Book Title: Verzeichnis Der Handschriften Im Deutschen Reich Part 02
Author(s): Ctto Harrasowitz
Publisher: Ctto Harrasowitz

View full book text
Previous | Next

Page 96
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1. Auf Personen 311 Ende: iti śrz-Gautama-stotra-mantram te smarato 'nvaham śri-Jinaprabha-süres tvam bhava sarvártha-siddhaye (9) ita śri-Jina prabha-sūri-viracitam Gautamastotram. f) Vollendete 636 Ms. or. fol. 2502 Zur Beschreibung der Hs. vgl. 464. 5) Bl. 18° bis 19: Āsādhara: Siddhabhakti. Sanskrit. Digambara-Werk. Verf. nach Strophe 106. Anfang : ... Siddhabhaktim imām pathet: yasyanugrahato durāgraha-parityakt'atma-rüp'ātmanah sad-dravyam cid-acit-trikāla-visa yam svaiḥ 2 abhijnă-gunaiḥ sārtha-vyanjana-paryayaiḥ samayavaj jānāti bodhah satām tat samyaktvam aśeşa-karmma-bhiduram, siddhāḥ, param naumi vaḥ (1) Hs.: svairambhāktaguo, samam, naumi ca. Ende: utlirnnām iva varttitām iva hydi nyastām iv' alokayann etām siddha-guna-stutim pathati yaḥ śaśvac-chiv'āśādharah rūpátīta-samadhi-sādhita-vapuh patah patad-duḥkytavrātaḥ 80 'bhyudayôpabhukta-sukrtah siddhyet tytiye bhave (10) iti Siddhabhaktibidhānam. 637 Ms. or. fol. 1836 Zur Beschreibung der Hs. vgl. 877. 8) Bl. 70 bis 75": Padmanandin: Siddhastuti. Sanskrit. Digambara-Werk. Verf. vgl. 877. Anfang: sūksmatvād anudarsino 'vadhidyśaḥ paśyanti ye yān pare yat-samvin-mahima-sthitam tribhuvanam kha-stambham ekam yathā siddhānām aham aprameya-mahasām teşām laghur mmānuşo müdh’ātmā kim u vacmi tatra yadi vā bhaktyā mahatyà 'vaśaḥ (1) Ende: te siddhāh paramestino na visayā vācām atas tān prati prāyo vacmi yad eva tat khalu nabhasy alekhyam alikhyate tan-nāmápi mude smytam tata ito bhaktyā 'thavā cālitas teşām stotram idam tathā 'pi krtavān ambhojanandi munih (30) iti Siddhastuti samāptah. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214