Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ पुरोवाक् सुविदितमेवैतद् यद् बौद्धतन्त्राणां सामान्यतश्चतुर्धा विभागः क्रियते, तद्यथाक्रिया, चर्या, योगः, अनुत्तरयोगश्च / तत्रानुत्तरयोगस्तावत् सर्वेभ्यः श्रेष्ठयमावहति / अनुत्तरयोगं विहाय त्रयोऽप्यन्ये विभागा यद्यप्यल्पमहत्त्वा इव प्रतीयन्ते, तथापि ते अनुत्तरयोगभूम्यधिगतये सोपानभूता इवातो न कथञ्चिन्यूनमहत्त्वाः / अथ चानुत्तरायां स्थितौ त्रयोऽप्येते साहाय्यमाचरन्तोऽनुत्तरयोगाविनाभूता एवोपकारका भवन्तीति / - एतदपि सुविदितमेव यद् बौद्धतन्त्रसम्बद्धाः संस्कृत-ग्रन्था अनेकशताब्दीतः पूर्वमेव भारतवर्षतो विलोपमागताः / अतस्ते बहोः शतकान्नात्र समुपलभ्यन्ते / सौभाग्याद् भारतोपकण्ठे नेपालराष्ट्रे कतिपये बौद्धतन्त्रग्रन्थाः संस्कृतभाषायां समुपलभ्यन्ते / एतेषामन्वेषणं नाम सुमहत् कष्टसाध्यं कार्यम् / प्रायशः पञ्चाशद्वर्षतः पूर्वमेव वङ्गप्रदेशीयाः प्रातःस्मरणीया राजा-राजेन्द्रलालमित्र-महामहोपाध्यायहरप्रसादशास्त्रि-प्रबोधचन्द्रबागचीप्रमुखाः, अथ च महापण्डितराहुलसांकृत्यायनप्रभृतयोऽन्ये च विद्वांसोऽसकृन्नेपालं भोटदेशं च गत्वा ततोऽनेकान् दुर्लभान् महत्त्वपूर्णाश्च ग्रन्थान् समानीतवन्तः। विगतेषु दशाधिकवर्षेषु मयाऽपि वारचतुष्टयं नेपालयात्रां कृत्वाऽमुष्मिन् अन्वेषणकर्मणि कश्चन लघीयान् प्रयासोऽनुष्ठितः। तद्वशादद्य यावदनेकेऽनुपलब्धा अपरिचिताश्च ग्रन्थाः समुपलब्धाः / तेषु कालचक्रं नाम तन्त्रं प्राचीनं सुविशदं सर्वतन्त्राणामाकारभूमिरिवास्ते / एतस्य तन्त्रराजस्य टीकाऽपि बृहदाकारा विमलप्रभा नाम पूर्वमनुपलब्धवासीत् / पञ्चपटलात्मकमिदं मूलतन्त्रं तस्य टीकाऽपि विमलप्रभा पश्चपटलात्मिकैव / किन्तु न हस्तलिखितभाण्डागारेषु व्यक्तिगतसङ्ग्रहेषु वा काचिदेकाऽपि प्रतिः परिपूर्णा समुप लभ्यते / तत्र पञ्चमपटलस्य टोका तु नाद्य यावन्निःशेषा समुपलब्धा / मयाऽप्येतस्याः .. कतिपय एवांशाः समधिगताः। . श्रीलघुकालचक्रतन्त्रस्य विमलप्रभाटीकायाः कस्तावत् प्रवर्तनकाल इति मीमांसाप्रसङ्गे मूले टोकायां च यत्र तत्र प्रस्तूयमानं किञ्चिद् वृत्तं दृश्यते / टोकानुरोधेन परमादिबुद्धादेव प्रवचनमुपलभ्य दशबलेन खलु कालचक्रं नामेदं लघुतन्त्रं व्याकृतम् / तच्च तन्त्रं कलापदेशे पुनः मञ्जश्रिया निगदितम् / तत्र टोका च पूर्व राज्ञा सुचन्द्रेण लिखिता, या कलेवरेण षष्टिसाहस्रिकाऽऽसीत् / तामाधारीकृत्य पुण्डरीकेण कल्किना एषा द्वादशसाहस्रिका विरचिता / एषा च टीका सर्वेषां बौद्धतन्त्राणां सारसूचिकेव, अथ च सर्वतन्त्राणां यत् प्रतिपाद्यं वज्रपदं वज्रयानं वा तस्य भेदयित्री समस्ति / परम्परानुरोधेन एतट्टीकानुरोधेन वा वज्रयानं तावत् शास्त्रा बुद्धेनैव व्याकृतम् / वज्रसत्त्वा बोधिसत्त्वाश्चास्य वज्रयानस्य सङ्गीतिकारका अभवन् / एतस्मिन् विषयेऽस्ति येषां वैमत्यम्, तेषां कुबुद्धिनिवारणायापि टीकैषा पुण्डरीकेण विनिर्मिता / एतस्या वैशिष्टयं प्रकाशीकुर्वता कथितं
Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 320