानन्ति ते संसारिणः सर्वे वज्रधरभगवतो मार्गरहिताः" (पृ० 52) / एवं परमादिबुद्धो मोक्षार्थिभिः सच्छिष्यैः श्रोतव्यः सद्गुरुणा चोपदेष्टव्यः / एतदनुरोधेन परमादिबुद्धः कालचक्रो भगवान् वज्रसत्त्वः।। ___ इदं कालचक्रतन्त्रं कुत्र प्रादुरभूदिति जिज्ञासायां श्रोधान्य कटकमेवेदम्प्रथमतया समुपस्थितं भवति, तद्धि मन्त्रयानस्योत्सभूमिः, तस्य मन्त्रयानस्योपजीव्यभूतमिदं कालचक्रतन्त्रं नाम / अतो हि यद्यपि सामान्येन श्रीधान्यकटकमेव कालचक्रस्यापि देशनाभूमिरिति सम्भावयितुं शक्यते, तथापि मन्त्रयाने कालचक्रस्य वैशिष्ट्यं तस्य देशमागाम्भीर्य ख्यापयति / एतद् रहस्यं विवरोतुमेव विशेषेणाधाराधेयसम्बन्धविधया ‘एवं' इत्यस्य प्राधान्येन व्याख्यानं कालचक्रे तन्त्रे समुपलभ्यते / तत्र 'ए'-कारो जडो गगनालोकः, तत्र 'व'-कारः काव्यव्यहो वज्रधृग् बुद्धः / तस्मिन् एकारसिंहासने स्थितो बुद्धी वंकारः कालचक्रस्य देशनां करोति। एतस्यातिगम्भीरतत्त्वस्य देशनास्थानस्य भौतिकदृष्ट्या निर्धारणं न तथा महत्त्वाधायकं यथा विनेयजनानां समुत्कृष्टाशयानामान्तर आधाराधेयभावनिर्देशः। एतादशानामेव विनेयानां मध्ये आन्तरं तावत् कालचक्रप्रवर्तनं नाम किश्चित् / तद्धि अनपेक्ष्य बाह्यस्थानवैशिष्ट्यं यत्र कुत्रापि व्याकृतमेतद् भवेत् / अत एव स्वीकृत्यापि श्रीधान्यकटकस्य भौतिकं महत्त्वं कालचक्रतन्त्रे विमलप्रभायां च परमादिबुद्धवज्रधातुमहामण्डले वज्रसिंहासने 'एकारे' स्थितो यो 'वंकारः', तेनैव कालचक्रतन्त्रप्रवर्तनं संकेतितम् / अत एव च बाह्याध्यात्मभेदेन स्थानस्यापि व्याख्यानं विमलप्रभायामुपलभ्यते / अत एवास्मिन् तन्त्रे संकेतितः शम्भलदेशः कलापग्रामः अडकवतीत्यभिधानेन पृथिव्यां भौतिकं स्थानं भवेन्न वेति नानिवार्यम् / इत्थमेवास्य कालचक्रस्य देशनाया यो हि याचकोऽध्येषकः सङ्गीतिकारकश्च, स कलापग्रामस्य स्वामिनः सूर्यप्रभस्य विजयादेवीगर्भसम्भूतः पुत्रः सुचन्द्रनामा राजा। एवंविधः कुत्रचिन्न दृश्यते कालचक्रतन्त्रं विहायान्यतन्त्रेषु, यो गर्भोत्पन्नः कश्चन स्यात् / एतदाक्षेपमपाक विमलप्रभायां शाक्यमुनेः शुद्धोदननरेन्द्रसुतस्य महामायादेवीगर्भसम्भूतस्यापि देशकत्वं सुचन्द्रेण समानमेवेति प्रतिबन्धुत्तरं प्रदाय राद्धान्ते यो हि देशको बुद्धः, ( xii )
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f00e2c68aab241706187e907e4e5bc0f5454c720aa69fb507633212f0d8c6986.jpg)
Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 320